Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

ज्वलनीय (jvalanIya)

 
Monier Williams Cologne English

ज्वलनीय

Masculine, Feminine, Neuter

fit

to

be

burnt,

combustible,

Horace H. Wilson

Monier Williams 1872 English

ज्वलनीय,

अस्,

आ,

अम्,

fit

to

be

burnt,

combustible.

Shabdartha Kaustubha Kannada

ज्वलनीय

पदविभागः

विशेष्यनिघ्नम्

कन्नडार्थः

ಉರಿಯಿಸಲು

ಯೋಗ್ಯವಾದ

ज्वलनीय

पदविभागः

विशेष्यनिघ्नम्

कन्नडार्थः

ಉರಿಯಿಸಬೇಕಾದ

ज्वलनीय

पदविभागः

विशेष्यनिघ्नम्

कन्नडार्थः

ಉರಿಯಿಸಲ್ಪಡುವ

निष्पत्तिः

ज्वल

(

दीप्तौ

)

+

णिच्

-

"अनीयर्"

(

३-१-९६

)

Kridanta Forms Sanskrit

ज्वल्

(

ज्व꣡लँ꣡

दीप्तौ

मित्

अनुपसर्गाद्वा

१९४१

-

भ्वादिः

-

सेट्

)

ल्युट् →

ज्वलनम्

अनीयर् →

ज्वलनीयः

-

ज्वलनीया

ण्वुल् →

ज्वालकः

-

ज्वालिका

तुमुँन् →

ज्वलितुम्

तव्य →

ज्वलितव्यः

-

ज्वलितव्या

तृच् →

ज्वलिता

-

ज्वलित्री

क्त्वा →

ज्वलित्वा

ल्यप् →

प्रज्वल्य

क्तवतुँ →

ज्वलितवान्

-

ज्वलितवती

क्त →

ज्वलितः

-

ज्वलिता

शतृँ →

ज्वलन्

-

ज्वलन्ती

ज्वल्

(

ज्व꣡लँ꣡

दीप्तौ

मित्

अनुपसर्गाद्वा

१९४१

-

भ्वादिः

-

सेट्

)

ल्युट् →

ज्वलनम्

अनीयर् →

ज्वलनीयः

-

ज्वलनीया

ण्वुल् →

ज्वालकः

-

ज्वालिका

तुमुँन् →

ज्वलितुम्

तव्य →

ज्वलितव्यः

-

ज्वलितव्या

तृच् →

ज्वलिता

-

ज्वलित्री

क्त्वा →

ज्वलित्वा

ल्यप् →

प्रज्वल्य

क्तवतुँ →

ज्वलितवान्

-

ज्वलितवती

क्त →

ज्वलितः

-

ज्वलिता

शतृँ →

ज्वलन्

-

ज्वलन्ती