Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

जनिः (janiH)

 
Apte English

जनिः

[

janiḥ

]

जनिका

[

janikā

]

जनी

[

janī

],

जनिका

जनी

Feminine.

Birth,

creation,

production

अम्भोजन्मजनिस्तदन्तरगतः

Bhágavata (Bombay).

1.13.15.

A

woman.

A

mother.

A

wife

जन्युः

पतिस्तन्वं

1

मा

विविश्याः

Rigveda (Max Müller's Edition).

1.1.3.

A

daughtert-in-law.

Apte 1890 English

जनिः,

जनिका,

जनी

f.

1

Birth,

creation,

production.

2

A

woman.

3

A

mother.

4

A

wife.

5

A

daughterin-law.

Apte Hindi Hindi

जनिः

स्त्रीलिङ्गम्

-

जन्

+

इन्

"जन्म,

सृजन,

उत्पादन,

"

जनिः

स्त्रीलिङ्गम्

-

जन्

+

इन्

स्त्री

जनिः

स्त्रीलिङ्गम्

-

जन्

+

इन्

माता

जनिः

स्त्रीलिङ्गम्

-

जन्

+

इन्

पत्नी

जनिः

स्त्रीलिङ्गम्

-

जन्

+

इन्

"स्नुषा,

पुत्रवधू"

Wordnet Sanskrit

Synonyms

जन्म,

जातिः,

जनिः,

जननम्,

जनिमा,

उत्पत्तिः,

उद्भवः,

सम्भवः,

भवः,

जनुः

(Noun)

अस्तित्वस्य

सम्भवनम्।

"कृष्णस्य

जन्म

मथुरायाम्

अभवत्।"

Synonyms

स्त्री,

नारी,

नरी,

मानुषी,

मनुषी,

मानवी,

ललना,

ललिता,

रमणी,

रामा,

वनिता,

प्रिया,

महिला,

योषा,

योषिता,

योषित्,

योषीत्,

वधूः,

भरण्या,

महेला,

महेलिका,

मानिनी,

वामा,

अङ्गना,

अबला,

कामिनी,

जनिः,

जनी,

जोषा,

जोषिता,

जोषित्,

धनिका,

परिगृह्या,

प्रमदा,

प्रतीपदर्शिनी,

विलासिनी,

सिन्दूरतिलका,

सीमन्तिनी,

सुभ्रूः,

शर्वरी

(Noun)

मनुष्यजातीयानां

स्त्री-पुंरूपीययोः

प्रभेदद्वययोः

प्रथमा

या

प्रजननक्षमा

अस्ति।

"अधुना

विविधेषु

क्षेत्रेषु

स्त्रीणाम्

आधिपत्यम्

वर्तते।

"

Synonyms

माता,

जननी,

जन्मदा,

जनयित्री,

प्रसूः,

जनिः,

जनी,

जनित्री,

सावित्री,

अक्का,

अम्बा,

अम्बिका,

अम्बालिका

(Noun)

या

जन्म

ददाति

पोषयति

च।

"आदौ

माता

गुरोः

पत्नी

ब्राह्मणी

राजपत्निका

गावी

धात्री

तथा

पृथ्वी

सप्तैता

मातरः

स्मृताः"

Kalpadruma Sanskrit

जनिः,

स्त्रीलिङ्गम्

(

जननमिति

जन

+

“जनिघसि-भ्यामिण्

।”

उणां

१२९

इति

इण्

।जनिवध्योश्चेति

वृद्धिनिषेधः

)

उत्पत्तिः

।इत्यमरः

३०

(

यथा,

हरि-वंशे

२०८

४०

।“वनस्पत्योषधींश्चैव

युगपत्

प्रतिपद्यसे

।बालभावाय

वसुधां

पक्षे

पक्षे

जनिस्तव

”जायते

यस्याम्

जन

+

आधारे

इण्

)

नारी

।माता

इति

शब्दरत्नावली

(

जायते

सुख-मनयेति

करणे

इण्

)

जनीनामगन्धद्रव्यम्

।इत्यमरटीकायां

रायमुकुटः