Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

जीवन्ति (jIvanti)

 
Monier Williams Cologne English

जीवन्ति

masculine gender.

nalopākhyāna

of

a

man

and

(

plural number.

)

his

descendants,

pravara texts

i,

1

also

in

comp.

for

°ती.

Wordnet Sanskrit

Synonyms

शिवा,

हरितकी,

अभया,

अव्यथा,

पथ्या,

वयःस्था,

पूतना,

अमृता,

हैमवती,

चेतकी,

श्रेयसी,

सुधा,

कायस्था,

कन्या,

रसायनफला,

विजया,

जया,

चेतनकी,

रोहिणी,

प्रपथ्या,

जीवप्रिया,

जीवनिका,

भिष्गवरा,

भिषक्प्रिया,

जीवन्ति,

प्राणदा,

जीव्या,

देवी,

दिव्या

(Noun)

हरितकीवृक्षस्य

फलं

यद्

हरितपीतवर्णीयम्

अस्ति।

"शुष्ककासे

शिवा

अतीव

उपयुक्ता

अस्ति।"