Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

ज्या (jyA)

 
Shabda Sagara English

ज्या

r.

9th

cl.

(

जिनाति

)

To

decay,

to

be

or

become

old.

क्य्रा०

प्वा०

पर०

अक०

अनिट्

ज्या

Feminine.

(

ज्या

)

1.

A

mother.

2.

The

earth,

3.

A

bowstring.

4.

The

chord

of

an

are.

Etymology

ज्या

to

become

old,

to

decay,

affixes

अघ्न्या०

यक्

Capeller Eng English

1

ज्या

जिना॑ति

participle

जित॑

overpower,

oppress,

deprive

of

(

2

accusative

),

passive

जीय॑ते

(

जी॑यते

),

desirative

जि॑ज्यासति

अधि

&

प्र

overwhelm.

2

ज्या॑

feminine

force,

violence.

3

ज्या॑

feminine

bow-string.

Yates English

ज्या

(

)

जिनाति

9.

a.

To

decay.

ज्या

(

ज्या

)

1.

Feminine.

A

mother

the

earth

a

bow-string

chord

of

an

arc.

Wilson English

ज्या

r.

9th

cl.

(

जिनाति

)

To

decay,

to

be

or

become

old.

ज्या

Feminine.

(

-ज्या

)

1

A

mother.

2

The

earth.

3

A

bowstring.

4

The

chord

of

an

arc.

Etymology

ज्या

to

become

old,

to

decay,

affixes

अङ्,

and

टाप्.

Apte English

ज्या

[

jyā

],

9

Parasmaipada.

(

जिनाति

)

To

overpower,

oppress.

To

grow

old.

Ā.

(

जीयते

)

To

be

oppressed.

ज्या

[

jyā

],

1

A

bow-string

विश्रामं

लभतामिदं

शिथिलज्याबन्ध-

मस्मद्धनुः

Sakuntalâ (Bombay).

2.6

Raghuvamsa (Bombay).

3.59

11.15

12.14.

The

chord

of

an

arc.

The

earth.

A

mother.

Overpowering

force

or

strength.

Excessive

demand,

importunity.

A

kind

of

wooden

stick

(

शम्या

).

The

rear

of

the

army

ज्या

भूमिमौर्व्योः

शम्यायां

वाहिन्याः

पृष्ठभागके

Nm.

Hence

˚घातवारणम्

A

handguard

used

by

the

archers

and

˚घोषः

The

twanging

of

the

bow.

Apte 1890 English

ज्या

I.

{c9c}

P.

(

जिनाति

)

1

To

overpower,

oppress.

2

To

grow

old.

3

A.

(

जीयते

)

To

be

oppressed.

ज्या

1

A

bow-string

विश्रामं

लभतामिदं

शिथिलज्याबंधमस्मद्धनुः

Ś.

2.

6

R.

3.

59,

11.

15

12.

104.

2

The

chord

of

an

arc.

3

The

earth.

4

A

mother.

5

Overpowering

force

or

strength.

6

Excessive

demand,

importunity.

Monier Williams Cologne English

1.

ज्या

(

confer, compare.

जि

)

class.

9.

Parasmai-pada.

जिना॑ति

(

Potential.

°नीया॑त्

page.

°न॑त्

pf.

जिज्यौ॑

fut.

ज्यास्यति,

pāṇini

vi,

1,

16

feminine.

indeclinable, either an indeclinable participle or an adverb or a case used adverbially.

page.

-ज्याय,

42

)

Vedic or Veda.

to

overpower,

oppress,

deprive

any

one

(

accusative case.

)

of

property

(

accusative case.

),

ṛg-veda

atharva-veda

et cetera.

(

derived

from.

ज्या॑यस्,

‘senior’

)

to

become

old,

dhātupāṭha

xxxi,

29

:

class.

4.

Ā.

जी॑यते

or

Passive voice.

°य॑ते,

Vedic or Veda.

to

be

oppressed

or

treated

badly,

be

deprived

of

property

(

or

everything,

सर्व-ज्यानि॑म्,

taittirīya-saṃhitā

vii

),

ṛg-veda

et cetera.

:

Causal.

ज्यापयति,

to

call

any

one

old,

pāṇini

iii,

1,

21

siddhānta-kaumudī

46

:

Desiderative.

(

page.

जि॑ज्यासत्

)

to

wish

to

overpower,

ṛg-veda

x,

152,

5

:

Intensive.

जेजीयते,

pāṇini

vi,

1,

16,

kāśikā-vṛtti

confer, compare.

परि-

βιάω.

2.

ज्या॑

feminine.

equal, equivalent to, the same as, explained by.

βία,

see

परम-ज्या॑

excessive

demand,

śatapatha-brāhmaṇa

v,

4,

5,

4.

3.

ज्या॑

feminine.

a

bow-string,

βιός

ṛg-veda

atharva-veda

vājasaneyi-saṃhitā

et cetera.

(

in

geometry.

)

the

chord

of

an

arc

equal, equivalent to, the same as, explained by.

ज्यार्ध,

sūryasiddhānta

confer, compare.

