Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

टङ्कम् (TaGkam)

 
Apte Hindi Hindi

टङ्कम्

नपुंलिङ्गम्

-

टङ्क+घञ्

अच्

वा

"कुल्हाड़ी,

कुठार,

टाँकी"

टङ्कम्

नपुंलिङ्गम्

-

-

तलवार

टङ्कम्

नपुंलिङ्गम्

-

-

म्यान

टङ्कम्

नपुंलिङ्गम्

-

-

"कुल्हाड़ी

की

धार

के

आकार

की

चोटी,

पहाड़ी

की

ढाल

या

झुकाव"

टङ्कम्

नपुंलिङ्गम्

-

-

क्रोध

टङ्कम्

नपुंलिङ्गम्

-

-

घमण्ड

टङ्कम्

नपुंलिङ्गम्

-

-

पैर

Wordnet Sanskrit

Synonyms

पाषाणशिला,

शिलाखण्डः,

चर्पटखण्डः

टङ्कः,

टङ्कम्

(Noun)

अलघुपलस्य

लघु

चर्पटः

खण्डः।

"पाषाणशिलायाः

भ्रंशात्

पुरुषद्वयः

हतः।"

Synonyms

पादः,

प्रेष्ठा,

टङ्का,

टङ्गः,

टङ्गम्,

टङ्कः,

टङ्कम्,

प्रसृता,

नलकिनी,

जङ्घा

(Noun)

अवयवविशेषः-

आकटि

अधमाङ्गं,

मनुष्यादयः

अनेन

सरन्ति।

"वने

चरतः

मम

पादः

बहु

क्लेशम्

अन्वभवत्"