Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

जिष्णुः (jiSNuH)

 
Apte Hindi Hindi

जिष्णुः

पुंलिङ्गम्

-

-

सूर्य

जिष्णुः

पुंलिङ्गम्

-

-

इन्द्र

जिष्णुः

पुंलिङ्गम्

-

-

विष्णु

जिष्णुः

पुंलिङ्गम्

-

-

अर्जुन

Wordnet Sanskrit

Synonyms

वसुः,

आप्यः,

जिष्णुः

(Noun)

वैदिकदेवताविशेषः।

"वेदेषु

वसवः

अष्टसंख्याकाः

इति

उक्तम्।"

Synonyms

अर्जुनः,

धनञ्जयः,

पार्थः,

शक्रनन्दनः,

गाण्डिवी,

मध्यमपाण्डवः,

श्वेतवाजी,

कपिध्वजः,

राधाभेदी,

सुभद्रेशः,

गुडाकेशः,

बृहन्नलः,

ऐन्द्रिः,

फाल्गुनः,

जिष्णुः,

किरीटी,

श्वेतवाहनः,

बीभत्सुः,

विजयः,

कृष्णः,

सव्यसाची,

कृष्णः,

जिष्णुः

(Noun)

कुन्तेः

तृतीयः

पुत्रः।

"अर्जुनः

महान्

धनुर्धरः

आसीत्।"

Synonyms

इन्द्रः,

देवराजः,

जयन्तः,

ऋषभः,

मीढ्वान्,

मरुत्वान्,

मघवा,

विडोजा,

पाकशासनः,

वृद्धश्रवाः,

सुनासीरः,

पुरुहूतः,

पुरन्दरः,

जिष्णुः,

लेखर्षभः,

शक्रः,

शतमन्युः,

दिवस्पतिः,

सुत्रामा,

गोत्रभित्,

वज्री,

वासवः,

वृत्रहा,

वृषा,

वास्तोस्पतिः,

सुरपतिः,

बलारातिः,

शचीपतिः,

जम्भभेदी,

हरिहयः,

स्वाराट्,

नमुचिसूदनः,

संक्रन्दनः,

दुश्च्यवनः,

तुराषाट्,

मेघवाहनः,

आखण्डलः,

सहस्त्राक्षः,

ऋभुक्षा,

महेन्द्रः,

कोशिकः,

पूतक्रतुः,

विश्वम्भरः,

हरिः,

पुरुदंशा,

शतधृतिः,

पृतनाषाड्,

अहिद्विषः,

वज्रपाणिः,

देवराजः,

पर्वतारिः,

पर्यण्यः,

देवताधिपः,

नाकनाथः,

पूर्वदिक्कपतिः,

पुलोमारिः,

अर्हः,

प्रचीनवर्हिः,

तपस्तक्षः,

बिडौजाः,

अर्कः,

उलूकः,

कविः,

कौशिकः,

जिष्णुः

(Noun)

सा

देवता

या

स्वर्गस्य

अधिपतिः

इति

मन्यते।

"वेदेषु

इन्द्रस्य

सूक्तानि

सन्ति।"

