Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

जीवनीयम् (jIvanIyam)

 
Apte Hindi Hindi

जीवनीयम्

नपुंलिङ्गम्

-

जिव्+अनीयर्

"जल,

ताजा

दूध"

Wordnet Sanskrit

Synonyms

जलम्,

वारि,

अम्बु,

अम्भः,

पयः,

सलिलम्,

सरिलम्,

उदकम्,

उदम्,

जडम्,

पयस्,

तोयम्,

पानीयम्,

आपः,

नीरम्,

वाः,

पाथस्,

कीलालम्,

अन्नम्,

अपः,

पुष्करम्,

अर्णः,

पेयम्,

सलम्,

संवरम्,

शंवरम्,

संम्बम्,

संवत्सरम्,

संववरः,

क्षीरम्,

पायम्,

क्षरम्,

कमलम्,

कोमलम्,

पीवा,

अमृतम्,

जीवनम्,

जीवनीयम्,

भुवनम्,

वनम्,

कबन्धम्,

कपन्धम्,

नारम्,

अभ्रपुष्पम्,

घृतम्,

कं,

पीप्पलम्,

कुशम्,

विषम्,

काण्डम्,

सवरम्,

सरम्,

कृपीटम्,

चन्द्रोरसम्,

सदनम्,

कर्वुरम्,

व्योम,

सम्बः,

सरः,

इरा,

वाजम्,

तामरस,

कम्बलम्,

स्यन्दनम्,

सम्बलम्,

जलपीथम्,

ऋतम्,

ऊर्जम्,

कोमलम्,

सोमम्,

अन्धम्,

सर्वतोमुखम्,

मेघपुष्पम्,

घनरसः,

वह्निमारकः,

दहनारातिः,

नीचगम्,

कुलीनसम्,

कृत्स्नम्,

कृपीटम्,

पावनम्,

शरलकम्,

तृषाहम्,

क्षोदः,

क्षद्मः,

नभः,

मधुः,

पुरीषम्,

अक्षरम्,

अक्षितम्,

अम्ब,

अरविन्दानि,

सर्णीकम्,

सर्पिः,

अहिः,

सहः,

सुक्षेम,

सुखम्,

सुरा,

आयुधानि,

आवयाः,

इन्दुः,

ईम्,

ऋतस्ययोनिः,

ओजः,

कशः,

कोमलम्,

कोमलम्,

क्षत्रम्,

क्षपः,

गभीरम्,

गम्भनम्,

गहनम्,

जन्म,

जलाषम्,

जामि,

तुग्र्या,

तूयम्,

तृप्तिः,

तेजः,

सद्म,

स्रोतः,

स्वः,

स्वधा,

स्वर्गाः,

स्वृतिकम्,

हविः,

हेम,

धरुणम्,

ध्वस्मन्वतु,

नाम,

पवित्रम्,

पाथः,

अक्षरम्,

पूर्णम्,

सतीनम्,

सत्,

सत्यम्,

शवः,

शुक्रम्,

शुभम्,

शम्बरम्,

वूसम्,

वृवूकम्,

व्योमः,

भविष्यत्,

वपुः,

वर्वुरम्,

वर्हिः,

भूतम्,

भेषजम्,

महः,

महत्,

महः,

महत्,

यशः,

यहः,

यादुः,

योनिः,

रयिः,

रसः,

रहसः,

रेतम्

(Noun)

सिन्धुहिमवर्षादिषु

प्राप्तः

द्रवरुपो

पदार्थः

यः

पान-खान-सेचनाद्यर्थम्

उपयुज्यते।

"जलं

जीवनस्य

आधारम्।

/अजीर्णे

जलम्

औषधं

जीर्णे

बलप्रदम्।

आहारकाले

आयुर्जनकं

भुक्तान्नोपरि

रात्रौ

पेयम्।"

