Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

ज्वलनः (jvalanaH)

 
Apte Hindi Hindi

ज्वलनः

पुंलिङ्गम्

-

-

आग

ज्वलनः

पुंलिङ्गम्

-

-

तीन

की

संख्या

Wordnet Sanskrit

Synonyms

अग्निः,

वैश्वानरः,

वीतहोत्रः,

अग्निहोत्रः,

हुरण्यरेताः,

सप्तार्चि,

विभावसुः,

वृषाकपिः,

स्वाहापतिः,

स्वाहाप्रयः,

स्वाहाभुक्,

अग्निदेवः,

अग्निदेवता,

धनञ्जयः,

जातवेदः,

कृपीटयोनिः,

शोचिष्केशः,

उषर्बुधः,

बृहद्भानुः,

हुतभुक्,

हविरशनः,

हुताशः,

हुताशनः,

हविर्भुक्,

हव्यवाहनः,

हव्याशनः,

क्रव्यवाहनः,

तनुनपात्,

रोहिताश्वः,

आशुशुक्षणिः,

आश्रयाशः,

आशयाशः,

आश्रयभुक्,

आश्रयध्वंसी,

पावकः,

पावनः,

तेजः,

वह्निः,

ज्वलनः,

अनलः,

कृशानुः,

वायुसखा,

वायुसखः,

दहनः,

शिखी,

शिखावान्,

कृष्णवर्त्मा,

अरणिः,

घासिः,

दावः,

पचनः,

पाचनः,

पाचकः,

जुहुवान्,

वाशिः,

अर्चिष्मान्,

प्रभाकरः,

छिदिरः,

शुन्ध्युः,

जगनुः,

जागृविः,

अपाम्पितः,

जलपित्तः,

अपित्तम्,

हिमारातिः,

फुत्करः,

शुक्रः,

आशरः,

समिधः,

चित्रभानुः,

ज्वालाजिह्वा,

कपिलः,

विभावसुः,

तमोनुद्,

शुचिः,

शुक्रः,

दमुनः,

दमीनः,

अगिरः,

हरिः,

भुवः

(Noun)

देवताविशेषः-हिन्दुधर्मानुसारम्

अग्नेः

देवतास्वरूपम्।

"अग्नेः

पत्नी

स्वाहा।"

Synonyms

अग्निः,

पावकः,

पावनः,

तेजः,

वह्निः,

ज्वलनः,

अनलः,

कृशानुः,

वायुसखा,

वायुसखः,

दहनः,

शिखी,

शिखावान्,

कृष्णवर्त्मा,

अरणिः,

घासिः,

दावः,

पचनः,

पाचनः,

पाचकः,

जुहुवान्,

वाशिः,

अर्चिष्मान्,

प्रभाकरः,

छिदिरः,

शुन्ध्युः,

जगनुः,

जागृविः,

अपाम्पितः,

जलपित्तः,

अपित्तम्,

हिमारातिः,

फुत्करः,

शुक्रः,

आशरः,

समिधः,

चित्रभानुः,

ज्वालाजिह्वा,

कपिलः,

विभावसुः,

तमोनुद्,

शुचिः,

शुक्रः,

दमुनः,

दमीनः,

अगिरः,

हरिः,

कविः

(Noun)

तेजःपदार्थविशेषः।

"पर्वते

दृश्यमानः

धूमः

अग्नेः

सूचकः।"

Kalpadruma Sanskrit

ज्वलनः,

पुंलिङ्गम्

(

ज्वलतीति

ज्वल

+

“जुचङ्क्रम्य-दन्द्रम्यसृगृधिज्वलशुचलषपतपदः

।”

।१५०

इति

युच्

)

अग्निः

(

यथा,

कला-विलासे

।“यत्र

त्रिनयननयनज्वलनज्वालावलीशलभ-वृत्तिः

।जीवति

मानसजन्मा

शशिवदनावदनकान्ति-पीयूषैः

)चित्रकवृक्षः

इत्यमरः

५६

(

ज्वल

+भावे

ल्युट्

)

