Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

जनपदः (janapadaH)

 
Apte Hindi Hindi

जनपदः

पुंलिङ्गम्

जनः-पदः

-

"जनसमुदाय,

वंश,

राष्ट्र"

जनपदः

पुंलिङ्गम्

जनः-पदः

-

"राजधानी,

साम्राज्य,

बसा

हुआ

देश"

जनपदः

पुंलिङ्गम्

जनः-पदः

-

देश

जनपदः

पुंलिङ्गम्

जनः-पदः

-

"जनसाधारण,

प्रजा"

जनपदः

पुंलिङ्गम्

जनः-पदः

-

"मनुष्यजाति,

"

Wordnet Sanskrit

Synonyms

प्रजा,

क्षेत्रम्,

जनता,

राज्यं,

देशः,

जनपदः,

जगत्,

जनाः,

लोकः

(Noun)

क्षेत्रवासिनः।

"एषा

प्रजा

मूल्यवृद्धिकारणात्

त्रस्ता।"

Synonyms

जनपदः

(Noun)

राज्यस्य

सः

विभागः

यः

विशिष्टस्य

अधिकारिणः

अधिकारक्षेत्रे

वर्तते

तथा

मण्डलेषु

विभज्यते।

"सः

उत्तरप्रदेशस्य

गोरखपूर

इति

मण्डलस्य

निवासी

अस्ति।"

Synonyms

राज्यम्,

प्रान्तः,

क्षेत्रम्,

मण्डलम्,

चक्रम्,

देशः,

प्रदेशः,

निर्गः,

राष्ट्रम्,

ग्रामशतम्,

क्षत्रम्,

जनपदः

(Noun)

देशस्य

तद्भागः

यस्य

प्रजायाः

भाषा

तथा

आचारविचारपद्धतिः

भिन्ना

स्वतन्त्रा

अस्ति।

"अधुना

भारतदेशे

नवविंशराज्यानि

सन्ति।"

Synonyms

लोकः,

जनपदः,

प्रजा,

जनाः

(Noun)

एकात्

अधिकाः

व्यक्तयः।

"जनानां

हितार्थे

कार्यं

करणीयम्।"

Kalpadruma Sanskrit

जनपदः,

पुंलिङ्गम्

(

जनस्य

लोकस्य

पदं

आश्रयस्थानंयत्र

जनः

पदं

वस्तु

यस्येति

वा

)

देशः

।(

यथा,

चाणक्यशतके

३१

।“त्यजेदेकं

कुलस्यार्थे

ग्रामस्यार्थे

कुलं

त्यजेत्

।ग्रामं

जनपदस्यार्थे

आत्मार्थे

पृथिवीं

त्यजेत्

”जनपदनामानि

महाभारते

भीष्मपर्व्वणि

अध्यायेकथितानि

अतस्तत्रैव

विशेषतो

द्रष्टव्यानि

)जनः

इति

मेदिनी

दे,

४८