Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

जनार्दनः (janArdanaH)

 
Apte Hindi Hindi

जनार्दनः

पुंलिङ्गम्

जनः-अर्दनः

-

विष्णु

या

कृष्ण

का

विशेषण

Wordnet Sanskrit

Synonyms

कृष्णः,

नारायणः,

दामोदरः,

हृषीकेशः,

केशवः,

माधवः,

अच्युतः,

गोविन्दः,

जनार्दनः,

गिरिधरः,

दैवकीनन्दनः,

माधवः,

शौरिः,

अहिजितः,

योगीश्वरः,

वंशीधरः,

वासुदेवः,

कंसारातिः,

वनमाली,

पुराणपुरुषः,

मुकुन्दः,

कंसारिः,

वासुः,

मुरलीधरः,

जगदीशः,

गदाधरः,

नन्दात्मजः,

गोपालः,

नन्दनन्दनः,

यादवः,

पूतनारिः,

मथुरेशः,

द्वारकेशः,

पाण्डवायनः,

देवकीसूनुः,

गोपेन्द्रः,

गोवर्धनधरः,

यदुनाथः,

चक्रपाणिः,

चतुर्भुजः,

त्रिविक्रमः,

पुण्डरीकाक्षः,

गरुडध्वजः,

पीताम्बरः,

विश्वम्भरः,

विश्वरुजः,

सनातनः,

विभुः,

कान्तः,

पुरुषः,

प्रभुः,

जितामित्रः,

सहस्रवदनः

(Noun)

यदुवंशीय

वसुदेवस्य

पुत्रः

यः

विष्णोः

अवतारः

इति

मन्यते।

"सूरदासः

कृष्णस्य

परमो

भक्तः।"

Synonyms

विष्णुः,

नारायणः,

कृष्णः,

वैकुण्ठः,

विष्टरश्रवाः,

दामोदरः,

हृषीकेशः,

केशवः,

माधवः,

स्वभूः,

दैत्यारिः,

पुण्डरीकाक्षः,

गोविन्दः,

गरुडध्वजः,

पीताम्बरः,

अच्युतः,

शार्ङ्गी,

विष्वक्सेनः,

जनार्दनः,

उपेन्द्रः,

इन्द्रावरजः,

चक्रपाणिः,

चतुर्भुजः,

पद्मनाभः,

मधुरिपुः,

वासुदेवः,

त्रिविक्रमः,

दैवकीनन्दनः,

शौरिः,

श्रीपतिः,

पुरुषोत्तमः,

वनमाली,

बलिध्वंसी,

कंसारातिः,

अधोक्षजः,

विश्वम्भरः,

कैटभजित्,

विधुः,

श्रीवत्सलाञछनः,

पुराणपुरुषः,

वृष्णिः,

शतधामा,

गदाग्रजः,

एकशृङ्गः,

जगन्नाथः,

विश्वरूपः,

सनातनः,

मुकुन्दः,

राहुभेदी,

वामनः,

शिवकीर्तनः,

श्रीनिवासः,

अजः,

वासुः,

श्रीहरिः,

कंसारिः,

नृहरिः,

विभुः,

मधुजित्,

मधुसूदनः,

कान्तः,

पुरुषः,

श्रीगर्भः,

श्रीकरः,

श्रीमान्,

श्रीधरः,

श्रीनिकेतनः,

श्रीकान्तः,

श्रीशः,

प्रभुः,

जगदीशः,

गदाधरः,

अजितः,

जितामित्रः,

ऋतधामा,

शशबिन्दुः,

पुनर्वसुः,

आदिदेवः,

श्रीवराहः,

सहस्रवदनः,

त्रिपात्,

ऊर्ध्वदेवः,

गृध्नुः,

हरिः,

यादवः,

चाणूरसूदनः,

सदायोगी,

ध्रुवः,

हेमशङ्खः,

शतावर्त्ती,

कालनेमिरिपुः,

सोमसिन्धुः,

विरिञ्चिः,

धरणीधरः,

बहुमूर्द्धा,

वर्धमानः,

शतानन्दः,

वृषान्तकः,

रन्तिदेवः,

वृषाकपिः,

जिष्णुः,

दाशार्हः,

अब्धिशयनः,

इन्द्रानुजः,

जलशयः,

यज्ञपुरुषः,

तार्क्षध्वजः,

षड्बिन्दुः,

पद्मेशः,

मार्जः,

जिनः,

कुमोदकः,

जह्नुः,

वसुः,

शतावर्तः,

मुञ्जकेशी,

बभ्रुः,

वेधाः,

प्रस्निशृङ्गः,

आत्मभूः,

सुवर्णबिन्दुः,

श्रीवत्सः,

गदाभृत्,

शार्ङ्गभृत्,

चक्रभृत्,

श्रीवत्सभृत्,

शङ्खभृत्,

जलशायी,

मुरमर्दनः,

लक्ष्मीपतिः,

मुरारिः,

अमृतः,

अरिष्टनेमः,

कपिः,

केशः,

जगदीशः,

जनार्दनः,

जिनः,

जिष्णुः,

विक्रमः,

शर्वः

(Noun)