Synonyms

विष्णुः,

नारायणः,

कृष्णः,

वैकुण्ठः,

विष्टरश्रवाः,

दामोदरः,

हृषीकेशः,

केशवः,

माधवः,

स्वभूः,

दैत्यारिः,

पुण्डरीकाक्षः,

गोविन्दः,

गरुडध्वजः,

पीताम्बरः,

अच्युतः,

शार्ङ्गी,

विष्वक्सेनः,

जनार्दनः,

उपेन्द्रः,

इन्द्रावरजः,

चक्रपाणिः,

चतुर्भुजः,

पद्मनाभः,

मधुरिपुः,

वासुदेवः,

त्रिविक्रमः,

दैवकीनन्दनः,

शौरिः,

श्रीपतिः,

पुरुषोत्तमः,

वनमाली,

बलिध्वंसी,

कंसारातिः,

अधोक्षजः,

विश्वम्भरः,

कैटभजित्,

विधुः,

श्रीवत्सलाञछनः,

पुराणपुरुषः,

वृष्णिः,

शतधामा,

गदाग्रजः,

एकशृङ्गः,

जगन्नाथः,

विश्वरूपः,

सनातनः,

मुकुन्दः,

राहुभेदी,

वामनः,

शिवकीर्तनः,

श्रीनिवासः,

अजः,

वासुः,

श्रीहरिः,

कंसारिः,

नृहरिः,

विभुः,

मधुजित्,

मधुसूदनः,

कान्तः,

पुरुषः,

श्रीगर्भः,

श्रीकरः,

श्रीमान्,

श्रीधरः,

श्रीनिकेतनः,

श्रीकान्तः,

श्रीशः,

प्रभुः,

जगदीशः,

गदाधरः,

अजितः,

जितामित्रः,

ऋतधामा,

शशबिन्दुः,

पुनर्वसुः,

आदिदेवः,

श्रीवराहः,

सहस्रवदनः,

त्रिपात्,

ऊर्ध्वदेवः,

गृध्नुः,

हरिः,

यादवः,

चाणूरसूदनः,

सदायोगी,

ध्रुवः,

हेमशङ्खः,

शतावर्त्ती,

कालनेमिरिपुः,

सोमसिन्धुः,

विरिञ्चिः,

धरणीधरः,

बहुमूर्द्धा,

वर्धमानः,

शतानन्दः,

वृषान्तकः,

रन्तिदेवः,

वृषाकपिः,

जिष्णुः,

दाशार्हः,

अब्धिशयनः,

इन्द्रानुजः,

जलशयः,

यज्ञपुरुषः,

तार्क्षध्वजः,

षड्बिन्दुः,

पद्मेशः,

मार्जः,

जिनः,

कुमोदकः,

जह्नुः,

वसुः,

शतावर्तः,

मुञ्जकेशी,

बभ्रुः,

वेधाः,

प्रस्निशृङ्गः,

आत्मभूः,

सुवर्णबिन्दुः,

श्रीवत्सः,

गदाभृत्,

शार्ङ्गभृत्,

चक्रभृत्,

श्रीवत्सभृत्,

शङ्खभृत्,

जलशायी,

मुरमर्दनः,

लक्ष्मीपतिः,

मुरारिः,

अमृतः,

अरिष्टनेमः,

कपिः,

केशः,

जगदीशः,

जनार्दनः,

जिनः,

जिष्णुः,

विक्रमः,

शर्वः

(Noun)

देवताविशेषः

हिन्दुधर्मानुसारं

जगतः

पालनकर्ता।

"एकादशस्तथा

त्वष्टा

द्वादशो

विष्णुरुच्यते

जघन्यजस्तु

सर्वेषामादित्यानां

गुणाधिकः।"

Synonyms

जिष्णुः

(Noun)

ब्रह्मगुप्तस्य

पिता

"जिष्णोः

उल्लेखः

कोशे

वर्तते"

Synonyms

जिष्णुः

(Noun)

मनुभौत्यस्य

पुत्रः

"जिष्णोः

उल्लेखः

हरिवंशे

वर्तते"

Synonyms

जिष्णुः

(Noun)

एकः

पुरुषः

"जिष्णोः

उल्लेखः

राजतरङ्गिण्यां

वर्तते"

Tamil Tamil

ஜிஷ்ணு:

:

சூரியன்,

இந்திரன்,

விஷ்ணு,

அர்ஜுனன்.

Kalpadruma Sanskrit

जिष्णुः,

पुंलिङ्गम्

(

जयतीति

जि

जये

+

“ग्लाजिस्थश्चग्स्नुः

।”

१३९

इति

ग्स्नुः

)

विष्णुः

।इति

हेमचन्द्रः

१२८

(

यथा,

महा-भारते

७०

१३

।“विष्णुर्व्विक्रमणाद्देवो

जयनाज्जिष्णुरुच्यते

।शाश्वतत्वादनन्तश्च

गोविन्दो

वेदनाद्गवाम्

)इन्द्रः

(

यथा,

अथर्व्ववेदे

११

१८

।“जयंश्च

जिष्णुश्चामित्रा

जयतामिन्द्रमेदिनौ

)अर्ज्जुनः

(

यथा,

महाभारते

४२

२१

।“अहं

दुरापो

दुर्द्धर्षो

दमनः

पाकशासनिः

।तेन

देवमनुष्येषु

जिष्णुर्नामास्मि

विश्रुतः

”भौत्यस्य

मनोः

पुत्त्राणामन्यतमः

यथा,

हरि-वंशे

८८

।“तरङ्गभीरुर्व्वष्मश्च

तरस्वानुग्र

एव

।अभिमानी

प्रवीरश्च

जिष्णुः

संक्रन्दनस्तथा

तेजस्वी

सबलश्चैव

भौत्यस्यैते

मनोः

सुताः

)जेतरि

त्रि

इति

मेदिनी

णे,

१३

(

यथा,

रघुः

८५

।“इति

जित्वा

दिशो

जिष्णुर्न्यवर्त्तत

रथोद्धतम्

।रजो

विश्रामयन्

राज्ञां

छत्त्रशून्येषु

भौलिषु

)