अधि-,

उज्-,

परम-,

वि-

and

स-ज्य

एक-,

क्रम-,

क्रान्ति-.

4.

ज्या

feminine.

the

earth,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

a

mother,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Monier Williams 1872 English

ज्या

1.

ज्या,

cl.

9.

P.,

4.

A.

जिनाति,

जीयते,

जिज्यौ,

जिज्ये,

ज्यास्यति,

-ते,

अज्यासीत्,

ज्या-

तुम्,

to

overpower,

oppress,

to

deprive

of

property,

&c.,

(

in

the

Veda

often

connected

with

rt.

हन्,

e.

g.

जीयते

हन्ति,

‘he

oppresses

and

kills

and

in

the

Brāhmaṇas

applied

to

the

oppressions

of

the

Brāhmans

and

Vaiśyas

by

the

Kṣatriyas

)

(

cl.

4.

A.

)

to

be

oppressed,

treated

badly,

deprived

of

property,

&c.

(

cl.

9.

P.

)

to

become

old:

Caus.

ज्यापयति,

see

ज्यापय

below:

Desid.

P.

जिज्यासति,

to

wish

to

over-

power

or

oppress:

Intens.

जेजीयते,

जाज्याति

[

cf.

Gr.

βιάω.

]

2.

ज्या,

f.

overpowering

force

or

strength

(

βία,

cf.

परम-ज्या

)

excessive

demand,

importunity.

ज्या

3.

ज्या,

f.

(

perhaps

fr.

rt.

1.

ज्या

),

the

string

of

a

bow,

a

bow-string

the

chord

of

an

arc,

a

sine

in

geometry

[

cf.

अधि-ज्य,

उज्-ज्य,

&c.

cf.

also

Gr.

βιός.

]

—ज्या-कार,

अस्,

m.,

Ved.

one

who

makes

bow-strings.

—ज्या-घोष,

अस्,

m.

the

twang

of

a

bow.

—ज्या-पाश,

अस्,

m.

a

bow-string.

—ज्या-

पिण्ड

or

ज्या-पिण्डक,

a

sine

expressed

in

figures.

—ज्या-मघ,

अस्,

m.,

N.

of

the

father

of

Vi-

darbha.

—ज्यार्ध

(

ज्या-अर्°

),

अस्,

m.

the

sine

of

an

arc.

—ज्यार्ध-पिण्ड,

a

sine

expressed

in

figures.

—ज्या-वाज,

अस्,

आ,

अम्,

Ved.

having

the

elasticity

of

a

bow-string

(

Sāy.

)

a

stout

or

strong

bow

(

as

if

a

substantive

).

—ज्या-वाणेय,

आस्,

m.

pl.,

N.

of

a

warrior-tribe

(

अस्

),

m.

a

prince

of

this

tribe.

—ज्या-

ह्रोड,

अस्,

m.

a

peculiar

kind

of

bow

(

),

m.

du.,

N.

of

a

Sāman.

—ज्योत्पत्ति

(

ज्या-उत्°

),

इस्,

f.

‘the

calculation

of

the

length

of

a

chord,

derivation

of

(

semi

)-chords.

ज्या

4.

ज्या,

f.

the

earth

a

mother.

Macdonell English

ज्या

1.

JYĀ,

Ⅸ.

P.

jínā,

overpower

oppress

🞄deprive

of

(

ac.

)

ps.

jī́ya

or

jīya:

🞄pp.

jītá.

ज्या

2.

jyā́,

Feminine.

superior

power

or

force

excessive

🞄requirement.

ज्या

3.

jyā́,

Feminine.

bowstring.

Benfey English

ज्या

ज्या,

ii.

9,

जिना,

नी,

Par.

i.

4,

जीय,

Ātm.

ved.

1.

To

overpower

(

ved.

).

2.

To

be

overpowered

(

जीय,

ved.

).

3.

To

decay,

to

become

old.

जीन,

see

separately.

--

Cf.

βία

(

=

ved.

ज्या

),

βιάω,

etc.,

probably

also

βῑνέω.

ज्या

ज्या,

Feminine.

A

bow-string,

MBh.

1,

8193.

--

Compound

स-ज्य,

Adjective.

strung.

--

Cf.

βιός.

Apte Hindi Hindi

ज्या

स्त्रीलिङ्गम्

-

ज्या+अङ्+टाप्

धनुष

की

डोरी

ज्या

स्त्रीलिङ्गम्

-

-

चाप

के

सिरों

को

मिलाने

वाली

सीधी

रेखा

ज्या

स्त्रीलिङ्गम्

-

-

पृथ्वी

ज्या

स्त्रीलिङ्गम्

-

-

माता

ज्या

स्त्रीलिङ्गम्

-

ज्या+अङ्+टाप्

एक

प्रकार

की

लकड़ी

की

सोटी

ज्या

स्त्रीलिङ्गम्

-

ज्या+अङ्+टाप्

सेना

का

पृष्ठभाग

Shabdartha Kaustubha Kannada

ज्या

-वयोहानौ

(

क्र्या०

पर०

अक०

से०

)

