Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

जोषिता (joSitA)

 
Shabda Sagara English

जोषिता

Feminine.

(

-ता

)

A

woman,

Etymology

जुष्

to

please,

affix

क्त

also

योषित,

योषिता,

&c.

Yates English

जोषिता

(

ता

)

1.

Feminine.

A

woman.

Wilson English

जोषिता

Feminine.

(

-ता

)

A

woman.

Etymology

जुष

to

please,

affix

क्त

also

योषित,

योषिता,

&c.

Monier Williams Cologne English

जोषित्,

जोषिता,

feminine.

equal, equivalent to, the same as, explained by.

योषित्,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Kridanta Forms Sanskrit

जुष्

(

जु꣡षीँ॒

प्रीतिसेवनयोः

-

तुदादिः

-

सेट्

)

ल्युट् →

जोषणम्

अनीयर् →

जोषणीयः

-

जोषणीया

ण्वुल् →

जोषकः

-

जोषिका

तुमुँन् →

जोषितुम्

तव्य →

जोषितव्यः

-

जोषितव्या

तृच् →

जोषिता

-

जोषित्री

क्त्वा →

जोषित्वा

/

जुषित्वा

ल्यप् →

प्रजुष्य

क्तवतुँ →

जुष्टवान्

-

जुष्टवती

क्त →

जुष्टः

-

जुष्टा

शानच् →

जुषमाणः

-

जुषमाणा

जुष्

(

जु꣡षँ꣡

परितर्कने

परितर्पण

इत्यन्ये

-

चुरादिः

-

सेट्

)

ल्युट् →

जोषणम्

अनीयर् →

जोषणीयः

-

जोषणीया

ण्वुल् →

जोषकः

-

जोषिका

तुमुँन् →

जोषयितुम्

/

जोषितुम्

तव्य →

जोषयितव्यः

/

जोषितव्यः

-

जोषयितव्या

/

जोषितव्या

तृच् →

जोषयिता

/

जोषिता

-

जोषयित्री

/

जोषित्री

क्त्वा →

जोषयित्वा

/

जोषित्वा

/

जुषित्वा

ल्यप् →

प्रजोष्य

/

प्रजुष्य

क्तवतुँ →

जोषितवान्

/

जुषितवान्

-

जोषितवती

/

जुषितवती

क्त →

जोषितः

/

जुषितः

-

जोषिता

/

जुषिता

शतृँ →

जोषयन्

/

जोषन्

-

जोषयन्ती

/

जोषन्ती

शानच् →

जोषयमाणः

/

जोषमाणः

-

जोषयमाणा

/

जोषमाणा

Wordnet Sanskrit

Synonyms

स्त्री,

नारी,

नरी,

मानुषी,

मनुषी,

मानवी,

ललना,

ललिता,

रमणी,

रामा,

वनिता,

प्रिया,

महिला,

योषा,

योषिता,

योषित्,

योषीत्,

वधूः,

भरण्या,

महेला,

महेलिका,

मानिनी,

वामा,

अङ्गना,

अबला,

कामिनी,

जनिः,

जनी,

जोषा,

जोषिता,

जोषित्,

धनिका,

परिगृह्या,

प्रमदा,

प्रतीपदर्शिनी,

विलासिनी,

सिन्दूरतिलका,

सीमन्तिनी,

सुभ्रूः,

शर्वरी

(Noun)

मनुष्यजातीयानां

स्त्री-पुंरूपीययोः

प्रभेदद्वययोः

प्रथमा

या

प्रजननक्षमा

अस्ति।

"अधुना

विविधेषु

क्षेत्रेषु

स्त्रीणाम्

आधिपत्यम्

वर्तते।

"

Kalpadruma Sanskrit

जोषिता,

स्त्रीलिङ्गम्

(

जोषित्

+

हलन्तत्वाद्

वा

टाप्

)योषित्

इति

शब्दरत्नावली

Burnouf French

जोषिता

जोषिता

feminine

et

जौषित्

feminine

(

जुष्

)

femme

cf.

योषित्,

योषिता।