KridantaRupaMala Sanskrit

1

{@“जि

जये”@}

2

जयः

=

उत्कर्षप्राप्तिः,

अभिभवश्च।

आद्ये

अकर्मकः,

द्वितीये

सकर्मकः।

‘जयेज्जयाभिभवयोराद्येऽर्थेऽसावकर्मकः।।

अुत्कर्षप्राप्तिराद्योऽर्थो

द्वितीयेऽर्थे

सकर्मकः।’

3

इति

देवः

4

जायकः-यिका,

5

जापकः-पिका,

6

जिगीषकः,

7

जेजीयकः-यिका

8

जेता

9

-त्री,

जापयिता-त्री,

जिगीषिता-त्री,

जेजीयिता-त्री

10

जयन्-न्ती,

जापयन्-न्ती,

जिगीषन्-न्ती

--

जेष्यन्-न्ती-ती,

जापयिष्यन्-न्ती-ती,

जिगीषिष्यन्-न्ती-ती

--

11

विजयमानः-

12

पराजयमानः,

13

जापयमानः,

विजिगीषमाणः,

14,

पराजिगीषमाणः,

जेजीयमानः

विजेष्यमाणः-पराजेष्यमाणः,

जापयिष्यमाणः,

वि15जिगीषिष्यमाणः,

जेजीयिष्यमाणः

16

इन्द्रजित्

17,

प्रजित्,

अभिजित्,

शत्रुजित्-जिद्-जितौ-जितः

जितम्-तः-जितवान्

18,

जापितः,

जिगीषितः,

जेजीयितः-तवान्

जयः,

19

जित्वरः,

20

21

जित्वा-जित्वानौ-जित्वानः,

कंसजित्वा,

जित्वरी,

22

23

जिष्णुः,

24

25

धनञ्जयः,

समितिञ्जयः,

26

जयी,

27

जयिनी,

28

जयकः

29

जयमानः,

जापः,

जिगीषुः,

विजिगीषुः,

30

जेज्यः

जेतव्यम्,

जापयितव्यम्,

जिगीषितव्यम्,

जेजीयितव्यम्

जयनीयम्,

जापनीयम्,

जिगीषणीयम्,

जेजीयनीयम्

31

जय्यम्-जेयम्

32,

जित्यः

33

34,

जाप्यम्,

जिगीष्यम्,

जेजीय्यम्

35

सखैः

पृषत्कैः

ईषज्जयः

स्फुटमनेन

दशाननोऽपि।।’

अतर्घराघवे

३।

३३।

]

]

ईषज्जयः-दुर्जयः-सुजयः

--

--

--

36

जीयमानः,

जाप्यमानः,

जिगीष्यमाणः,

जेजीय्यमानः

37

जयः,

जापः,

जिगीषः,

जेजीयः

जेतुम्,

जापयितुम्,

जिगीषितुम्,

जेजीयितुम्

जितिः,

जापना,

विजिगीषा,

जेजीया

जयनम्,

38

उज्जयिनी,

जायनम्,

जिगीषणम्,

जेजीयनम्

जित्वा,

जापयित्वा,

जिगीषित्वा,

जेजीयित्वा

39

विजित्य,

विजाप्य,

विजिगीष्य,

विजेजीय्य

जायम्

जित्वा

२,

जापम्

२,

जापयित्वा

२,

जिगीषम्

२,

जिगीषित्वा

२,

जेजीयम्

जेजीयित्वा

40

जैत्रम्,

41

इति

उण्प्रत्यये

वृद्धौ,

आयादेशे

जायुः।

जयति

अनेन

रोगानिति

जायुः

=

औषधम्।

]

]

जायुः।

प्रासङ्गिक्यः

01

(

५९९

)

02

(

१-भ्वादिः-५६१।

अक।

अनि।

पर।

)

03

(

श्लो।

१३-१४

)

04

[

[

४।

‘अचो

ञ्णिति’

(

७-२-११५

)

इति

वृद्धौ,

आयादेशे

रूपम्।

एवं

णमुल्यपि।

]