जिनाति

पदविभागः

धातुः

कन्नडार्थः

ಮುದುಕನಾಗು

/ಇಳಿವಯಸ್ಸಿನವನಾಗು

/ಶಕ್ತಿಕುಂದಿದವನಾಗು

ज्या

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಮೌರ್ವಿ

/ಬಿಲ್ಲಿನ

ಅಂಬು

/ಧನುಸ್ಸಿನ

ಗುಣ

निष्पत्तिः

ज्या

(

वयोहानौ

)-

"डः"

(

३-२-१०१

)

प्रयोगाः

"भिनाकृतिं

ज्यां

ददृशुः

स्फुरन्तीं

क्रुद्धस्य

जिह्वामिव

तक्षकस्य"

उल्लेखाः

किरा०

१७-२४

ज्या

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಮಾತೆ

/ತಾಯಿ

ज्या

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಭೂಮಿ

विस्तारः

"ज्या

मातरि

वसुधायां

मौर्व्याम्"-

मेदि०

ज्या

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ವೃತ್ತವನ್ನು

ಭಾಗಿಸುವ

ಸರಳರೇಖೆ

/ಗೋಳದೊಳಗಿರುವ

ಧನುರಾಕಾರವಾದ

ಕ್ಷೇತ್ರದ

ಮಧ್ಯದಿಂದ

ಎರಡೂ

ಕಡೆಗೂ

ಹೊರಟಿರುವ

ಒಂದು

ರೇಖೆ

L R Vaidya English

jyA

{%

vi.

9P

(

pp.

जिन

pres.

जिनाति

)

%}

To

become

old,

to

decay.

jyA

{%

f.

%}

1.

A

bow-string,

ज्यानिनादमथ

गृह्णंती

तयोः

R.xi.15,

Megh.ii.10

2.

the

earth

3.

a

mother

4.

the

chord

of

an

arc.

Bhutasankhya Sanskrit

१,

अंशुमान्,

अचला,

अब्ज,

अमृतांशु,

अवनि,

आदि,

आस्य,

इन्दु,

इला,

उडुपति,

उर्वरा,

उर्वी,

ऋक्षेश,

एक,

एणधर,

औषधीश,

क,

कलाधर,

कलि,

कु,

कुमुदाकरप्रिय,

क्षपाकर,

क्षमा,

क्षिति,

क्षोणि,

क्षोणी,

क्षमा,

गो,

गोत्र,

गोत्रा,

ग्लौ,

चन्द्र,

चन्द्रमस्,

जगती,

जैवातृक,

ज्या,

तनु,

दाक्षायणीप्राणेश,

धरणी,

धरा,

धरित्री,

नायक,

निशाकर,

निशेश,

पितामह,

पृथिवी,

पृथ्वी,

प्रालेयांशु,

ब्रह्मा,

भुवन्यु,

भू,

भूमि,

मही,

मुख,

मृगलाञ्छन,

मृगाङ्क,

मेदिनी,

रजनीकर,

रजनीश,

रात्रिप,

रात्रीश,

रुग्ण,

रूप,

लपन,

वक्त्र,

वदन,

वसुधा,

वसुन्धरा,

वाक्,

विधु,

विरञ्चि,

विश्वम्भरा,

शशधर,

शशभृत्,

शशलाञ्छन,

शशाङ्क,

शशि,

शशी,

शीतकर,

शीतकिरण,

शीतद्युति,

शीतमयूख,

शीतरश्मि,

शीतांशु,

शुभ्रभानु,

श्वेत,

श्वेतांशु,

सितरश्मि,

सुधांशु,

सोम,

स्थिरा,

हरिणधृत्,

हरिणाङ्क,

हिमकर,

हिमगु,

हिमरश्मि,

हिमांशु

Bopp Latin

ज्या

9.

P.

जिनामि,

gr.

386.

(

जरायाम्

)

tabescere,

senes-

cere

cf.

जै.

ज्या

f.

nervus

arcûs.

(

Cf.

gr.

βιός,

v.

जीव्.

)

Lanman English

√jyā

or

ji

or

(

jinā́ti

jijyaú

[

785

]

ájyāsīt

jyāsyáti

jītá

).

βιάω

overpower.

[

cf.

1jyā́,

‘power,

and

√1ji,

‘overpower.’

]

1jyā́,

f.

superior

power

βία

force.

[

√jyā:

cf.

βία,

‘force.’

]

2jyā́,

f.

bow-string.

[

cf.

βιός,

‘bow.’