दहने,

क्ली

KridantaRupaMala Sanskrit

1

{@“ज्वल

दीप्तौ”@}

2

घटादिः,

ज्वलादिश्च।

ज्वालकः-लिका,

3

ज्वलकः-ज्वालकः,

4

प्रज्वलकः-लिका,

जिज्वलिषकः-षिका,

जाज्वलकः-लिका

ज्वलिता-त्री,

ज्वलयिता-ज्वालयिता-प्रज्वलयिता-त्री,

जिज्वलिषिता-त्री,

जाज्वलिता-त्री

ज्वलन्-न्ती,

ज्वलयन्-ज्वालयन्-प्रज्वलयन्-न्ती,

जिज्वलिषन्-न्ती

--

ज्वलिष्यन्-न्ती-ती,

ज्वलयिष्यन्-ज्वालयिष्यन्-प्रज्वलयिष्यन्-न्ती-ती,

जिज्वलिषिष्यन्-न्ती-ती

--

--

ज्वलयमानः-ज्वालयमानः-प्रज्वलयमानः,

--

5

जाज्वल्यमानः

6

--

ज्वलयिष्यमाणः-ज्वालयिष्यमाणः-प्रज्वलयिष्यमाणः,

--

जाज्वलिष्यमाणः

7

ज्वल्-ज्वलौ-ज्वलः

--

--

--

ज्वलितम्-तः,

ज्वलितः-ज्वालितः-

8

प्रज्वलितः,

जिज्वलिषितः,

जाज्वलितः-तवान्

9

ज्वालः-

10

ज्वाला,

ज्वलः,

11

12

ज्वलनः,

13

प्रज्वाली,

ज्वलः-ज्वालः,

जिज्वलिषुः,

जाज्वलः

ज्वलितव्यम्,

ज्वलयितव्यम्-ज्वालयितव्यम्-प्रज्वलयितव्यम्,

जिज्वलिषितव्यम्,

जाज्वलितव्यम्

ज्वलनीयम्,

ज्वलनीयम्-ज्वालनीयम्-प्रज्वलनीयम्,

जिज्वलिषणीयम्,

जाज्वलनीयम्

ज्वाल्यम्,

ज्वल्यम्-ज्वाल्यम्-प्रज्वल्यम्,

जिज्वलिष्यम्,

जाज्वल्यम्

ईषज्ज्वलः-दुर्ज्वलः-सुज्वलः

--

--

--

ज्वल्यमानः,

ज्वल्यमानः-ज्वाल्यमानः-प्रज्वल्यमानः,

जिज्वलिष्यमाणः,

जाज्वल्यमानः

ज्वालः,

ज्वलः-ज्वालः-प्रज्वलः,

जिज्वलिषः,

जाज्वलः

ज्वलितुम्,

ज्वलयितुम्-ज्वालयितुम्-प्रज्वलयितुम्,

जिज्वलिषितुम्,

जाज्वलितुम्

14

ज्वलितिः,

ज्वलना-ज्वालना-प्रज्वलना,

जिज्वलिषा,

जाज्वला

15

ज्वलनम्,

ज्वलनम्-ज्वालनम्-प्रज्वलनम्,

जिज्वलिषणम्,

जाज्वलनम्

ज्वलित्वा,

ज्वलयित्वा-ज्वालयित्वा,

जिज्वलिषित्वा,

जाज्वलित्वा

प्रज्वल्य,

16

संज्वलय्य-प्रज्वलय्य,

प्रजिज्वलिष्य,

प्रजाज्वल्य

ज्वालम्

२,

ज्वलित्वा

२,

17

ज्वलम्

२-ज्वालम्

२,

प्रज्वलम्

२,

ज्वलयित्वा

२-ज्वालयित्वा

२,

जिज्वलिषम्

२,

जिज्वलिषित्वा

२,

जाज्वलम्

जाज्वलित्वा

२।

प्रासङ्गिक्यः

01

(

६३२

)

02

(

१-भ्वादिः-८३१-८०४।

अक।

सेट्।

पर।

)

03

[

[

५।

‘ज्वलह्वलह्मलनमामनुपसर्गाद्वा’

(

गणसूत्रं

घटादौ

)

इति

अनुपसृष्टे

मित्संज्ञा

विकल्पिता।

मित्त्वपक्षे,

‘मितां

ह्रस्वः’

(

६-४-९२

)

इति

ह्रस्वः।

मित्त्वाभावपक्षे,

उपधावृद्धिः।

एवम्

अनुपसृष्टे

ण्यन्ते

सर्वत्र

रूपत्रयं

ज्ञेयम्।

]

]

04

[

[

६।

उपसर्गसमभिव्याहारे

तु

घटादिषु

पाठान्नित्यं

मित्संज्ञा।

तदानीं

प्रज्वलकः,

सञ्ज्वलकः

इत्यादीनि

रूपाणि

ण्यन्ताद्भवन्ति।

एवं

सोपसर्गाण्ण्यन्ते

सर्वत्र

मित्कार्यं

ज्ञेयम्।

]

]

05

[

[

B।

‘जाज्वल्यमाना

जगतः

शान्तये

समुपेयुषी।’

शिशुपालवधे

२।

३।

]

]

06

[

पृष्ठम्०६०१+

२२

]

07

[

[

१।

‘न

पदान्ताः

परेऽणः

सन्ति’

इति

पक्षो

भाष्यासम्मतः।

अतोऽत्र

पदान्ते

लकारश्रवणं

दोषाय।

]

]

08

[

[

आ।

‘वनाम

किं

प्रज्वलितो

हरेण

सोऽद्यापि

यद्विह्वलयन्ननङ्गः।।’

धा।

का।

२।

१०।

]

]

09

[

[

२।

‘ज्वलितिकसन्तेभ्यो

णः’

(

३-१-१४०

)

इति

कर्तरि

वा

णप्रत्ययो

भवति।

स्त्रियां

‘अजाद्यतष्टाप्’

(

४-१-४

)

इति

टाप्।

णप्रत्ययाभावपक्षे

तु

पचाद्यचि

(

३-१-१३४

),

ज्वलः

इत्यपि

भवति।

]

]

10

[

[

B।

‘ज्वालेन

तापेन

चला

जडाङ्गीरटालशोकट्वलितप्रतापाः।।’

धा।

का।

२।

२१।

]

]

11

[

[

C।

‘लिम्पैरिव

तनोर्वातैश्चेतयः

स्याज्ज्वलो

कः।।’

भ।

का।

६।

८०।

]

]

12

[

[

३।

‘जुचङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः’

(

३-२-१५०

)

इति

ताच्छीलिको

युच्।

अनादेशः।

ज्वलनः

=

अग्निः।

]

]

13

[

[

४।

‘सुप्यजातौ--’

(

३-२-७८

)

इति

ताच्छील्ये

णिनिः।

]

]

14

[

[

५।

‘तितुत्रेष्वग्रहादीनामिति

वक्तव्यम्’

(

वा।

७-२-९

)

इति

पर्युदासात्

भणितिः

इत्यत्रेव

इडागमो

भवति।

]

]

15

[

पृष्ठम्०६०२+

२३

]

16

[

[

१।

‘ल्यपि

लघुपूर्वात्’

(

६-४-५६

)

इति

णेरयादेशः।

]

]

17

[

[

२।

‘चिण्णमुलोः--’

(

६-४-९३

)

इति

णमुल्परे

णौ

दीर्घविकल्पः।

]

]