]

05

[

[

५।

ण्यन्ते

‘क्रीङ्जीनां

णौ’

(

६-१-४८

)

इत्यात्वे,

‘अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां

पुग्

णौ’

(

७-३-३६

)

इति

पुगागमे

रूपम्।

एवं

ण्यन्ते

सर्वत्र

ज्ञेयम्।

]

]

06

[

[

६।

‘सन्लिटोर्जेः’

(

७-३-५७

)

इत्यभ्यासादुत्तरस्य

कुत्वेन

गकारः।

‘इको

झल्’

(

१-२-९

)

इति

सनः

कित्त्वनिषेधाद्

गुणो

न।

एवं

सन्नन्ते

सर्वंत्र

ज्ञेयम्।

]

]

07

[

[

७।

यङि,

‘अकृत्सार्वधातुकयोः--’

(

७-४-२५

)

इति

दीर्घः।

एवं

यङन्ते

सर्वत्र

ज्ञेयम्।

]

]

08

[

पृष्ठम्०५६७+

२२

]

09

[

[

आ।

‘जेता

यज्ञद्रुहां

संख्ये

धर्मसन्तानसूर्वने।’

भ।

का।

४।

२७।

]

]

10

[

[

B।

‘सञ्चारनिष्ठ्यूतनखेन्दुचन्द्रिकं

लोके

जयन्तं

सकलैकजीवनम्।’

धा।

का।

१।

७२।

]

]

11

[

[

१।

‘विपराभ्यां

जेः’

(

१-३-१९

)

इति

शानच्।

]

]

12

[

[

C।

‘खं

पराजयमानोऽसावुन्नत्या

पवनात्मजम्।’

भ।

का।

८।

९।

]

]

13

[

[

२।

धातोरकर्मकत्वे

‘अणावकर्मकात्

चित्तवत्कर्तृकात्’

(

१-३-८८

)

इति

ण्यन्तात्

परस्मै-

पदमेव।

सकर्मकत्वे

तु

ण्यन्ताच्छानजपि

भवतीति

ज्ञेयम्।

]

]

14

[

[

३।

‘पूर्ववत्

सनः’

(

१-३-६२

)

इति

विपरापूर्वकत्वे

सन्नन्तात्

शानच्।

]

]

15

[

परा

]

16

[

[

४।

‘सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि

क्विप्’

(

३-२-६१

)

इति

उपसर्गे,

अनुपसर्गे

वा

उपपदे

क्विप्।

]

]

17

[

[

ड्।

‘इन्द्रजित्सूर्विनाशाय

मारुतेः

क्रोधमूर्च्छितः।।’

भ।

का।

९।

३।

]

]

18

[

[

E।

‘यातयामं

विजितवान्

रामं

यदि

किं

ततः।।’

भ।

का।

५-३९।

]

]

19

[

[

५।

‘इण्नशिजिसर्तिभ्यः

क्वरप्’

(

३-२-१६३

)

इति

तच्छीलादिषु

कर्तृषु

क्वरप्।

‘ह्रस्वस्य

पिति--’

(

६-१-७१

)

इति

तुक्।

]

]

20

[

[

F।

‘हस्तेकरिष्यति

जगत्त्रयजित्वरोऽपि

कस्तादृशीं

दुहितरं

जनकेश्वरस्य।’

अनर्धराघघे

३।

८।

]

]

21

[

[

६।

‘अन्येभ्योऽपि

दृश्यन्ते’

(

३-२-७५

)

इति

क्वनिपि

तुक्।

कंसं

जयति,

जितवान्

वा

कंसजित्वा।

स्त्रियां

‘वनो

च’

(

४-१-७

)

इति

ङीप्

रेफश्च।

]

]

22

[

पृष्ठम्०५६८+

२८

]

23

[

[

१।

‘ग्लाजिस्थश्च

रस्नुः’

(

३-२-१३९

)

इति

तच्छीलादिषु

कर्तृषु

ग्स्नुः

प्रत्ययः।

‘ग्क्ङिति

च’

(

१-१-५

)

इत्यत्र

गकारस्यापि

प्रश्लेषात्

गुणो

भवति।

‘आदेशप्रत्यययोः’

(

८-३-५९

)

इति

षत्वम्।

]

]

24

[

[

आ।

‘वसन्

माल्यवति

ग्लास्नू

रामो

जिष्णुरधृष्णुवत्।।’

