Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

जगन्नाथः (jagannAthaH)

 
Apte Hindi Hindi

जगन्नाथः

पुंलिङ्गम्

जगत्-नाथः

-

विश्व

का

स्वामी

Wordnet Sanskrit

Synonyms

जगन्नाथः,

जगदीशः,

पुरुषोत्तमः

(Noun)

उत्कलदेशे

पूर्व-पयोधेः

उत्तरे

तीरे

महनद्यः

दक्षिणे

स्थितस्य

नीलाचलेन

विभूषितस्य

पुरुषोत्तमपुरी

इति

क्षेत्रस्य

देवता।

"जगन्नाथ

विष्णुः

एव।"

Synonyms

जगन्नाथः,

जगन्नाथपुरम्,

जगन्नाथपुरी

(Noun)

उत्कलस्य

एकं

प्रसिद्धं

तीर्थम्।

"जगन्नाथे

कृष्णस्य

बलरामस्य

सुभद्रायाः

मूर्तयः

सन्ति।"

Synonyms

विष्णुः,

नारायणः,

कृष्णः,

वैकुण्ठः,

विष्टरश्रवाः,

दामोदरः,

हृषीकेशः,

केशवः,

माधवः,

स्वभूः,

दैत्यारिः,

पुण्डरीकाक्षः,

गोविन्दः,

गरुडध्वजः,

पीताम्बरः,

अच्युतः,

शार्ङ्गी,

विष्वक्सेनः,

जनार्दनः,

उपेन्द्रः,

इन्द्रावरजः,

चक्रपाणिः,

चतुर्भुजः,

पद्मनाभः,

मधुरिपुः,

वासुदेवः,

त्रिविक्रमः,

दैवकीनन्दनः,

शौरिः,

श्रीपतिः,

पुरुषोत्तमः,

वनमाली,

बलिध्वंसी,

कंसारातिः,

अधोक्षजः,

विश्वम्भरः,

कैटभजित्,

विधुः,

श्रीवत्सलाञछनः,

पुराणपुरुषः,

वृष्णिः,

शतधामा,

गदाग्रजः,

एकशृङ्गः,

जगन्नाथः,

विश्वरूपः,

सनातनः,

मुकुन्दः,

राहुभेदी,

वामनः,

शिवकीर्तनः,

श्रीनिवासः,

अजः,

वासुः,

श्रीहरिः,

कंसारिः,

नृहरिः,

विभुः,

मधुजित्,

मधुसूदनः,

कान्तः,

पुरुषः,

श्रीगर्भः,

श्रीकरः,

श्रीमान्,

श्रीधरः,

श्रीनिकेतनः,

श्रीकान्तः,

श्रीशः,

प्रभुः,

जगदीशः,

गदाधरः,

अजितः,

जितामित्रः,

ऋतधामा,

शशबिन्दुः,

पुनर्वसुः,

आदिदेवः,

श्रीवराहः,

सहस्रवदनः,

त्रिपात्,

ऊर्ध्वदेवः,

गृध्नुः,

हरिः,

यादवः,

चाणूरसूदनः,

सदायोगी,

ध्रुवः,

हेमशङ्खः,

शतावर्त्ती,

कालनेमिरिपुः,

सोमसिन्धुः,

विरिञ्चिः,

धरणीधरः,

बहुमूर्द्धा,

वर्धमानः,

शतानन्दः,

वृषान्तकः,

रन्तिदेवः,

वृषाकपिः,

जिष्णुः,

दाशार्हः,

अब्धिशयनः,

इन्द्रानुजः,

जलशयः,

यज्ञपुरुषः,

तार्क्षध्वजः,

षड्बिन्दुः,

पद्मेशः,

मार्जः,

जिनः,

कुमोदकः,

जह्नुः,

वसुः,

शतावर्तः,

मुञ्जकेशी,

बभ्रुः,

वेधाः,

प्रस्निशृङ्गः,

आत्मभूः,

सुवर्णबिन्दुः,

श्रीवत्सः,

गदाभृत्,

शार्ङ्गभृत्,

चक्रभृत्,

श्रीवत्सभृत्,

शङ्खभृत्,

जलशायी,

मुरमर्दनः,

लक्ष्मीपतिः,

मुरारिः,

अमृतः,

अरिष्टनेमः,

कपिः,

केशः,

जगदीशः,

जनार्दनः,

जिनः,

जिष्णुः,

विक्रमः,

शर्वः

(Noun)

