Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

जीवप्रिया (jIvapriyA)

 
Monier Williams Cologne English

जीव—प्रिया

feminine.

Terminalia

Chebula,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Shabdartha Kaustubha Kannada

जीवप्रिया

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಅಳಲೆ

ಗಿಡ

जीवप्रिया

पदविभागः

विशेष्यनिघ्नम्

कन्नडार्थः

ಬದುಕಿರುವ

ಪತ್ನಿಯುಳ್ಳ

ಪುರುಷ

Wordnet Sanskrit

Synonyms

शिवा,

हरितकी,

अभया,

अव्यथा,

पथ्या,

वयःस्था,

पूतना,

अमृता,

हैमवती,

चेतकी,

श्रेयसी,

सुधा,

कायस्था,

कन्या,

रसायनफला,

विजया,

जया,

चेतनकी,

रोहिणी,

प्रपथ्या,

जीवप्रिया,

जीवनिका,

भिष्गवरा,

भिषक्प्रिया,

जीवन्ति,

प्राणदा,

जीव्या,

देवी,

दिव्या

(Noun)

हरितकीवृक्षस्य

फलं

यद्

हरितपीतवर्णीयम्

अस्ति।

"शुष्ककासे

शिवा

अतीव

उपयुक्ता

अस्ति।"

Kalpadruma Sanskrit

जीवप्रिया,

स्त्रीलिङ्गम्

(

जीवानां

प्राणिनां

प्रियाहितकारित्वात्

)

हरीतकी

इति

राज-निर्घण्टः

Vachaspatyam Sanskrit

जीवप्रिया

स्त्री

जीवं

प्रीणाति

प्री--क

त०

हरीतक्याम्

।राजनि०

त०

जीववल्लभे

त्रीषु लिङ्गेषु