देवताविशेषः

हिन्दुधर्मानुसारं

जगतः

पालनकर्ता।

"एकादशस्तथा

त्वष्टा

द्वादशो

विष्णुरुच्यते

जघन्यजस्तु

सर्वेषामादित्यानां

गुणाधिकः।"

Synonyms

जनार्दनः

(Noun)

पुरुषनामविशेषः

"नैकेषां

पुरुषाणां

जनार्दनः

इति

नाम

ख्यातः

अस्ति"

KridantaRupaMala Sanskrit

1

{@‘अर्द

गतौ

याचने

च’@}

2

‘अर्दयेदर्दतेऽर्देर्द्यौ

हिंसनेऽर्दति

याचने।’

3

इति

देवः।

शाक-

टायनस्तु

अनुदात्तेतमिमं

धातुं

मन्यते।

‘यातने

इत्येके’

-इति

क्षीरस्वामी।

याचने

द्विकर्मकः।

अर्दकः-र्दिका,

अर्दकः-र्दिका,

अर्दिदिष

4

कः-षिका

अर्दिता-त्री,

अर्दयिता-त्री,

अर्दिदिषिता-त्री

अर्दन्-न्ती,

अर्दयन्-न्ती,

अर्दिदिषन्-न्ती

अर्दिष्यन्-न्ती-ती,

अर्दयिष्यन्-न्ती-ती,

अर्दिदिषिष्यन्-ती-न्ती

--

अर्दयमानः,

अर्दयिष्यमाणः

अर्त्-अर्द्-अर्दौ-अर्दः

--

--

समर्ण

5

ः,

न्यर्णः,

व्य

6र्णः,

अभ्

7यर्णः-अभ्यर्दितः

8

9

अर्दितम्-तः-तवान्,

अर्दितः,

अर्दिदिषितम्-तः-तवान्

अर्दः,

जना

10

र्दनः,

अर्दः,

अर्दिदिषुः,

अर्दिदयिषुः

अर्दितव्यम्,

अर्दयितव्यम्,

अर्दिदिषितव्यम्

अर्दनीयम्,

अर्दनीयम्,

अर्दिदिषणीयम्

अर्द्यम्,

अर्द्यम्,

अर्दिदिष्यम्

ईषदर्दः-दुरर्दः-स्वर्दः

--

--

अर्द्यमानः,

अर्द्यमानः,

अर्दिदिष्यमाणः

अर्दः,

अर्दः,

अर्दिदिषः

अर्दितुम्

अर्दयितुम्,

अर्दिदिषितुम्

11

अर्दा,

अर्दना,

अर्दिदिषा,

अर्दिदयिषा

अर्दित्वा,

अर्दयित्वा,

अर्दिदिषित्वा

समर्द्य,

समर्द्य,

समर्दिदिष्य

अर्दम्

२,

अर्दित्वा

२,

अर्दम्

२,

अर्दयित्वा

२,

अर्दिदिषम्

अर्दिदिषित्वा

प्रासङ्गिक्यः

01

(

४१

)

02

(

१-भ्वादिः-५५-सक।

से।

पर।

)

03

(

१०३

)

04

[

[

१।

‘न

न्द्राः

संयोगादयः’

(

६-१-३।

)

इति

रेफस्य

द्वित्वनिषेधः।

]

]

05

[

[

१।

आ।

‘अर्देस्संनिविभ्यः’

(

७-२-२४

)

इति

इण्णिषेधः।

‘रदाभ्यां

निष्ठातो

नः--’

(

८-२-४२

)

इति

नत्वे,

णत्वे

रूपम्।

]

]

06

[

[

B।

‘अव्यर्णो

गिरिकूटाभान्

अभ्यर्णानार्दिदद्

द्रुतम्।

वृत्तशस्त्रान्

महारम्भान्

अदान्तांस्त्रिदशैरपि।।’

(

भ।

का।

९-१९।

)

]

]

07

[

[

२।

‘अभेश्चाविदूर्ये’

(

७-२-२५

)

इति

इण्णिषेधः।

]

]

08

(

विदूरे

)

09

[

[

आ।

‘पलान्यखाद्यानि

खदन्

बदद्वपुर्गदन्नवाच्यानि

रदन्

सतां

मनः।

नदन्

मदादर्दित-

संक्षयोऽधुना

क्षणं

खलो

नर्दतु

गर्दभस्वनैः’

धा।

का।

१-८।

]

]

10

[

[

३।

‘नन्दिग्रहिपचादिभ्यो--’

