Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

ज्वलन्ती (jvalantI)

 
Monier Williams Cologne English

ज्वलन्ती

feminine.

black

mustard,

nighaṇṭuprakāśa

Shabdartha Kaustubha Kannada

ज्वलन्ती

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ज्वलत्

ಪದದ

ಸ್ತ್ರೀಲಿಂಗ

ರೂಪ

निष्पत्तिः

स्त्रियां

"ङीप्"

(

४-१-६

)

Kridanta Forms Sanskrit

ज्वल्

(

ज्व꣡लँ꣡

दीप्तौ

मित्

अनुपसर्गाद्वा

१९४१

-

भ्वादिः

-

सेट्

)

ल्युट् →

ज्वलनम्

अनीयर् →

ज्वलनीयः

-

ज्वलनीया

ण्वुल् →

ज्वालकः

-

ज्वालिका

तुमुँन् →

ज्वलितुम्

तव्य →

ज्वलितव्यः

-

ज्वलितव्या

तृच् →

ज्वलिता

-

ज्वलित्री

क्त्वा →

ज्वलित्वा

ल्यप् →

प्रज्वल्य

क्तवतुँ →

ज्वलितवान्

-

ज्वलितवती

क्त →

ज्वलितः

-

ज्वलिता

शतृँ →

ज्वलन्

-

ज्वलन्ती

ज्वल्

(

ज्व꣡लँ꣡

दीप्तौ

मित्

अनुपसर्गाद्वा

१९४१

-

भ्वादिः

-

सेट्

)

ल्युट् →

ज्वलनम्

अनीयर् →

ज्वलनीयः

-

ज्वलनीया

ण्वुल् →

ज्वालकः

-

ज्वालिका

तुमुँन् →

ज्वलितुम्

तव्य →

ज्वलितव्यः

-

ज्वलितव्या

तृच् →

ज्वलिता

-

ज्वलित्री

क्त्वा →

ज्वलित्वा

ल्यप् →

प्रज्वल्य

क्तवतुँ →

ज्वलितवान्

-

ज्वलितवती

क्त →

ज्वलितः

-

ज्वलिता

शतृँ →

ज्वलन्

-

ज्वलन्ती