Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

ज्वलितव्य (jvalitavya)

 
Shabdartha Kaustubha Kannada

ज्वलितव्य

पदविभागः

विशेष्यनिघ्नम्

कन्नडार्थः

ज्वलनीय

ಪದದ

ಅರ್ಥ

निष्पत्तिः

ज्वल

(

दीप्तौ

)

+

णिच्

-

"तव्यः"

(

३-१-९६

)

Kridanta Forms Sanskrit

ज्वल्

(

ज्व꣡लँ꣡

दीप्तौ

मित्

अनुपसर्गाद्वा

१९४१

-

भ्वादिः

-

सेट्

)

ल्युट् →

ज्वलनम्

अनीयर् →

ज्वलनीयः

-

ज्वलनीया

ण्वुल् →

ज्वालकः

-

ज्वालिका

तुमुँन् →

ज्वलितुम्

तव्य →

ज्वलितव्यः

-

ज्वलितव्या

तृच् →

ज्वलिता

-

ज्वलित्री

क्त्वा →

ज्वलित्वा

ल्यप् →

प्रज्वल्य

क्तवतुँ →

ज्वलितवान्

-

ज्वलितवती

क्त →

ज्वलितः

-

ज्वलिता

शतृँ →

ज्वलन्

-

ज्वलन्ती

ज्वल्

(

ज्व꣡लँ꣡

दीप्तौ

मित्

अनुपसर्गाद्वा

१९४१

-

भ्वादिः

-

सेट्

)

ल्युट् →

ज्वलनम्

अनीयर् →

ज्वलनीयः

-

ज्वलनीया

ण्वुल् →

ज्वालकः

-

ज्वालिका

तुमुँन् →

ज्वलितुम्

तव्य →

ज्वलितव्यः

-

ज्वलितव्या

तृच् →

ज्वलिता

-

ज्वलित्री

क्त्वा →

ज्वलित्वा

ल्यप् →

प्रज्वल्य

क्तवतुँ →

ज्वलितवान्

-

ज्वलितवती

क्त →

ज्वलितः

-

ज्वलिता

शतृँ →

ज्वलन्

-

ज्वलन्ती