Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

जीव्या (jIvyA)

 
Spoken Sanskrit English

जीव्या

jIvyA

Feminine

plant

jIvantI

Monier Williams Cologne English

जीव्या

feminine.

equal, equivalent to, the same as, explained by.

°व-प्रिया,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

equal, equivalent to, the same as, explained by.

गोरक्षदुग्धा,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

the

plant

Jīvantī,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Apte Hindi Hindi

जीव्या

स्त्रीलिङ्गम्

-

जीव्+यत्+टाप्

आजीविका

के

साधन

Shabdartha Kaustubha Kannada

जीव्या

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಜೀವನೋಪಾಯ

जीव्या

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಅಳಲೆ

ಗಿಡ

जीव्या

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಸಿಹಿಹಾಲೆ

ಗಿಡ

/ಜೀವಂತೀ

ವೃಕ್ಷ

निष्पत्तिः

"यत्"

(

५-१-५

)

व्युत्पत्तिः

जीवाय

हिता

L R Vaidya English

jIvyA

{%

f.

%}

Means

of

livelihood.

Wordnet Sanskrit

Synonyms

जीवन्ती,

जीवनी,

जीवा,

जीवनीया,

मधुस्रवा,

मधुः,

स्रवा,

पयस्विनी,

जीव्या,

जीवदा,

जीवदात्री,

शाकश्रेष्ठा,

जीवभद्रा,

भद्रा,

मङ्गल्या,

क्षुद्रजीवा,

यशस्या,

शृङ्गाटी,

जीवदृष्टा,

काञ्जिका,

शशशिम्बिका,

सुपिङ्गला,

मधुश्वासा,

जीववृषा,

सुखङ्करी,

मृगराटिका,

जीवपत्री,

जीवपुष्पा,

जीवनी

(Noun)

लताविशेषः।

"जीवन्ती

औषधरूपेण

उपयुज्यते।"

Synonyms

शिवा,

हरितकी,

अभया,

अव्यथा,

पथ्या,

वयःस्था,

पूतना,

अमृता,

हैमवती,

चेतकी,

श्रेयसी,

सुधा,

कायस्था,

कन्या,

रसायनफला,

विजया,

जया,

चेतनकी,

रोहिणी,

प्रपथ्या,

जीवप्रिया,

जीवनिका,

भिष्गवरा,

भिषक्प्रिया,

जीवन्ति,

प्राणदा,

जीव्या,

देवी,

दिव्या

(Noun)

हरितकीवृक्षस्य

फलं

यद्

हरितपीतवर्णीयम्

अस्ति।

"शुष्ककासे

शिवा

अतीव

उपयुक्ता

अस्ति।"

Kalpadruma Sanskrit

जीव्या,

स्त्रीलिङ्गम्

(

जीवाय

जीवनाय

हिता

जीव

+यत्

)

गोक्षुरदुग्धा

जीवन्ती

हरीतकी

।इति

राजनिर्घण्टः

Vachaspatyam Sanskrit

जीव्या

स्त्री

जीवाय

हिता

यत्

हरीतक्याम्

जीवन्त्यां३

गोक्षुरदुग्धायाञ्च

राजनि०

जीवनोपाये

त्रीषु लिङ्गेषु

जीव्यो-पायं

तु

भगवान्

मम

किञ्चित्

करोतु

सः”

हरिवं०२६३

अ०