Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

जीवनिका (jIvanikA)

 
Monier Williams Cologne English

जीवनिका

feminine.

equal, equivalent to, the same as, explained by.

°व-प्रिया,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Wordnet Sanskrit

Synonyms

शिवा,

हरितकी,

अभया,

अव्यथा,

पथ्या,

वयःस्था,

पूतना,

अमृता,

हैमवती,

चेतकी,

श्रेयसी,

सुधा,

कायस्था,

कन्या,

रसायनफला,

विजया,

जया,

चेतनकी,

रोहिणी,

प्रपथ्या,

जीवप्रिया,

जीवनिका,

भिष्गवरा,

भिषक्प्रिया,

जीवन्ति,

प्राणदा,

जीव्या,

देवी,

दिव्या

(Noun)

हरितकीवृक्षस्य

फलं

यद्

हरितपीतवर्णीयम्

अस्ति।

"शुष्ककासे

शिवा

अतीव

उपयुक्ता

अस्ति।"

Kalpadruma Sanskrit

जीवनिका,

स्त्रीलिङ्गम्

(

जीवन

+

ठन्

टाप्

यद्वा,

जीवनी+

संज्ञायां

कन्

ह्रस्वश्च

)

हरीतकी

इति

राज-निर्घण्टः

(

हरीतकीशब्दे

विवरणविशेषोऽस्याःज्ञातव्यः

)