Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

जह्नुः (jahnuH)

 
Apte English

जह्नुः

[

jahnuḥ

],

Name.

of

an

ancient

king,

son

of

Suhotra,

who

adopted

the

river

Gaṅgā

as

his

daughter.

[

The

river

Ganges,

when

brought

down

from

heaven

by

the

austerities

of

Bhagīratha,

was

forced

to

flow

over

earth

to

follow

him

to

the

lower

regions.

In

its

course

it

inundated

the

sacrificial

ground

of

king

Jahnu,

who

being

angry

drank

up

its

waters.

But

the

gods

and

sages,

and

particularly

Bhagīratha,

appeased

his

anger,

and

he

consented

to

discharge

those

waters

from

his

ears.

The

river

is

therefore

regarded

as

his

daughter,

and

is

styled

जाह्नवी,

जह्नुतनया,

-कन्या,

-सुता,

-नन्दिनी

Et cætera.

Compare.

Raghuvamsa (Bombay).

8.95.

जह्नोः

कन्यां

सगरतनयस्वर्गसोपान-

पङ्क्तिम्

Meghadūta (Bombay).

52.

-सप्तमी

The

seventh

day

of

the

bright

half

of

Vaiśākha.

]

Apte 1890 English

जह्नुः

N.

of

an

ancient

king,

son

of

Suhotra,

who

adopted

the

river

Gaṅgā

as

his

daughter.

[

The

river

Ganges,

when

brought

down

from

heaven

by

the

austerities

of

Bhagīratha,

was

forced

to

flow

over

earth

to

follow

him

to

the

lower

regions.

In

its

course

it

inundated

the

sacrificial

ground

of

king

Jahnu,

who

being

angry

drank

up

its

waters.

But

the

gods

and

sages,

and

particularly

Bhagīratha,

appeased

his

anger,

and

he

consented

to

discharge

those

waters

from

his

ears.

The

river

is

therefore

regarded

as

his

daughter,

and

is

styled

जाह्नवी,

जह्नुतनया,

कन्या,

सुता,

नंदिनी

&c.

cf.

R.

8.

95

].

Apte Hindi Hindi

जह्नुः

पुंलिङ्गम्

-

"हा

+

नु,

द्वित्वमाकारलोपश्च"

"सुहोत्र

का

पुत्र,

"

Wordnet Sanskrit

Synonyms

जह्नुः

(Noun)

एकः

राजर्षिः

येन

गङ्गां

पीत्वा

अनन्तरं

पुनः

कर्णाभ्यां

स्राविता।

"जह्नोः

कारणात्

एव

गङ्गायाः

नाम

जाह्नवी

इति

अस्ति।"

Synonyms

विष्णुः,

नारायणः,

कृष्णः,

वैकुण्ठः,

विष्टरश्रवाः,

दामोदरः,

हृषीकेशः,

केशवः,

माधवः,

स्वभूः,

दैत्यारिः,

पुण्डरीकाक्षः,

गोविन्दः,

गरुडध्वजः,

पीताम्बरः,

अच्युतः,

शार्ङ्गी,

विष्वक्सेनः,

जनार्दनः,

उपेन्द्रः,

इन्द्रावरजः,

चक्रपाणिः,

चतुर्भुजः,

पद्मनाभः,

मधुरिपुः,

वासुदेवः,

त्रिविक्रमः,

दैवकीनन्दनः,

शौरिः,

श्रीपतिः,

पुरुषोत्तमः,

वनमाली,

बलिध्वंसी,

कंसारातिः,

अधोक्षजः,

विश्वम्भरः,

कैटभजित्,

विधुः,

श्रीवत्सलाञछनः,

पुराणपुरुषः,

वृष्णिः,

शतधामा,

गदाग्रजः,

एकशृङ्गः,

जगन्नाथः,

विश्वरूपः,

सनातनः,

मुकुन्दः,

राहुभेदी,

वामनः,

शिवकीर्तनः,

श्रीनिवासः,

अजः,

वासुः,

श्रीहरिः,

कंसारिः,

नृहरिः,

विभुः,

मधुजित्,

मधुसूदनः,

कान्तः,

पुरुषः,

श्रीगर्भः,

श्रीकरः,

श्रीमान्,

श्रीधरः,

श्रीनिकेतनः,

श्रीकान्तः,

श्रीशः,

प्रभुः,

जगदीशः,

गदाधरः,

अजितः,

जितामित्रः,

ऋतधामा,

शशबिन्दुः,

पुनर्वसुः,

आदिदेवः,

श्रीवराहः,

सहस्रवदनः,

त्रिपात्,

ऊर्ध्वदेवः,

गृध्नुः,

हरिः,

यादवः,

चाणूरसूदनः,

सदायोगी,

ध्रुवः,

हेमशङ्खः,

शतावर्त्ती,

कालनेमिरिपुः,

सोमसिन्धुः,

विरिञ्चिः,

धरणीधरः,

बहुमूर्द्धा,

वर्धमानः,

शतानन्दः,

वृषान्तकः,

रन्तिदेवः,

वृषाकपिः,

जिष्णुः,

दाशार्हः,

अब्धिशयनः,

इन्द्रानुजः,

जलशयः,

यज्ञपुरुषः,

तार्क्षध्वजः,

षड्बिन्दुः,

पद्मेशः,

मार्जः,

जिनः,

कुमोदकः,

जह्नुः,

वसुः,

शतावर्तः,

मुञ्जकेशी,

बभ्रुः,

वेधाः,

प्रस्निशृङ्गः,

आत्मभूः,

सुवर्णबिन्दुः,

श्रीवत्सः,

गदाभृत्,

शार्ङ्गभृत्,

चक्रभृत्,

श्रीवत्सभृत्,

शङ्खभृत्,

जलशायी,

मुरमर्दनः,

लक्ष्मीपतिः,

मुरारिः,

अमृतः,

अरिष्टनेमः,

कपिः,

केशः,

जगदीशः,

जनार्दनः,

जिनः,

जिष्णुः,

विक्रमः,

शर्वः

(Noun)

देवताविशेषः

हिन्दुधर्मानुसारं

जगतः

पालनकर्ता।

"एकादशस्तथा

त्वष्टा

द्वादशो

विष्णुरुच्यते

जघन्यजस्तु

सर्वेषामादित्यानां

गुणाधिकः।"

Kalpadruma Sanskrit

जह्नुः,

पुंलिङ्गम्

(

जहातीति

हा

+

“जहातेर्द्वे

अन्त-लोपश्च

।”

उणां

३६

इति

नुः

द्वित्व-मन्तलोपश्च

)

विष्णुः

राजर्षिभेदः

सचन्द्रवंशोद्भवकुरुराजपुत्त्रः

गङ्गागमनकाले

येनगङ्गा

पीता

पुनर्भगीरथप्रार्थनेन

ऊरुं

भित्त्वावहिर्निर्गमिता

तेन

सा

जाह्नवीति

ख्याता

।इति

रामायणम्