Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

ज्वलित (jvalita)

 
Shabda Sagara English

ज्वलित

Masculine, Feminine, Neuter

(

-तः-ता-तं

)

1.

Burnt.

2.

Blazing,

flaming.

Etymology

ज्वल्

to

flame,

affix

क्त.

Capeller Eng English

ज्वलित

neuter

blazing,

shining.

Yates English

ज्वलित

(

तः-ता-तं

)

a.

Burnt

blazing.

Spoken Sanskrit English

ज्वलित

jvalita

Adjective

shining

ज्वलित

jvalita

Adjective

blazing

ज्वलित

jvalita

Adjective

lighted

ज्वलित

jvalita

Adjective

set

on

fire

ज्वलित

jvalita

Adjective

flaming

ज्वलित

jvalita

Neuter

radiance

Wilson English

ज्वलित

Masculine, Feminine, Neuter

(

-तः-ता-तं

)

1

Burnt.

2

Blazing,

flaming.

Etymology

ज्वल

to

flame,

affix

क्त.

Apte English

ज्वलित

[

jvalita

],

Adjective.

[

ज्वल्-क्त

]

Burnt,

kindled,

illuminated.

Flaming,

blazing.

Apte 1890 English

ज्वलित

a.

[

ज्वल्-क्त

]

1

Burnt,

kindled,

illuminated.

2

Flaming,

blazing.

Monier Williams Cologne English

ज्वलित

Masculine, Feminine, Neuter

lighted,

blazing,

flaming,

shining,

mahābhārata

(

तृणेषु

ज्वलितं

त्वया,

‘you

have

lighted

flames

in

the

grass’,

i.e.

you

have

had

an

easy

work,

v,

7089

)

et cetera.

(

from.

Causal.

)

set

on

fire,

manu-smṛti

vii,

90

ज्वलित

neuter gender.

radiance,

raghuvaṃśa

viii,

53

blazing,

mahābhārata

v,

133,

15.

Monier Williams 1872 English

ज्वलित,

अस्,

आ,

अम्,

kindled,

burnt,

blazing,

flam-

ing

(

तृणेषु

ज्वलितं

त्वया,

you

have

lighted

a

fire

in

the

grass,

i.

e.

you

have

had

easy

work.

)

—ज्वलित-नयन,

अस्,

आ,

अम्,

fiery-eyed,

looking

angrily

or

fiercely

also

ज्वलित-चक्षुस्,

ज्वलित-

नेत्र,

&c.

—ज्वलितानन

(

°त-आन्°

),

अस्,

आ,

अम्,

having

the

face

flaming.

Macdonell English

ज्वलित

jval-ita,

(

pp.

)

Neuter.

shining,

sheen.

Apte Hindi Hindi

ज्वलित

वि*

-

ज्वल्+क्त

"दग्ध,

जला

हुआ,

प्रकाशित"

ज्वलित

वि*

-

-

"प्रदीप्त,

प्रज्वलित"

Shabdartha Kaustubha Kannada

ज्वलित

पदविभागः

नपुंसकलिङ्गः

कन्नडार्थः

ಪ್ರಕಾಶ

/ಬೆಳಕು

निष्पत्तिः

ज्वल

(

दीप्तौ

)

-

भावे

"क्तः"(

३-३-११४

)

प्रयोगाः

"ज्वलितेन

गुहागतं

तमस्तुहिनाद्रेरिव

नक्तमोषधिः"

उल्लेखाः

रघु०

८-५४

ज्वलित

पदविभागः

नपुंसकलिङ्गः

कन्नडार्थः

ಜ್ವಾಲೆ

/ಉರಿ

प्रयोगाः

"मुहूर्तं

ज्वलितं

श्रेयो

धुमायितं

चिरम्"

उल्लेखाः

भा०

उद्योग०

१३३-१५

ज्वलित

पदविभागः

विशेष्यनिघ्नम्

कन्नडार्थः

ಪ್ರಕಾಶಗೊಳಿಸಲ್ಪಟ್ಟ

निष्पत्तिः

ज्वल

-

कर्म०

"क्तः"

(

३-२-१०२

)

प्रयोगाः

"ज्वलितान्यगुणैर्गुर्वी

स्थिता

तेजसि

मानिता"

