Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

जम्भीरः (jambhIraH)

 
Apte Hindi Hindi

जम्भीरः

पुंलिङ्गम्

-

जम्भं

भक्षणरुचिं

राति

ददाति-

जम्भ

+

ईरन्

नींबू

या

चकोतरे

का

पेड़

Wordnet Sanskrit

Synonyms

तुलसी,

सुभगा,

तीव्रा,

पावनी,

विष्णुवल्लभा,

सुरेज्या,

सुरसा,

कायस्था,

सुरदुन्दुभिः,

सुरभिः,

बहुपत्री,

मञ्जरी,

हरिप्रिया,

अपेतराक्षसी,

श्यामा,

गौरी,

त्रिदशमञ्जरी,

भूतघ्नी,

भूतपत्री,

वैष्णवी,

पुण्या,

माधवी,

अमृता,

पत्रपुष्पा,

वृन्दा,

मरुवकः,

समीरणः,

प्रस्थपुष्पः,

फणिझकः,

पर्णासः,

जम्भीरः,

कठिञ्जरः,

कुठेरकः,

अर्ज्जकः,

कुलसौरभम्,

लक्ष्मी

(Noun)

वृक्षविशेषः

यः

पवित्रः

अस्ति

तथा

यस्य

पर्णानि

गन्धयुक्तानि

सन्ति।

"तुलस्याः

पर्णानि

ओषधिरूपेण

उपयुज्यन्ते।"

Tamil Tamil

ஜம்பீ4ர:

:

எலுமிச்சை

மரம்,

எலுமிச்சம்

பழம்.

Kalpadruma Sanskrit

जम्भीरः,

पुंलिङ्गम्

(

जम्भ्यते

अग्निवृद्ध्यर्थं

भक्ष्यते

इति

।जभ

+

“गम्भीरादयश्च

।”

इति

ईरन्

ततो“रधिजभोरचि

।”

६१

इति

नुम्

)जम्बीरः

इत्यमरः

७९

मरु-वकः

इति

तट्टीकायां

भरतः