]

Kridanta Forms Sanskrit

ज्या

(

ज्या॒

वयोहानौ

-

क्र्यादिः

-

अनिट्

)

ल्युट् →

ज्यानम्

अनीयर् →

ज्यानीयः

-

ज्यानीया

ण्वुल् →

ज्यायकः

-

ज्यायिका

तुमुँन् →

ज्यातुम्

तव्य →

ज्यातव्यः

-

ज्यातव्या

तृच् →

ज्याता

-

ज्यात्री

क्त्वा →

जीत्वा

ल्यप् →

प्रज्याय

क्तवतुँ →

जीनवान्

-

जीनवती

क्त →

जीनः

-

जीना

शतृँ →

जीनन्

-

जीनती

Dhatu Pata (Krishnacharya) Sanskrit

धातुः →

ज्या

मूलधातुः →

धात्वर्थः →

वयोहानौ

गणः →

क्र्यादिः

कर्मकत्वं →

अकर्मकः

इट्त्वं →

अनिट्

उपग्रहः →

परस्मैपदी

रूपम् →

जिनाति

अनुबन्धादिविशेषः →

ल्वादिः

Dhatu Pradipa Sanskrit

ज्या

वयोहानौ

-

जिनाति

जीयते

जिज्यौ

ज्याता

ज्यास्यति

जीयात्

अज्यासीत्

जिज्यासति

जेजीयते

ज्यापयति

जीत्वा

जीनः

प्रज्याय

ज्यानिः

ब्रह्मज्यः

(

8

)

30

Schmidt Nachtrage zum Sanskrit Worterbuch German

1.

ज्या

mit

सम्

(

संजीयते

)

=

Simpl.

2.

AV.

11,

3,

55

in

der

Paipp.-Rez.

(

सर्वः

संजीयते

st.

सर्वज्यानिं

जीयते

).

2.

ज्या꣡

2.

Instr.

(

gleichlautend

)

mit

Überlast,

lästig,

SV.

1,

4,

1,

2,

5.

Wordnet Sanskrit

Synonyms

पृथिवी,

भूः,

भूमिः,

अचला,

अनन्ता,

रसा,

विश्वम्भरा,

स्थिरा,

धरा,

धरित्री,

धरणी,

क्षौणी,

ज्या,

काश्यपी,

क्षितिः,

सर्वसहा,

वसुमती,

वसुधा,

उर्वी,

वसुन्धरा,

गोत्रा,

कुः,

पृथ्वी,

क्ष्मा,

अवनिः,

मेदिनी,

मही,

धरणी,

क्षोणिः,

क्षौणिः,

क्षमा,

अवनी,

महिः,

रत्नगर्भा,

सागराम्बरा,

अब्धिमेखला,

भूतधात्री,

रत्नावती,

देहिनी,

पारा,

विपुला,

मध्यमलोकवर्त्मा,

धारणी,

गन्धवती,

महाकान्ता,

खण्डनी,

गिरिकर्णिका,

धारयित्री,

धात्री,

अचलकीला,

गौः,

अब्धिद्वीपा,

इडा,

इडिका,

इला,

इलिका,

इरा,

आदिमा,

ईला,

वरा,

आद्या,

जगती,

पृथुः,

भुवनमाता,

निश्चला,

श्यामा

(Noun)

मर्त्याद्यधिष्ठानभूता।

"पृथिवी

पञ्चमम्

भूतम्"

Synonyms

ज्या,

गुणः,

चापगुणः,

धनुर्गुणः,

जीवम्,

गव्या,

गव्यम्,

गौः,

पिङ्गा,

भारवः,

मौर्विका,

मौर्वी,

शिञ्जिनी,

लोचकः,

शरसनज्या,

शिञ्जा,

शिञ्जालता,

स्थावरम्,

स्रावन्,

ज्यायुः

(Noun)

धनुषः

सूत्रं

यस्य

साहाय्येन

बाणान्

क्षिपन्ति।

"सः

ज्यां

बध्नाति।"

Tamil Tamil

ஜ்யா

:

வில்லின்

நாண்

கயிறு,

பூமி,

தாயார்.

Vedic Reference English

Jyā

is

the

regular

word

for

‘bowstring’

in

the

Rigveda^1

and

later.^2

The

making

of

bowstrings

was

a

special

craft,

as

is

shown

by

the

occurrence

of

the

Jyā-kāra,

or

‘maker

of

bow-

strings,

among

the

victims

at

the

Puruṣamedha,

or

human

sacrifice,

in

the

Yajurveda.^3

The

bowstring

consisted

of

a

thong

of

ox-hide.^4

It

was

not

usually

kept

taut,

^5

but

was

specially

tightened

when

the

bow

was

to

be

used.^6

The

sound

of

the

bowstring

(

jyā-ghoṣa

)

is

referred

to

in

the

Atharvaveda.^7

Cf.

Ārtnī.

1

)

iv.

27,

3

vi.

75,

3

x.

51,

6,

etc.

2

)

Av.

i.

1,

3

v.

13,

6

vi.

42,

1

Vājasaneyi

Saṃhitā,

xvi.

9

xxix.

51,

etc.

3

)

Vājasaneyi

Saṃhitā,

xxx.

7

Tait-

tirīya

Brāhmaṇa,

iii.

4,

3,

1.

4

)

Rv.

vi.

75,

3

Av.

i.

1,

3.

In

the

Epic

the

bowstring

is

made

of

hemp

(

maurvī

)

Hopkins,

Journal

of

the

American

Oriental

Society,

13,

271.

5

)

Av.

vi.

42,

1.

6

)

Rv.

x.

166,

3.