देवताविशेषः

हिन्दुधर्मानुसारं

जगतः

पालनकर्ता।

"एकादशस्तथा

त्वष्टा

द्वादशो

विष्णुरुच्यते

जघन्यजस्तु

सर्वेषामादित्यानां

गुणाधिकः।"

Kalpadruma Sanskrit

जगन्नाथः,

पुंलिङ्गम्

(

जगतां

नाथ

ईश्वरः

)

विष्णुः

।इति

हेमचन्द्रः

(

यथा,

देवीभागवते

३६

।“देवदेव

!

जगन्नाथ

!

भूतभव्यभवत्प्रभो

!

।तपश्चरसि

कस्मात्त्वं

किं

ध्यायसि

जनार्द्दन

!

)पुरुषोत्तमक्षेत्रम्

यथा,

मुनय

ऊचुः

।“पुरुषोत्तमाख्यं

सुमहत्

क्षेत्रं

परमपावनम्

।यत्रास्ते

दारवतनुः

श्रीशो

मानुषलीलया

दर्शनान्मुक्तिदः

साक्षात्

सर्व्वतीर्थफलप्रदः

।तन्नो

विस्तरतो

ब्रूहि

तत्

क्षेत्रं

केन

निर्म्मितम्

ज्योतिःप्रकाशो

भगवान्

साक्षान्नारायणः

प्रभुः

।कथं

दारुमयस्तस्मिन्नास्ते

परमपूरुषः

जैमिनिरुवाच

।एतत्

क्षेत्रवरञ्चास्य

वपुर्भूतं

महात्मनः

।स्वयं

वपुष्मान्

यत्रास्ते

स्वनाम्नाख्यापितं

हि

तत्

यथा

चानुदिनं

देवाः

सिद्ध्वाः

ब्रह्मर्षयस्तथा

।समर्च्चितुमिहायान्ति

देवेशं

तथान्यतः

अहो

!

तत्

परमं

क्षेत्रं

विस्तृतं

दशयोजनैः

।तीर्थराजस्य

सलिलादुत्थितं

बालुकाचितम्

नीलाचलेन

महता

मध्यस्थेन

विराजितम्

।एकं

स्तनमिवावन्याः

सुदूरात्

परिभावितम्

”ब्रह्माणं

प्रति

विष्णुवाक्यम्

।“सागरस्योत्तरे

तीरे

महानद्यास्तु

दक्षिणे

।स

प्रदेशः

पृथिव्यां

हि

सर्व्वतीर्थफलप्रदः

एकाम्रकाननाद्यावद्दक्षिणोदधितीरभूः

।पदात्

पदात्

श्रेष्ठतमः

क्रमेण

परिकीर्त्तितः

सिन्धुतीरे

यो

ब्रह्मन्

!