भ।

का।

७।

४।

]

]

25

[

[

२।

‘संज्ञायां

मृतॄवृजिधारिसहितपिदमः’

(

३-२-४६

)

इति

संज्ञायां

खच्-

प्रत्यये,

‘खित्यनव्ययस्य’

(

६-३-६६

)

इति

पूर्वपदस्य

मुमागमः।

‘विश्वंभरा,

साम

रथन्तराख्यं,

पतिंवरा

चापि,

धनञ्जयश्च।

शत्रुंसहः

कोऽपि,

वसुन्धरा

च,

शत्रुन्तपोऽरिन्दम

एवमूह्यम्।।’

इति

प्रक्रियासर्वस्वे,

‘संज्ञायां

भृ--’

(

३-२-४६

)

इति

सूत्रस्य

क्रमेणोदाहरणानि

प्रदर्शितानि।

]

]

26

[

[

३।

‘जिदृक्षिविश्रीण्--’

(

३-२-१५७

)

इति

तच्छीलादिषु

कर्तृषु

इनिप्रत्ययः।

]

]

27

[

[

B।

‘वीतप्रभावतनुरप्यतनुप्रभावः

प्रत्याचकाङूश्र

जयिनीं

भुजवीर्यलक्ष्मीम्।

अस्त्रेषु

भूतपतिनापहृतेषु

जिष्णुर्वर्षिष्यता

दिनकृतेव

जलेषु

लोकः।।’

किरातार्जुनीये

१६।

६४।

]

]

28

[

[

४।

‘आशिषि

च’

(

३-१-१५०

)

इति

वुन्।

जयतात्

जयकः।

]

]

29

[

[

५।

‘ताच्छील्यवयोवचनशक्तिषु

चानश्’

(

३-२-१२९

)

इति

शक्तौ

गम्यमानायां

चानश्।

मध्ये

विकरणप्रत्ययः

शप्।

‘सहैव

चरमाणौ

द्वौ

वहमानौ

मितं

धनुः।

जयमानौ

रक्षांसि

राघवौ

मुनिमन्वितौ।।’

इति

प्र।

सर्वस्वे।

]

]

30

[

[

C।

‘विजिगीषुः

पुनश्चक्रे

व्यूहं

दुर्जयमिन्द्रजित्।।’

भ।

का।

९।

७०।

]

]

31

[

[

६।

‘अचो

यत्’

(

३-१-९७

)

इति

यति

गुणे,

‘क्षय्यजय्यौ

शक्यार्थे’

(

६-१-८१

)

इति

अयादेशो

मिपातितः।

जेतुं

शक्यम्

=

जय्यम्।

अन्यत्र

जेयम्।

]

]

32

[

[

ड्।

‘आत्मानं

वनवासं

जेयं

चारिं

रघूत्तमः।।’

भ।

का।

६।

४७।

]

]

33

[

[

७।

‘विपूयविनीयजित्या

मुञ्जकल्कहलिषु’

(

३-१-११७

)

इति

सूत्रेण

हलौ

=

कृष्टसमी-

करणार्थे

स्थूलकाष्ठे

वाच्ये

क्यप्

भवति।

जित्यो

हलिः

=

बलेन

क्रष्टव्य

इत्यर्थः।

]

]

34

[

हलिः

]

35

[

[

E।

‘यस्ताटकामकृत

बाल

[

काल

]

36

[

पृष्ठम्०५६९+

२३

]

37

[

[

१।

‘एरच्’

(

३-३-५६

)

इति

भावादौ

अप्।

घञपवादः।

]

]

38

[

[

२।

उज्जयन्ति

अस्यां

वसन्तः

इति

उज्जयिनी।

‘करणाधिकरणयोश्च’

(

३-३-११७

)

इति

ल्युट्।

स्त्रियां

टित्त्वान्ङीपि

उज्जयिनी

इति

भवति।

उज्जयिनी--

नगरविशेषः।

]

]

39

[

[

३।

ल्यपि

‘ह्रस्वस्य--’

(

६-१-७१

)

इति

तुक्।

]

]

40

[

[

४।

‘उणादयो

बहुलम्’

(

३-३-१

)

इति

त्रण्प्रत्ययः।

‘अचो

ञ्णिति’

(

७-२-११५

)

इति

वृद्धिः।

]

]

41

[

[

५।

‘कृवापाजिमि--’

[

द।

उ।

१-८६

]