7

)

v.

21,

9.

Cf.

Zimmer,

Altindisches

Leben,

298

299.

Amarakosha Sanskrit

ज्या

स्त्री।

भूमिः

समानार्थकाः

भू,

भूमि,

अचला,

अनन्ता,

रसा,

विश्वम्भरा,

स्थिरा,

धरा,

धरित्री,

धरणि,

क्षोणि,

ज्या,

काश्यपी,

क्षिति,

सर्वंसहा,

वसुमती,

वसुधा,

उर्वी,

वसुन्धरा,

गोत्रा,

कु,

पृथिवी,

पृथ्वी,

क्ष्मा,

अवनि,

मेदिनी,

मही,

विपुला,

गह्वरी,

धात्री,

गो,

इला,

कुम्भिनी,

क्षमा,

भूतधात्री,

रत्नगर्भा,

जगती,

सागराम्बरा,

इडा,

भूत,

इरा,

रोदस्,

रोदसी

2।1।2।2।5

भूर्भूमिरचलानन्ता

रसा

विश्वम्भरा

स्थिरा।

धरा

धरित्री

धरणिः

क्षोणिर्ज्या

काश्यपी

क्षितिः॥

अवयव

==>

भूरन्ध्रम्,

मृद्

==>

अतिनिम्नप्रदेशः,

कुमुदयुक्तदेशः,

सर्वसस्याढ्यभूमिः,

निर्जलदेशः,

हलाद्यकृष्टभूमिः,

शरावत्याः_अवधेः_प्राग्दक्षिणदेशः,

शरावत्याः_अवधेः_पश्चिमोत्तरदेशः,

भारतस्य_पश्चिमसीमाप्रदेशः,

भारतभूमेः_मध्यदेशः,

विन्ध्यहिमाद्रिमध्यदेशः,

नडाधिकदेशः,

कुमुदबहुलदेशः,

बहुवेदसदेशः,

बालतृणबहुलदेशः,

सपङ्कदेशः,

जलाधिकदेशः,

अश्मप्रायमृदधिकदेशः,

वालुकाबहुलदेशः,

सिकतायुक्तदेशः,

नद्यम्बुभिः_सम्पन्नदेशः,

वृष्ट्यम्बुभिः_सम्पन्नदेशः,

स्वधर्मपरराजयुक्तदेशः,

सामान्यराजयुक्तदेशः,

नद्यादिसमीपभूमिः,

पाषाणादिनिबद्धा_भूः,

गृहरचनापरिच्छिन्नदेशः,

गृहरचनावच्छिन्नवास्तुभूमिः,

ग्रामादिसमीपदेशः,

पर्वतः,

मेखलाख्यपर्वतमध्यभागः,

पर्वतसमभूभागः,

अद्रेरधस्थोर्ध्वासन्नभूमिः,

यागार्थं_संस्कृतभूमिः,

स्वभूमिः,

पर्वतादयः,

विजनः,

अश्वेन_दिनैकाक्रमणदेशः,

भयङ्करयुद्धभूमिः,

प्रेतभूमिः,

यज्ञे_स्तावकद्विजावस्थानभूमिः,

ऊषरदेशः,

देशः,

जन्मभूमिः

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी

ज्या

स्त्री।

ज्या

समानार्थकाः

मोर्वी,

ज्या,

शिञ्जिनी,

गुण

2।8।85।1।4

लस्तकस्तु

धनुर्मध्यं

मोर्वी

ज्या

शिञ्जिनी

गुणः।

स्यात्प्रत्यालीढमालीढमित्यादि

स्थानपञ्चकम्.।

पदार्थ-विभागः

उपकरणम्,

आयुधम्

Kalpadruma Sanskrit

ज्या,

गि

जरायाम्

इति

कविकल्पद्रुमः

(

क्र्यां-परं-अकं-अनिट्

)