राजते

नीलपर्व्वतः

।पृथिव्यां

गोपितं

स्थानं

तव

चापि

सुदुर्लभम्

सुरासुराणां

दुर्ज्ञेयं

माययाच्छादितं

मम

।सर्व्वसङ्गपरित्यक्तस्तत्र

तिष्ठामि

देहभृत्

सृष्ट्यालयेन

नाक्रान्तं

क्षेत्रं

मे

पुरुषोत्तमम्

।नीलाद्रेरन्तरभुवि

कल्पन्यग्रोधमूलतः

वारुण्यां

दिशि

यत्

कुण्डं

रोहिणं

नामविश्रुतम्

तत्तीरे

निवसन्तो

मां

पश्यन्तश्चर्म्मचक्षुषा

तदम्भसा

क्षीणपापा

मम

सायुज्यमाप्नुयुः

व्रतेषु

तीर्थेषु

यज्ञदानयोःपुण्यं

यदुक्तं

विमलात्मनां

हि

।अहर्निवासाल्लभते

सर्व्वंनिमेषवासात्

खलु

चाश्वमेधिकम्

जैग्निनिरुवाच

।उदकार्त्तः

समागत्य

कुतश्चिद्वायसोत्तमः

।कारणोदकसम्पूर्णे

तस्मिन्

कुण्डे

निमज्जितः

विलोक्य

माधवं

नीलरत्नकान्तिं

कृपानिधिम्

।काकदेहं

समुत्सृज्य

लुठमानं

मुहुः

क्षितौ

शङ्खचक्रगदापाणिस्तस्य

पार्श्वे

व्यवस्थितः

”यमं

प्रति

लक्ष्मीवाक्यम्

।“पञ्चक्रोशमिदं

क्षेत्रं

समुद्रान्तर्व्व्यवस्थितम्

।त्रिक्रोशं

तीर्थराजस्य

तटभूमौ

सुनिर्म्मलम्

सुवर्णबालुकाकीर्णं

नीलपर्व्वतशोभितम्

।योऽसौ

विश्वेश्वरो

देवः

साक्षान्नारायणात्मकः

संयम्य

विषयग्रामं

समुद्रतटमास्थितः

।उपासितुं

जगन्नाथं

चतुःषष्ट्युत्तमः

प्रभुः

यमेश्वर

इति

ख्यातो

यमसंयमनाशनः

।यं

दृष्ट्वा

पूजयित्वा

तु

कोटिलिङ्गफलं

लभेत्

सीमा

प्रतीची

क्षेत्रस्य

शङ्खाकारस्य

मूर्द्धनि

।शङ्खाग्रे

नीलकण्ठः

स्यादेतत्

क्रोशं

सुदुर्लभम्

परमं

पावनं

क्षेत्रं

साक्षान्नारायणस्य

वै

।शङ्खस्योत्तरभागस्तु

समुद्रोदकसंप्लुतः

यत्सम्पर्कात्

ससुद्रोऽत्र

तीर्थराजत्वमागतः

।यथायं

भगवान्मुक्तिप्रदो

दृष्टिपथं

गतः

तथेदं

मरणात्

क्षेत्रं

सिन्धुस्नानाद्विमुक्तिदम्

।चिच्छेद

ब्रह्मणः

पूर्व्वं

रुद्रः

क्रोधात्तु

पञ्चमम्

तच्छिरो

दुस्त्यजं

गृह्णन्

ब्रह्माण्डं

परिबभ्रमे

।तत्रागतो

यदा

ब्रह्मकपालं

परिमुक्तवान्

कपालमोचनं

तीर्थं

द्वितीयावर्त्तसंस्थितम्

।तस्य

दक्षिणपार्श्वे

तु

मरणं

भवमोचनम्

तृतीयावर्त्तसीमायां

शक्तिं

मे

विमलाह्वयाम्

।जानीहि

धर्म्मराज

!

त्वं

भुक्तिमुक्तिफलप्रदाम्

नाभिदेशे

स्थितं

ह्येतत्

त्रयं

कुण्डं

वटो

विभुः

।कपालमोचनं

यावदर्द्धाशनी

प्रतिष्ठिता

मध्यं

शङ्खस्य

जानीयात्

सुगुप्तं

चक्रपाणिना

।तां

दृष्ट्वा

प्रणमेद्यस्तु

भोगान्

सोऽश्नातिशाश्व-तान्

सिन्धुराजस्य

सलिलात्

यावन्मूलं

वटस्य

वै

।कीटपक्षिमनुष्याणां

मरणान्मुक्तिदो

मतः

अन्तर्व्वेदी

त्वियं

पुण्या

वाञ्छ्यते

त्रिदशैरपि

।अत्र

स्थितान्

हि

पश्यन्ति

सर्व्वांश्चक्राब्जधारिणः

कामाख्या

क्षेत्रपालश्च

विमला

चान्तरा

स्थिता

।साक्षाद्ब्रह्मस्वरूपोऽसौ

नृसिं

हो

दक्षिणे

विभोः

अन्तर्व्वेद्या

रक्षणार्थं

शक्तयोऽष्ठौ

प्रकल्पिताः

।उग्रेण

तपसा

पूर्व्वमहं

सर्व्वेण

भाविता

पत्न्यर्थं

सा

मया

सृष्टा

गौरी

तस्याथ

भाविनी

।सर्व्वसौन्दर्य्यवसतिर्वपुषो

मे

विनिर्गता

तदा

दृष्टा

मया

भद्रे

!