KridantaRupaMala Sanskrit

1

{@“जीव

प्राणधारणे”@}

2

धात्वर्थसङ्गृहीतकर्मत्वेनास्य

धातोरकर्मकत्वम्।

जीवकः-विका,

जीवकः-विका,

जिजीविषकः-षिका,

जेजीवकः-विका

जीविता-त्री,

जीवयिता-त्री,

जिजीविषिता-त्री,

जेजीविता-त्री

जीवन्-न्ती,

3

मा

4

जीवन्,

जीवयन्-न्ती,

जिजीविषन्-न्ती

--

जीविष्यन्-न्ती-ती,

जीवयिष्यन्-न्ती-ती,

जिजीविषिष्यन्-न्ती-ती

--

--

--

--

जेजीव्यमानः-जेजीविष्यमाणः

5

प्रज्यूः-प्रज्युवौ-प्रज्युवः

--

--

जीवितम्-तः,

जीवितः,

जिजीविषितः,

जेजीवितः-तवान्

6

जीवः,

7

उपजीवी

8

-अनुजीवी,

9

जीवकः-

10

-जीवका,

11

जीवञ्जीवकः,

जीवः,

12

जिजीविषुः,

जेजीवः

जीवितव्यम्,

जीवयितव्यम्,

जिजीविषितव्यम्,

जेजीवितव्यम्

जीवनीयम्,

जीवनीयम्,

जिजीविषणीयम्,

जेजीवनीयम्

जीव्यम्,

जीव्यम्,

जिजीविष्यम्,

जेजीव्यम्

ईषज्जीवः-दुर्जीव

-सुजीवः

--

--

जीव्यमानः,

जीव्यमानः,

जिजीविष्यमाणः,

जेजीव्यमानः

जीवः,

जीवः,

जिजीविषः,

जेजीवः

जीवितुम्,

जीवयितुम्,

जिजीविषितुम्,

जेजीवितुम्

ज्यूतिः,

13

अजीवनिः

14,

15

जीविका,

जीवना,

जिजीविषा,

जेजीवा

16

जीवनम्,

जीवनम्,

जिजीविषणम्,

जेजीवमम्

जीवित्वा,

जीवयित्वा,

जिजीविषित्वा,

जेजीवित्वा

सञ्जीव्य,

सञ्जीव्य,

सञ्जिजीविष्य,

सञ्जेजीव्य

17

यावज्जीवम्

18,

जीवम्

२,

जीवित्वा

२,

जिजीविषम्

२,

जीवयित्वा

२,

जिजीविषम्

२,

जिजीविषित्वा

२,

जेजीवम्

जेजीवित्वा

19

20

इत्यातुप्रत्ययः।

जीवन्ति

प्राणिनोऽनेनेति

जीवातुः

=

जीवनौषधम्,

अन्नं

च।

‘जीवातुजींवनौषधम्।’

इत्यमरः।

]

]

जीवातुः,

21

जीमूतः,

22

जैवातृकः,

23

जीवन्तः।

प्रासङ्गिक्यः

01

(

६०६

)

02

(

१-भ्वादिः-५६२।

अक।

सेट्।

पर।

)

03

[

[

४।

‘माङ्याक्रोश

इति

वक्तव्यम्’

(

वा।

३-२-१२४

)

इति

शता।

]

]

04

[

[

आ।

‘मा

जीवन्

यः

परावज्ञादुःखदग्धोऽपि

जीवति।’

शिशु{??}लवधे

२।

४५।

]

]

05

[

[

५।

क्विपि,

‘च्छ्वोः

शूडनुनासिके

च’

(

६-४-१९

)

इत्यूडादेशे,

ईकारस्य

यणि

रूपम्।

एवं

क्तिन्प्रत्ययेऽपि

प्रक्रिया

बोध्या।

]

]

06

[

पृष्ठम्०५७४+

२६

]

07

[

[

१।

‘सुप्यजातौ--’

(

३-२-७८

)

इति

ताच्छील्ये

णिनिः।

]

]

08

[

[

आ।

‘भीमकान्तैर्नृपगुणैः

बभूवोपजीविनाम्।’

रघुवंशे

१-१६।

]

]

09

[

[

२।

‘आशिषि

च’

(

३-१-१५०

)

इति

वुन्।

जीवतात्

जीवकः।

स्त्रियाम्,

‘प्रत्यय-

स्थात्--’

(

७-३-४४

)

इति

प्राप्तस्येत्त्वस्य

‘आशिषि

वुनश्च

न’

(

वा।

७-३-४५

)

इति

निषेधः।

]

]

10

[

[

B।

‘बन्धुना

विगृहीतोऽहं

भूयासं

जीवकः

कथम्।।’

भ।

का।

६।

८७।

]

]

11

[

[

३।

‘गमश्च’

(

३-२-४७

)

इत्यत्र

“चकारात्

जीवञ्जीवक-शिवङ्कर-शुभङ्करादयः

साधवः।”

इति

बृ।

शेखरे।

]

]

12

[

[

C।

‘तमुद्यतनिशातासिं

प्रत्युवाच

जिजीविषुः।’

भ।

का।

५।

४६।

]

]

13

[

[

४।

‘आक्रोशे

नञ्यनिः’

(

३-३-११२

)

इति

अनिप्रत्ययः।

]

]

14

[

[

ड्।

‘अभावे

भवतां

योऽस्मिन्

जीवेत्

तस्यास्त्वजीवनिः।’

भ।

का।

७।

७७।

]

]

15

[

[

५।

स्त्रियां

भावादौ

‘संज्ञायाम्’

(

३-३-१०९

)

इति

ण्वुल्।

]

]

16

[

[

E।

‘सञ्चारनिष्ठ्यूतनखेन्दुचन्द्रिकं

लोके

जयन्तं

सकलैकजीवनम्।’

धा।

का।

१।

७२।

]

]

17

[

[

६।

‘यावति

विन्दजीवोः’

(

३-४-३०

)

इति

णमुल्।

]

]

18

[

अग्निहोत्रं

जुहुयात्

]

19

[

पृष्ठम्०५७५+

२८

]

20

[

[

१।

‘जीवेरातुः’

[

द।

उ।

१।

१३२

]

21

[

[

२।

जीवनं

=

जलम्,

मूतं

=

बद्धं

येन

जीमूतः

=

मेघः।

पृषोदरादित्वात्

(

६-३-१०९

)

जीवनशब्दस्य

जीभावः।

]

]

22

[

[

३।

‘जीवेरातृकन्

वृद्धिश्च’

(

द।

उ।

३।

१।

)

इत्यातृकन्प्रत्ययो

वृद्धिश्च।

जीवयतीति

जैवातृकः

=

चन्द्रः।

]

]

23

[

[

४।

‘रुहिनन्दिजीविप्राणिभ्यः

षिदाशिषि’

[

द।

उ।

६-१८

)

इति

झच्प्रत्ययो

भवत्याशिषि।

जीवतात्

जीवन्तः

=

आयुष्मान्,

ऋषिविशेषश्च।

स्त्रियां

षित्त्वात्

ङीष्।

जीवन्ती

=

ओषधिविशेषः।

]

]