जरा

गतबहुवयोभावः

।गि,

जिनाति

वृद्धः

जीनः

इति

दुर्गादासः

ज्या,

स्त्रीलिङ्गम्

(

ज्या

+

अन्येभ्योऽपीति

डस्ततष्टाप्

)धनुर्गुणः

तत्पर्य्यायः

मौर्व्वी

शिञ्जिनी

३गुणः

इत्यमरः

८५

शिञ्ज्या

जीवा

६पतञ्चिका

इति

शब्दरत्नावली

गव्या

८वाणासनः

द्रुणा

१०

इति

हेमचन्द्रः

(

यथा,

महाभारते

२२६

२०

।“जग्राह

बलमास्थाय

ज्यया

युयुजे

धनुः

)माता

वसुधा

इति

मेदिनी

ये,

Vachaspatyam Sanskrit

ज्या

जरायां

क्य्रा०

प्वा०

परस्मैपदी

अक०

अनिट्

जिनाति

अ-ज्यासीत्

जिज्यौ

जिज्यतुः

जिनः

ज्या

स्त्री

ज्या--अघ्न्या०

यक्

नि०

घनुर्गुणे

अमरःतस्य

निरन्तराकर्षणेन

धनुषो

जराकरणात्तथात्वम्

।२

वसुधायां

तस्याः

प्रतिक्षणं

क्षीयमानत्वात्

तथात्वं३

मातरि

स्वप्रसवेन

तस्याः

वयोहानेस्तथात्वम्मेदि०

गोलक्षेत्रान्तर्गते

धनुराकारक्षेत्रस्थकेन्द्रस्थानात्उभयपार्श्वसंलग्ने

सरलरेखाभेदे

क्रमज्याशब्दे

२३०३पृ०

जीवाशब्दे

३१३५

पृ०

दृश्यम्

ताश्च

चतुर्विं

शतिसंख्यि-कास्तत्र

क्रमज्याशब्दे

उक्तावशिष्टा

उत्क्रमज्यामानसंख्या-ङ्काश्च

सू०

सि०

उक्ता

यथा

“मुनयोरन्ध्रयमलारसषट्कामुनीश्वराः”

द्व्यष्टैकारूपषड्दस्राः

सागरार्थहुताशनाः

।खर्तुवेदानवाद्र्यर्थादिङ्नगास्त्र्यर्थकुञ्जराः

नगाम्बरवि-यच्चन्द्रारूपधरणिशङ्कराः

शरार्णवहुताशैकाभुजङ्गाक्षिशरेन्दवः

नवरूज्पमहीर्ध्रैकागजैकाङ्कनिशाकराः

गुणाश्विरूपनेत्राणि

पावकाग्निगुणाश्विनः

वस्वर्णवार्धय-मलास्तुरङ्गर्तुनगाश्विनः

नवाष्टनवनेत्राणि

पावकैकय-माग्नयः

गजाग्निसागरगुणा

उत्क्रमज्यार्द्धपिण्डकाः”

Kshiratarangini Sanskrit

ज्या

वयोहानौ

-

इतो

नवानिटः

ग्रहिज्यावयि

(

6116

)

इति

सम्प्रसारणम्-जिनाति,

सम्प्रसारणस्य

दीर्घः

(

द्र0

642

),

प्वादीनां

ह्रस्वः

(

7380

)

जीनः

जीनिरिति

दुर्गः,

नन्दी

त्वाह-क्तिनि

प्राप्ते

ग्लाम्लाज्याहाभ्यो

निः

(

3394

वा0

)-ज्यानिः,

वीज्याज्वरिभ्यो

निर्

उणादौ

(

उ0

448

)

कविधौ

प्रसारिभ्यो

डः

(

द्र0

323

वा0

)-ब्रह्मज्यः

उणादौ

नक्

(

द्र0

उ0

32

)-जिनः

ल्यपि

च,

ज्यश्च

(

6141,

42

)-प्रज्याय

27

Dhatu Vritti Sanskrit

ज्या

(

अर्थः

)

वयोहानौ

एतदादयो

बध्नात्यन्ता

अनुदात्ता

उदात्तेतः

(

जिनाति

जिनीतः

जिनासि

जिनामि

जिनीवः

)

ग्रहिज्यादिना

सम्प्रसारणे

पूर्वरूपत्वे

"हल''

इति

दीर्घेप्वादित्वाद्ध्रस्वः

(

जिज्ज्यौ

जिज्यतुः

जिज्यिथ

जिज्ज्याथ

जिज्यिव

)

क्रादिनियमादिट्

थलि

भारद्वाजनियमाद्विकल्पः

किति

परत्वात्

पूर्वं

सम्प्रसारणे

द्विर्वचनम्

अकिति

"लिट्यभ्यासस्योभयेषाम्''

इत्यभ्यासस्य

सम्प्रसारणम्

(

ज्याता

ज्यास्यति

जिनातु

जिनीताम्

जिनीहि

जिनानि

जिनाव

अजिनात्

अजिनीताम्

अजिनाः

अजिनाम्

अजिनिव

जिनीयात्

जिनीयाताम्

जिनीयाः

जिनीयाम्

)

आशिषि

(

जीयात्

जीयास्ताम्

अज्यासीत्

अज्यासिष्टाम्

)

"यमरमनमाताम्''

इति

सगिटौ

(

जिज्यासति

जेजायते

जाज्याति

ज्यापयति

अजिज्यपत्

जीत्वा

जीनः

)

"ल्वादिभ्यः''

इति

निष्ठानत्वं,

"हलः''

इति

दीर्घः

(

प्रज्याय

)

"ज्यश्च''

इति

ल्यपि

सम्प्रसारणनिषेधः

(

ज्यानिः

)

(

1

)

(

1

)

"विज्याज्वरिभ्यो

निः''

"वहिश्रिशुयुदुग्लाहात्वरिभ्यो

नित्''

इत्येताभ्यां

ज्यानिः,

ग्लानिरिति

संमाध्य

बाहुलकात्

म्लनिरित्युक्तमुणादिव्याख्याने

कौमुद्याम्

भट्टोजोदीक्षितैः

"ग्लाम्लाज्याहाभ्यो

निः''

