Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

ज्वालक (jvAlaka)

 
Spoken Sanskrit English

ज्वालक

-

jvAlaka

-

Masculine

-

lighter

ज्वालक

-

jvAlaka

-

Neuter

-

light

ज्वालक

-

jvAlaka

-

Masculine

-

lighter

अल्पभार

-

alpabhAra

-

Adjective

-

lighterinweight

लघुतर

-

laghutara

-

Adjective

-

lighter

Kridanta Forms Sanskrit

ज्वल्

(

ज्व꣡लँ꣡

दीप्तौ

मित्

अनुपसर्गाद्वा

१९४१

-

भ्वादिः

-

सेट्

)

ल्युट् →

ज्वलनम्

अनीयर् →

ज्वलनीयः

-

ज्वलनीया

ण्वुल् →

ज्वालकः

-

ज्वालिका

तुमुँन् →

ज्वलितुम्

तव्य →

ज्वलितव्यः

-

ज्वलितव्या

तृच् →

ज्वलिता

-

ज्वलित्री

क्त्वा →

ज्वलित्वा

ल्यप् →

प्रज्वल्य

क्तवतुँ →

ज्वलितवान्

-

ज्वलितवती

क्त →

ज्वलितः

-

ज्वलिता

शतृँ →

ज्वलन्

-

ज्वलन्ती

ज्वल्

(

ज्व꣡लँ꣡

दीप्तौ

मित्

अनुपसर्गाद्वा

१९४१

-

भ्वादिः

-

सेट्

)

ल्युट् →

ज्वलनम्

अनीयर् →

ज्वलनीयः

-

ज्वलनीया

ण्वुल् →

ज्वालकः

-

ज्वालिका

तुमुँन् →

ज्वलितुम्

तव्य →

ज्वलितव्यः

-

ज्वलितव्या

तृच् →

ज्वलिता

-

ज्वलित्री

क्त्वा →

ज्वलित्वा

ल्यप् →

प्रज्वल्य

क्तवतुँ →

ज्वलितवान्

-

ज्वलितवती

क्त →

ज्वलितः

-

ज्वलिता

शतृँ →

ज्वलन्

-

ज्वलन्ती