Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

टङ्कः (TaGkaH)

 
Apte English

टङ्कः

[

ṭaṅkḥ

]

ङ्कम्

[

ṅkam

],

ङ्कम्

[

टङ्क्-घञ्

अच्

वा

]

A

hatchet,

an

axe

a

stone-cutter's

chisel

टङ्कैर्मनःशिलगुहेव

विदार्यमाणा

Mṛichchhakaṭika

1.2

Raghuvamsa (Bombay).

12.8

Kirâtârjunîya.

9.22.

A

sword.

The

sheath

of

a

sword.

A

peak

shaped

like

the

edge

of

a

hatchet

the

slope

or

declivity

of

a

hill

शिलाः

सटङ्कशिखराः

Bhágavata (Bombay).

8.1.46

1.67.26

Rāmāyana

7.5.24.

हिमाद्रिटङ्कादिव

भान्ति

यस्यां

गङ्गाम्बुपातप्रतिमा

गृहेभ्यः

Bhaṭṭikâvya.

1.

8.

Anger.

Pride.

The

leg.

A

chasm,

cleft.

The

wood-apple

tree.

Borax.

A

weight

of

silver

equal

to

four

Māṣas

Śukra.

4.179.

The

fruit

of

the

wood-apple

(

Neuter.

)

A

stamped

coin.

A

spade,

hoe.

Beauty,

grace

Latin.

D.

B.

The

ankle

टङ्को$स्त्री

टङ्कणे

गुल्फे

काणान्तरखनित्रयोः

कोशे$-

श्मदारणे$पि

स्याज्जङ्घायां

मासि

कथ्यते

Nm.

(

in

music

)

A

kind

of

measure.

-का

The

leg.

Compound.

-पतिः

the

master

of

the

mint.

-शाला

a

mint.

Apte Hindi Hindi

टङ्कः

पुंलिङ्गम्

-

टङ्क+घञ्

अच्

वा

"कुल्हाड़ी,

कुठार,

टाँकी"

टङ्कः

पुंलिङ्गम्

-

-

तलवार

टङ्कः

पुंलिङ्गम्

-

-

म्यान

टङ्कः

पुंलिङ्गम्

-

-

"कुल्हाड़ी

की

धार

के

आकार

की

चोटी,

पहाड़ी

की

ढाल

या

झुकाव"

टङ्कः

पुंलिङ्गम्

-

-

क्रोध

टङ्कः

पुंलिङ्गम्

-

-

घमण्ड

टङ्कः

पुंलिङ्गम्

-

-

पैर

टङ्कः

पुंलिङ्गम्

-

"टङ्क्+घञ्,

वा"

टखना

टङ्कः

पुंलिङ्गम्

-

"टङ्क्+घञ्,

वा"

एक

प्रकार

का

माप

टङ्कः

पुंलिङ्गम्

-

"टङ्क्+घञ्,

वा"

टकसाल

Wordnet Sanskrit

Synonyms

टङ्कः

(Noun)

सम्पूर्णजातेः

रागः।

"सङ्गीतज्ञः

टङ्कं

गायति।"

Synonyms

खनित्रम्,

खात्रम्,

आखनिकः,

आखनः,

आखनम्,

आखः,

अवदारणम्,

गोदारणम्,

स्तम्बघ्नः,

टङ्कः,

टङ्गः,

विशिखा

(Noun)

अस्त्रविशेषः,

लोहस्य

खननसाधनद्रव्यम्।

"वृक्षस्य

रोपणार्थे

खनित्रेन

भूमिम्

खनयति

कृषीवलः।"

Synonyms

अहङ्कारः,

अभिमानः,

गर्वः,

स्मयः,

अवलेपः,

दर्पः,

अवश्यायः,

टङ्कः

(Noun)

मनसि

प्रादुर्भूता

अहं

सर्वोत्कृष्टः

इति

अभिमानात्मिका

अन्तःकरणवृत्तिः।

"अहङ्कारात्

सर्वं

विनश्यति।"

Synonyms

नाणकम्,

निष्कः,

निष्कम्,

मुद्रा,

टङ्कः,

टङ्ककः

(Noun)

निर्दिष्टमूल्यं

क्रयविक्रयमाध्यमः

धातोः

निर्मितः

गोलः।-

धातोः

खण्डः

यस्य

मूल्यं

निर्धारितं

तथा

विनिमयस्य

साधनमपि

असौ।

"प्राचीने

काले

सुवर्णस्य

नाणकानि

आसन्।"

Synonyms

शिखरम्,

शृङ्गम्,

कूटः,

ककुद्,

ककुदः,

ककुदम्,

चूडा,

पर्वताग्रम्,

शैलाग्रम्,

अद्रिशृङ्गम्,

दशनः,

वातरायणः,

टङ्कः,

गिरिशृङ्गः

(Noun)

पर्वतस्य

शिरोऽग्रम्।

"भारतीयेन

पर्वतारोहिणा

हिमालयस्य

शिखरे

भारतस्य

त्रिवर्णाः

ध्वजः

अधिरोपिता।"

Synonyms

पादः,

प्रेष्ठा,

टङ्का,

टङ्गः,

टङ्गम्,

टङ्कः,

टङ्कम्,

प्रसृता,

नलकिनी,

जङ्घा

(Noun)

अवयवविशेषः-

आकटि

अधमाङ्गं,

मनुष्यादयः

अनेन

सरन्ति।

"वने

चरतः

मम

पादः

बहु

क्लेशम्

अन्वभवत्"

Kalpadruma Sanskrit

टङ्कः,

पुंलिङ्गम्

(

टकि

+

घञ्

)

कोपः

कोषः

असिः

।ग्रावदारणः

इति

मेदिनी

के,

२४

(

यथा,

अनर्घराघवे

२२

।“यः

क्षत्त्रदेहं

परितक्ष्य

टङ्कै-स्तपोमयैर्ब्राह्मणमुच्चकार

)परिमाणविशेषः

तु

चतुर्म्माषकरूपश्चतु-र्व्विंशतिरक्तिकारूपो

वा

जङ्घा

इति

हेम-चन्द्रः

५८३

दर्पः

इति

हलायुधः

टङ्कः,

पुं

क्लीबम्

(

टकि

+

घञ्

अच्

वा

)

नील-कपित्थः

(

यथा,

सुश्रुते

सूत्रस्थाने

४६

।“शीतं

कषायं

मधुरं

टङ्कं

मारुतकृद्गुरु

)खनित्रम्

टङ्कणः

इति

मेदिनी

के,

२४

दर्पः

इति

शब्दरत्नावली