इति

निः

28

KridantaRupaMala Sanskrit

1

{@“ज्या

वयोहानौ”@}

2

प्वादिः,

ल्वादिः,

ग्रह्यादिश्च।

3

ज्यायकः-यिका,

4

ज्यापकः-पिका,

5

जिज्यासकः-सिका,

6

जेजीयकः-यिका

ज्याता-त्री,

ज्यापयिता-त्री,

जिज्यासिता-त्री,

जेजीयिता-त्री

7

जिनन्-ती,

ज्यापयन्-न्ती,

जिज्यासन्-न्ती

--

ज्यास्यन्-न्ती-ती,

ज्यापयिष्यन्-न्ती-ती,

जिज्यासिष्यन्-न्ती-ती

--

--

ज्यापयमानः,

--

जेजीयमानः

--

ज्यापयिष्यमाणः,

--

जेजीयिष्यमाणः

8

प्रजीः-प्रज्यौ-प्रज्यः

--

--

--

9

जीनम्-

10

जीनः-जीनवान्,

ज्यापितः,

जिज्यासितः,

जेजीयितः-तवान्

11

12

ब्रह्मज्यः,

प्रज्यः,

13

ज्यायः,

ज्यापः,

जिज्यासुः,

14

जेज्यः

ज्यातव्यम्,

ज्यापयितव्यम्,

जिज्यासितव्यम्,

जेजीयितव्यम्

ज्यानीयम्,

ज्यापनीयम्,

जिज्यासनीयम्,

जेजीयनीयम्

15

ज्येयम्,

ज्याप्यम्,

जिज्यास्यम्,

जेजीय्यम्

16

ईषज्ज्यानः-दुर्ज्यानः-सुज्यानः

--

--

जीयमानः,

ज्याप्यमानः,

जिज्यास्यमानः,

जेजीय्यमानः

ज्यायः,

ज्यापः,

जिज्यासः,

जेजीयः

ज्यातुम्,

ज्यापयितुम्,

जिज्यासितुम्,

जेजीयितुम्

17

ज्यानिः,

ज्यापना,

जिज्यासा,

जेजीया

ज्यानम्,

ज्यापनम्,

जिज्यासनम्,

जेजीयनम्

18

जीत्वा,

ज्यापयित्वा,

जिज्यासित्वा,

जेजीयित्वा

19

प्रज्याय,

प्रज्याप्य,

प्रजिज्यास्य,

प्रजेजीय्य

ज्यायम्

२,

जीत्वा

२,

ज्यापम्

२,

ज्यापयित्वा

२,

जिज्यासम्

२,

जिज्यासित्वा

२,

जेजीयम्

जेजीयित्वा

२।

प्रासङ्गिक्यः

01

(

६२७

)

02

(

९-क्र्यादिः-१४९९।

अक।

अनि।

पर।

)

03

[

[

१।

‘आतो

युक्

चिण्कृतोः’

(

७-३-३३

)

इति

णिति

कृति

प्रत्यये

परे

युगागमः।

एवं

णे,

घञि,

णमुलि

ज्ञेयम्।

]

]

04

[

[

२।

‘अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां

पुग्

णौ’

(

७-३-३६

)

इति

आदन्तलक्षणः

पुगागमो

वोध्यः।

एवं

ण्यन्ते

सर्वत्र

ज्ञेयम्।

]

]

05

[

[

३।

द्वित्वे,

हलादिशेषे,

अभ्यासघटकाकारस्य

‘सन्यतः’

(

७-४-७९

)

इतीत्वम्।

एवं

सन्नन्ते

सर्वत्र

ज्ञेयम्।

]

]

06

[

[

४।

यङि,

‘ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां

ङीति

च’

(

६-१-१६

)

इति

सम्प्रसारणे,

पूर्वरूपे,

‘हलः’

(

६-४-२

)

इति

दीर्घे

द्वित्वे,

अभ्यासस्य

गुणे

रूपम्।

एवं

यङन्ते

सर्वत्र

प्रक्रियोह्या।

]

]

07

[

[

५।

‘क्र्यादिभ्यः--’

(

३-१-८१

)

इति

श्ना

विकरणप्रत्ययः।

तस्य

ङिद्वद्भावाद्

अङ्गस्य

सम्प्रसारणम्।

पूर्वरूपं

दीर्घश्च।

‘प्वादीनां

ह्रस्वः’

(

७-३-८०

)

इति

ह्रस्वः।

‘श्नाऽभ्यस्तयोरातः’

(

६-४-११२

)

इत्याकारलोपः।

]

]

08

[

[

६।

क्विपि,

सम्प्रसारणपूर्वरूपदीर्घेषु

सत्सु

रूपम्।

द्विवचने

‘एरनेकाचः--’

(

६-४-८२

)

इति

यण्।

]

]

09

[

[

७।

निष्ठायाम्,

सम्प्रसारणादिषु

सत्सु,

‘ल्वादिभ्यः’

(

८-२-४४

)

इति

निष्ठानत्वम्

]

]

10

[

[

आ।

‘इत्थं

हरौ

गृणति

हस्तिपकोऽपि

कोपी

जीनोऽप्यहं

तु

रिणामि

भियेति

वादी।’

