Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

ज्योतिष्मती (jyotiSmatI)

 
Spoken Sanskrit English

ज्योतिष्मती

jyotiSmatI

Feminine

night

ज्योतिष्मती

jyotiSmatI

Feminine

star-illumined

ज्योतिष्मती

jyotiSmatI

Feminine

kind

of

sacrificial

brick

Monier Williams Cologne English

ज्यो॑तिष्—मती

feminine.

(

ती

)

‘star-illumined’,

night,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

a

kind

of

sacrificial

brick,

vājasaneyi-saṃhitā

taittirīya-saṃhitā

i

a

kind

of

Triṣṭubh

equal, equivalent to, the same as, explained by.

°ष्का,

suśruta

varāha-mihira 's bṛhat-saṃhitā

Apte Hindi Hindi

ज्योतिष्मती

स्त्रीलिङ्गम्

-

-

रात्रि

ज्योतिष्मती

स्त्रीलिङ्गम्

-

-

मन

की

सात्त्विक

अवस्था

अर्थात्

शान्त

अवस्था

Shabdartha Kaustubha Kannada

ज्योतिष्मती

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ज्योतिष्मत्

ಪದದ

ಸ್ತ್ರೀಲಿಂಗ

ರೂಪ

निष्पत्तिः

स्त्रियां

"ङीप्"(

४-१-६

)

प्रयोगाः

"नक्षत्रताराग्रहसङ्कुलापि

ज्योतिष्मती

चन्द्रमसैव

रात्रिः"

उल्लेखाः

रघु०

६-२२

ज्योतिष्मती

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ರಾತ್ರಿ

निष्पत्तिः

"मतुप्"

(

५-२-९४

)

"ङीप्"(

४-१-६

)

व्युत्पत्तिः

ज्योतिरस्यास्ति

ज्योतिष्मती

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಯೋಗಶಾಸ್ತ್ರದಲ್ಲಿ

ಹೇಳಿರುವ

ಸತ್ತ್ವಪ್ರಚುರವಾದ

ಒಂದು

ಚಿತ್ತವೃತ್ತಿನಿರೋಧ

प्रयोगाः

"विशोका

वा

ज्योतिष्मती"

उल्लेखाः

पा०

यो०

सू०

ज्योतिष्मती

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಜ್ಯೋತಿಷ್ಮತೀಲತೆ

/ಕಂಗೊಂಗೆ

ಗಿಡ

L R Vaidya English

jyotizmatI

{%

f.

%}

1.

the

night

illuminated

by

stars

2.

peaceful

state

of

mind

(

in

Yoga

phil.

).

Wordnet Sanskrit

Synonyms

ज्योतिष्मती,

पारावताङ्घ्री,

कटभी,

पिण्या,

पारावतपदी,

नगणा,

स्फुटबन्धनी,

पूतितैला,

इङ्गुदी,

स्वर्णलता,

अनलप्रभा,

ज्योतिर्लता,

सुपिङ्गला,

दीप्ता,

मेध्या,

मतिदा,

दुर्जरा,

सरस्वती,

अमृता

(Noun)

लताविशेषः-यस्याः

बीजात्

तैलं

प्राप्यते

तथा

या

वातकफहारिणी

अस्ति।

"ज्योतिष्मतेः

बीजस्य

तैलं

बहु

उपयुक्तम्

अस्ति।"

Amarakosha Sanskrit

ज्योतिष्मती

स्त्री।

ज्योतिष्मती

समानार्थकाः

पारावताङ्घ्रि,

कटभी,

पण्या,

ज्योतिष्मती,

लता

2।4।150।1।4

पारावताङ्घ्रिः

कटभी

पण्या

ज्योतिष्मती

लता।

वार्षिकं

त्रायमाणा

स्यात्त्रायन्ती

बलभद्रिका॥

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

अचलसजीवः,

ओषधिः

Kalpadruma Sanskrit

ज्योतिष्मती,

स्त्रीलिङ्गम्

(

ज्योतिरस्त्यस्या

इति

मतुप्उदित्वात्

ङीप्

)

लताविशेषः

माल-कङ्गनी

इति

लताफट्करी

इति

नयाफट्कीइति

भाषा

तत्पर्य्यायः

पारावताङ्घ्रिः

२कटभी

पिण्या

इत्यमरः

१५०

पारावतपदी

नगणा

स्फुटबन्धनी

पूति-तैला

इङ्गुदी

इति

रत्नमाला

स्वर्ण-लता

१०

अनलप्रभा

११

ज्योतिर्लता

१२

सुपि-ङ्गला

१३

दीप्ता

१४

मेध्या

१५

मतिदा

१६दुर्ज्जरा

१७

सरस्वती

१८

अमृता

१९

अस्याःसूक्ष्माया

गुणाः

अतितिक्तत्वम्

किञ्चित्कटु-त्वम्

वातकफापहत्वञ्च

अस्याः

स्थूलायागुणाः

दाहप्रदत्वम्

दीपनत्वम्

मेधाप्रज्ञा-वृद्धिकारित्वञ्च

इति

राजनिर्घण्टः

तीक्ष्ण-त्वम्

व्रणविस्फोटनाशित्वञ्च

इति

राज-वल्लभः

रात्रिः

इति

राजनिर्घण्टः

(

नदी-विशेषः

यथा,

मात्स्ये

१२०

६५

।“सरस्वती

प्रभवति

तस्माज्योतिष्मती

तु

या

।अवगाढे

ह्युभयतः

समुद्रौ

पूर्व्वपश्चिमौ

”ज्योतिर्व्विशिष्टे,

त्रि

यथा,

रघुः

२२

।“नक्षत्रताराग्रहसङ्कुलापिज्योतिष्मती

चन्द्रमसैव

रात्रिः

)