वचनं

मे

प्रियं

कुरु

।अन्तर्व्वेदीं

रक्ष

मम

परितस्त्वं

स्वमूर्त्तिभिः

सात्र

तिष्ठति

मत्प्रीत्या

अष्टधा

दिक्षु

संस्थिता

।मङ्गला

वठमूले

तु

पश्चिमे

विमला

तथा

।शङ्खस्य

पूर्व्वभागे

तु

संस्थिता

सर्व्वमङ्गला

अर्द्धाशनी

तथा

लम्बा

कुवेरदिशि

संस्थिता

।कालरात्रिर्दक्षिणस्यां

पूर्व्वस्यान्तु

मरीचिका

कालरात्र्यास्तथा

पश्चात्

चण्डरूपा

व्यवस्थिता

।रुद्राण्याश्चाष्टधा

भेदं

दृष्ट्वा

रुद्रोऽपि

शङ्करः

।आत्मानमष्टधा

भित्त्वा

उपास्ते

परमेश्वरम्

कपालमोचनं

नाम

क्षेत्रपालं

यमेश्वरम्

।मार्कण्डेयं

तथेशानं

विश्वेशं

नीलकण्ठकम्

वटमूले

वटेशञ्च

लिङ्गान्यष्टौ

महेशितुः

।यानि

दृष्ट्वा

तथा

स्मृत्वा

पूजयित्वा

विमुच्यते

”तत्र

जगन्नाथस्याविर्भावकारणम्

।जैमिनिरुवाच

।“इन्द्रद्युम्नस्य

नृपतेः

क्षेत्रे

श्रीपुरुषोत्तमे

।जगदीशप्रसादाय

पितामहनिदेशतः

एकोनं

क्रमशः

संस्थामवाप

पृथिवीपतेः

सहस्रं

हयमेधस्य

यथावद्विधिचोदितम्

।सूत्या

सप्तदिनात्

पूर्व्वं

या

रात्रिरभवद्द्बिजाः

!

तस्यास्तुरीयप्रहरे

ध्यायतो

विष्णुमव्ययम्

।ध्याने

तस्मिन्

ददर्शासौ

महाभाग्यवशान्नृपः

प्रत्यक्षमिव

श्वेतद्वीपं

स्फाटिकनिर्म्मितम्

।तन्मध्ये

ददृशे

देवं

शङ्खचक्रगदाधरम्

नीलजीमूतसङ्काशं

वनमालाविभूषितम्

।दक्षपार्श्वे

स्थितं

तस्य

अनन्तं

धरणीधरम्

हललाङ्गलशङ्खाब्जस्फुरद्बाहुचतुष्टयम्

।दक्षपार्श्वे

स्थितां

विष्णोर्लक्ष्मीं

तां

शुभलक्षणाम्

वराभयाब्जहस्तां

वै

कुङ्कुमाभां

सुलोचनाम्

।ददर्श

पद्मासनगां

लावण्याम्बुधिपुत्त्रिकाम्

पितामहञ्च

ददृशे

पुरतोऽस्य

कृताञ्जलिम्

।वामपार्श्वस्थितं

चक्रं

सर्व्वज्ञानमयं

विभोः

ततः

प्रववृते

सूत्या

नृपतेर्वाजिमेधिका

।शस्तैः

स्तोत्रैर्दिव्यदृग्भिर्वर्णक्रमसमुज्ज्वलैः

दक्षिणे

तटभूदेशे

विश्वेश्वरसमीपतः

।नियुक्ताः

सेवका

राज्ञा

ससम्भ्रममुपस्थिताः

न्यवेदयन्तो

नृपतिं

कृताञ्जलिपुटा

द्विजाः

।देव

!

दृष्टो

महावृक्षस्तटभूमौ

महोदधेः

प्रविष्टाग्रसमुद्रान्तकल्लोलप्लवमूलकः

।माञ्जिष्ठवर्णः

सर्व्वत्र

शङ्खचक्राङ्कितः

प्लवन्

दृष्टपूर्व्वो

वृक्षोऽयमुद्यत्सूर्य्यनिभांशुना

।नियुक्तानां

वचः

श्रुत्वा

राजा

नारदमब्रवीत्

तत्

किं

निमित्तं

यद्दृष्टं

तरुश्रेष्ठं

वदन्ति

ते

।नारदः

प्रहसन्

वाक्यमुवाच

नृपसत्तमम्

उपस्थितन्तु

ते

भाग्यं

स्वप्ने

यद्दृष्टवान्

पुरा

।श्वेतद्वीपे

विश्वमूर्त्तिर्दृष्टो

यो

विष्णुरव्ययः

तदङ्गस्खलितं

लोम

तरुत्वमुपपद्यते

।तद्भाम्यवशगः

सर्व्वलोकानां

नयनातिथिः

भविष्यति

महाराज

!

