Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

जाम्बवम् (jAmbavam)

 
Apte English

जाम्बवम्

[

jāmbavam

],

[

जम्ब्वाः

फलं

अण्

तस्य

बा˚

लुप्

Tv.

]

Gold.

The

fruit

of

the

Jambu

tree.

Compound.

-ओष्ठम्

Adjective.

cauterizing

needle

or

probe.

Apte Hindi Hindi

जाम्बवम्

नपुंलिङ्गम्

-

जम्ब्वाः

फलम्

अण्

तस्य

बा*

लुप्-तारा*

सोना

जाम्बवम्

नपुंलिङ्गम्

-

-

"जम्बुवृक्ष

का

फल,

जामुन

"

Wordnet Sanskrit

Synonyms

सुवर्णम्,

स्वर्णम्,

कनकम्,

हिरण्यम्,

हेम,

हाटकम्,

काञ्चनम्,

तपनीयम्,

शातकुम्भम्,

गाङ्गेयम्,

भर्मम्,

कर्वरम्,

चामीकरम्,

जातरूपम्,

महारजतम्,

रुक्मम्,

कार्तस्वरम्,

जाम्बुनदम्,

अष्टापदम्,

शातकौम्भम्,

कर्चुरम्,

रुग्मम्,

भद्रम्,

भूरि,

पिञ्जरम्,

द्रविणम्,

गैरिकम्,

चाम्पेयम्,

भरुः,

चन्द्रः,

कलधौतम्,

अभ्रकम्,

अग्निबीजम्,

लोहवरम्,

उद्धसारुकम्,

स्पर्शमणिप्रभवम्,

मुख्यधातु,

उज्ज्वलम्,

कल्याणम्,

मनोहरम्,

अग्निवीर्यम्,

अग्नि,

भास्करम्,

पिञजानम्,

अपिञ्जरम्,

तेजः,

दीप्तम्,

अग्निभम्,

दीप्तकम्,

मङ्गल्यम्,

सौमञ्जकम्,

भृङ्गारम्,

जाम्बवम्,

आग्नेयम्,

निष्कम्,

अग्निशिखम्

(Noun)

धातुविशेषः-पीतवर्णीयः

धातुः

यः

अलङ्कारनिर्माणे

उपयुज्यते।

"सुवर्णस्य

मूल्यं

वर्धितम्।"

Tamil Tamil

ஜாம்ப3வம்

:

பொன்,

தங்கம்,

நாவல்

பழம்.