Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

जामिः (jAmiH)

 
Apte Hindi Hindi

जामिः

स्त्रीलिङ्गम्

-

जम्

+

इन्

नि*

बुद्धि

"बहन,

"

जामिः

स्त्रीलिङ्गम्

-

-

पुत्री

जामिः

स्त्रीलिङ्गम्

-

-

पुत्रबधु

जामिः

स्त्रीलिङ्गम्

-

-

नजदीकी

संबन्धिनी

जामिः

स्त्रीलिङ्गम्

-

-

गुणवती

सती

साध्वी

स्त्री

Wordnet Sanskrit

Synonyms

भगिनी,

स्वसा,

भगिनीका,

भग्नी,

स्वयोनिः,

जामिः,

यामिः

(Noun)

सा

स्त्री

या

कस्यचन

पुरुषस्य

कस्याश्चन

मातुः

उदरात्

जाता

स्त्री

तथा

मातुलादीनां

पुत्री

अथवा

धर्माद्याधारेण

स्वसृत्वेन

अभिमता

स्त्री।

"मम

भगिनेः

स्वभावः

मृदु

अस्ति।

"

Synonyms

जामिः

(Noun)

एका

देवता

"जाम्याः

उल्लेखः

महाभारते

वर्तते"

Tamil Tamil

ஜாமி:

:

உடன்

பிறந்தவள்,

மகள்,

மகனின்

மனைவி,

நல்ல

குணவதியான

பெண்மணி.

Kalpadruma Sanskrit

जामिः,

स्त्रीलिङ्गम्

(

जम्

+

इञ्

इन्

निपातनात्साधुरित्येके

)

स्वसा

कुलस्त्री

इत्यमरः

।३

१४२

(

यथा,

मनुः

५७

।“शोचन्ति

जामयो

यत्र

विनश्यन्त्याशु

तत्-कुलम्

)