(

३-१-१३४

)

इति

नन्द्यादित्वात्

कर्तरि

ल्युः।

]

]

11

[

पृष्ठम्००३९+

२८

]

1

{@‘अर्द

हिंसायाम्’@}

2

आधृषीयः।

‘अर्दयेदर्दतेऽर्देद्यौ

हिंसनेऽर्दति

याचने’

3

इति

देवः।

शाकटायनपक्षे

आत्मनेपदी।

अर्दकः-र्दिका,

अर्दिदयिषकः-षिका,

अर्दकः-र्दिका

4

अर्दयिता-त्री,

अर्दिदयिषिता-त्री,

अर्दिता-त्री

अर्दयन्-न्ती,

अर्दिदयिषन्-न्ती,

अर्दन्-न्ती

अर्दयिष्यन्-न्ती-ती,

अर्दिदयिषिष्यन्-न्ती-ती,

अर्दिष्यन्-न्ती-ती

अर्दयमानः,

अर्दिदयिषमाणः,

5

अर्दमानः

अर्दयिष्यमाणः,

अर्दिदयिषिष्यमाणः,

अर्दिष्यमाणः

अर्त्

6

-अर्द्-अर्दौ-अर्दः

--

--

अर्दितम्-तः,

अर्दिदयिषितः,

7

समर्णः-न्यर्णः-व्यर्णः-

8

अभ्यर्णः,

अभ्यर्दितः

तवान्

अर्दः,

अर्दिदयिषुः,

अर्दः,

9

जनार्दनः,

अर्दिदिषुः,

10

समर्दी

अर्दयितव्यम्,

अर्दिदयिषितव्यम्,

अर्दितव्यम्

अर्दनीयम्,

अर्दिदयिषणीयम्,

अर्दनीयम्

11

12

अर्द्यम्,

अर्दिदयिष्यम्,

अर्द्यम्

ईषदर्दः,

दुरर्दः,

स्वर्दः

अर्द्यमानः,

अर्दिदयिष्यमाणः,

अर्द्यमानः

अर्दः,

अर्दिदयिषः,

अर्दः

अर्दयितुम्,

अर्दिदयिषितुम्,

अर्दितुम्

अर्दना,

अर्दिदयिषा,

अर्दा

अर्दयित्वा,

अर्दिदयिषित्वा,

अर्दित्वा

समर्द्य,

समर्दिदयिष्य,

समर्द्य

अर्दम्

२,

अर्दयित्वा

२,

अर्दिदयिषम्

२,

अर्दिदयिषित्वा

२,

अर्दम्

अर्दित्वा

प्रासङ्गिक्यः

01

(

४१

)

02

(

१०-चुरादिः-१८२९।

सक।

सेट्।

उभ।

)

03

(

१०३

)

04

[

[

१।

णिजभावपक्षे

शुद्धाद्धातोस्सनि

रूपाणि

पूर्वलिखिता

(

४१

)

र्दतिवत्

ज्ञेयानि।

]

]

05

[

[

२।

शाकटायनमते

णिजभावपक्षेऽनुदात्तेत्त्वात्

शानज्

भवति।

]

]

06

[

[

२।

आ।

‘वाऽवसाने’

(

८-४-५६

)

इति

चर्त्वविकल्पः।

‘रात्

सस्य’

(

८-२-२४

)

इति

नियमात्

संयोगान्तलोपो

न।

]

]

07

[

[

३।

णिजभावपक्षे

‘अर्देस्संनिविभ्यः’

(

७-२-२४

)

इतीण्णिषेधे,

‘रदाभ्यां--’

(

८-२-४२

)

इति

निष्ठानत्वे

णत्वम्।

]

]

08

[

[

४।

‘अभेश्चाविदूर्ये’

(

७-२-२५

)

इति

निष्ठायामिण्णिषेधः।

विदूरे

तु

‘अभ्यर्दित’

इत्येव।

]

]

09

[

[

५।

णिजभावपक्षे

नन्द्यादित्वात्

(

३-१-१३४

)

कर्तरि

ल्युः।

]

]

10

[

[

६।

‘सुप्यजातौ--’

(

३-२-७८

)

इति

णिनिः

ताच्छील्ये।

]

]

11

[

पृष्ठम्००४०+

२७

]

12

[

[

आ।

‘कृष्णोऽविश्रथितारिभीरभिमयन्

दोष्णा

ग्रथन्

भ्रामयन्

क्राथ्यं

प्रोथितवान्

अशीकितमतिं

भूमावचीकन्नमुम्।

मल्लोऽर्द्यः

हिंसितः

पदमुपासात्सीद्धरेः

शुन्धितः

तावत्

स्वं

बलमच्छदं

जुषितवान्

मुष्ट्या

हली

मुष्टिकम्।।’

धा।

का।

३-५०

]

]