उल्लेखाः

किरा०

१५-२१

ज्वलित

पदविभागः

विशेष्यनिघ्नम्

कन्नडार्थः

ಸುಡಲ್ಪಟ್ಟ

ज्वलित

पदविभागः

विशेष्यनिघ्नम्

कन्नडार्थः

ಉರಿಯುತ್ತಿರುವ

निष्पत्तिः

ज्वल

-कर्त०

"क्तः"

(

३-४-७४

)

प्रयोगाः

"ज्वलितं

हिरण्यरेतसं

चयमास्कन्दति

भस्मनां

चयः"

उल्लेखाः

किरा०

२-२०

विस्तारः

"ज्वलितं

दग्ध

उज्जवले"

-

मेदि०

L R Vaidya English

jvalita

{%

a.

(

f.

ता

)

%}

Burnt,

illuminated.

Bopp Latin

ज्वलित

(

r.

ज्वल

s.

)

1

)

flagrans,

flammans,

v.

ज्वल्.

2

)

n.

splendor.

RAGH.

8.

83.

(

Aut

huc

aut

ad

गौर

flavus

trahi

posset

nostrum

Gold,

ita

ut

aut

a

flavo

colore

aut

a

splendore

dictum

sit,

servatâ

initiali

mediâ

(

gr.

comp.

92.

),

quae

in

voce

Kohle

secundum

generalem

legem

in

tenuem

se

convertit

v.

कनक

a

कन्

splendere.

)

Kridanta Forms Sanskrit

ज्वल्

(

ज्व꣡लँ꣡

दीप्तौ

मित्

अनुपसर्गाद्वा

१९४१

-

भ्वादिः

-

सेट्

)

ल्युट् →

ज्वलनम्

अनीयर् →

ज्वलनीयः

-

ज्वलनीया

ण्वुल् →

ज्वालकः

-

ज्वालिका

तुमुँन् →

ज्वलितुम्

तव्य →

ज्वलितव्यः

-

ज्वलितव्या

तृच् →

ज्वलिता

-

ज्वलित्री

क्त्वा →

ज्वलित्वा

ल्यप् →

प्रज्वल्य

क्तवतुँ →

ज्वलितवान्

-

ज्वलितवती

क्त →

ज्वलितः

-

ज्वलिता

शतृँ →

ज्वलन्

-

ज्वलन्ती

ज्वल्

(

ज्व꣡लँ꣡

दीप्तौ

मित्

अनुपसर्गाद्वा

१९४१

-

भ्वादिः

-

सेट्

)

ल्युट् →

ज्वलनम्

अनीयर् →

ज्वलनीयः

-

ज्वलनीया

ण्वुल् →

ज्वालकः

-

ज्वालिका

तुमुँन् →

ज्वलितुम्

तव्य →

ज्वलितव्यः

-

ज्वलितव्या

तृच् →

ज्वलिता

-

ज्वलित्री

क्त्वा →

ज्वलित्वा

ल्यप् →

प्रज्वल्य

क्तवतुँ →

ज्वलितवान्

-

ज्वलितवती

क्त →

ज्वलितः

-

ज्वलिता

शतृँ →

ज्वलन्

-

ज्वलन्ती

Schmidt Nachtrage zum Sanskrit Worterbuch German

ज्वलित

2.

auch:

helles

Lodern,

MBh.

5,

133,

15.

ज्वलित

Adj.

°offenbart

(

=

प्रकाशित

),

Kir.

V,

21.

Kalpadruma Sanskrit

ज्वलितः,

त्रि,

(

ज्वल

+

क्तः

)

दधः

उज्ज्वलः

।इति

मेदिनी

ते,

११०

(

प्रदीप्तः

यथा,

महाभारते

१८

।“काञ्चनाङ्गदिनो

रेजुर्ज्वलिता

इव

पावकाः

)

Vachaspatyam Sanskrit

ज्वलित

त्रीषु लिङ्गेषु

ज्वल--क्त

दग्धे

दीप्ते

Capeller German

ज्वलित

(

s.

ज्वल्

)

Neuter.

das

Leuchten,

Lodern.

Burnouf French

ज्वलित

ज्वलित

(

pp.

de

ज्वल्

)

enflammé,

brûlant,

flamboyant.

--

S.

neuter

éclat,

splendeur.

ज्वलितास्य

a.

(

आस्य

)

qui

a

le

visage

enflammé.