धा।

का।

३।

८।

]

]

11

[

पृष्ठम्०५९७+

२२

]

12

[

[

१।

ब्रह्म

जिनातीति

ब्रह्मज्यः।

वयोहानिरूपार्थे

धातुरकर्मकोऽपि,

धातूनामनेकार्थकत्वेन

चिन्तनाद्यर्थे

सकर्मकत्वम्।

‘कविधौ

सर्वत्र

सम्प्रसारणिभ्यो

डः’

(

वा।

३-२-३

)

इति

डप्रत्यये,

डित्वसामर्थ्यादभस्यापि

टेर्लोपे,

रूपम्।

एवं

‘प्रज्यः’

इत्यत्र

‘आतश्चोपसर्गे’

(

३-१-१३६

)

इति

कप्रत्ययस्थलेऽपि

डो

ज्ञेयः।

]

]

13

[

[

२।

‘श्याऽऽद्व्यधास्रु--’

(

३-१-१४१

)

इत्यादिना

कर्तरि

णप्रत्ययः।

युगागमः।

]

]

14

[

[

३।

अच्प्रत्ययनिमित्तके

यङो

लुकि,

‘न

धातुलोपः--’

(

१-१-४

)

इति

निषेधे,

‘एरेनकाचः--’

(

६-४-८२

)

इति

यणादेशः।

]

]

15

[

[

४।

‘ईद्यति’

(

६-४-६५

)

इति

ईत्त्वे,

गुणे

रूपम्।

]

]

16

[

[

५।

‘आतो

युच्’

(

३-३-१२८

)

इति

ईषदाद्युपपदे

खलपवादो

युच्।

अनादेशः।

]

]

17

[

[

६।

‘ग्लाम्लास्नाज्याहाभ्यो

निः’

(

वा।

३-३-९४

)

इति

क्तिनोऽपवादः

निप्रत्ययः।

]

]

18

[

[

७।

क्त्वायाम्,

सम्प्रसारणपूर्वरूपदीर्घाः।

]

]

19

[

[

८।

‘ज्यश्च’

(

६-१-४२

)

इति

ल्यपि

सम्प्रसारणनिषेघः।

]

]

Capeller German

1.

ज्या

जिना॑ति

überwältigen,

unterdrücken

Pass.

जी॑यते

u.

जीयते,

p.p.

जीत॑.

2.

ज्या

Feminine.

Übergewalt,

Überlast.

3.

ज्या॑

Feminine.

Sehne

(

bes.

am

Bogen

).

Grassman German

√jyā,

besiegen,

überwältigen,

aus

2.

ji

entstanden

und

im

RV

nur

in

der

Desiderativform

jíjyāsathas

und

in

den

aus

dem

Verbale

jyā́

entwickelten

Steigerungsgraden

deutlich

von

2.

ji

gesondert.

Die

Bedeutung

ist

von

der

in

2.

ji

4

und

in

den

Steigerungsgraden

von

der

in

2.

ji

5

nicht

merklich

verschieden.

Stamm

I.

jinā́,

schwach

vor

Voc.

jin:

-ā́mi

ābhúm

{853,

4}.

-ā́ti

(

ohne

Obj.

)

{388,

5}

{767,

4}.

-anti

tám

{321,

5}.

Stamm

II.

jī́ya,

mit

pass.

Bed.:

-ate

{978,

1}

neben

hanyáte

{767,

4}

Gegensatz

jinā́ti

und

hánti.

jīya:

-ate

{293,

2}

{408,

7}

neben

hanyate.

Part.

des

Desid.

jíjyāsat:

-tas

{978,

5}

ápa

vadhám.

Verbale

jyā́

liegt

zu

Grunde

in

jyā́yas,

jyéṣṭha

vgl.

das

folgende.

1.

(

jyā́,

jiā́

),

f.

[

Cu.

〔639〕

],

Gewalt,

Obergewalt

[

von

jyā

],

enthalten

in

paramajyā́.

2.

jyā́,

jiā́,

f.

[

Cu.

〔641〕

],

Bogensehne.

-iā́

{516,

3}.

-yā́m

{323,

3}.

-yáyā

{992,

3}.

-iā́yas-iā́yās

[

G.

]

{516,

14}

(

hetím

)

{877,

6}

(

kṣeptós

).

502,

8.b

v.

u.:

-iā́yās

st.

-iā́yas

Burnouf French

*ज्या

ज्या।

जिनामि

9

p.

जिज्यौ

pp.

जीन।

Vieillir,

devenir

vieux

s'user

dépérir.

Cf.

जै।

ज्या

ज्या

feminine

mère.

La

terre.

Corde

d'arc

gr.

βιός.

Stchoupak French

ज्या-

Feminine.

corde

de

l'arc.

°घोष-

Masculine.

bruit,

bourdonnement

de

la

corde.

°पाश-

Masculine.

=

ज्या-।

°मघ-

Masculine.

père

de

Vidarbha.

ज्याकृष्टि-

Feminine.

fait

de

tendre

la

corde

de

l'arc.