सर्व्वकल्मषनाशनः

।समाप्यावभृथस्नानं

तटान्ते

सरितां

पतेः

उत्सवं

सुमहत्

कृत्वा

कृतकौतुकमङ्गलम्

।महावेद्यां

स्थापयात्र

यज्ञेशं

तरुरूपिणम्

विचार्य्येत्थं

मुदा

युक्तौ

तौ

नारदभूभुजौ

।सुसमृद्धौ

ततो

यातौ

यत्रासौ

भगवान्

द्रुमः

पुनः

पुनः

प्रणम्यैनं

हर्षाश्रुनयनो

नृपः

।द्विजैराहारयामास

तरुं

कक्कोललोहितम्

स्रग्गन्धालेपनं

दिव्यं

महावेदीं

विनिन्यतुः

।वचसा

नारदस्यैनं

पूजयामास

पार्थिवः

पूजावसाने

पप्रच्छ

नारदं

मुनिसत्तमम्

।कीदृशीं

प्रतिमां

विष्णोर्घटयिष्यति

कः

पुनः

विचारयन्तौ

तावित्थं

यावन्नारदपार्थिवौ

।अशरीरा

ततो

वाणी

शुश्राव

चान्तरीक्षतः

अपौरुषेयो

भगवान्

सद्विचारपथे

स्थितः

।सुगुप्तायां

महावेद्यां

स्वयं

सोऽवतरिष्यति

प्रच्छाद्यतां

दिनान्येव

यावत्

पञ्चदशानि

वै

।उपस्थितोऽयं

यो

वृद्धः

शस्त्रपाणिस्तु

वर्द्धकी

एनमन्तः

प्रवेश्यैव

द्वारं

बध्नन्तु

यत्नतः

।बहिर्वाद्यानि

कुर्व्वन्तु

यावत्तु

घटना

भवेत्

श्रुतस्तद्वटनाशब्दो

वाधिर्य्यान्धत्वदायकः

।नरके

वसतिञ्चैव

कुर्य्यात्

सन्ताननाशनम्

नान्तः

प्रवेशनं

कुर्य्यान्न

पश्येच्च

कदाचन

।नियुक्तान्यः

प्रपश्येच्चेद्राज्ञो

राष्ट्रस्य

चैव

हि

द्रष्टुश्चापि

महाभीतिरन्धता

युगे

युगे

।तच्छ्रुत्वा

नारदाद्यास्ते

यथोक्तं

विष्णुना

स्वयम्

चिकीर्षन्ति

तथा

कर्त्तुं

तत्रायातस्तु

वर्द्धकी

।प्रोवाच

नृपतिं

सोऽथ

स्वप्ने

दृष्टास्तु

यास्त्वया

ता

एवाहं

घटिष्यामि

दारुणा

दिव्यरूपिणा

।इत्युक्त्वान्तर्द्दधे

वेद्यां

वृद्धवर्द्धकिरूपधृक्

वञ्चनार्थं

मनुष्याणां

साक्षान्नारायणो

विभुः

।ततः

पृथिवीपालस्तथा

कृत्वान्तरीक्षगा

यदुवाच

गिरां

देवी

तत्तत्

परिचचार

।निर्व्ववाह

स्वयं

देवः

क्रमात्

पञ्चदशे

दिने

चतुर्मूर्त्तिः

भगवान्

यथा

पूर्व्वं

मयोदितः

।दिव्यसिंहासनगतो

बलभद्रसुदर्शनैः

शङ्खचक्रगदापद्मलसद्वाहुर्जनार्द्दनः

।हलं

मूषलचक्राब्जं

धारयन्

पन्नगाकृतिः

छत्रीकृतफणासप्तमुकुटोज्ज्वलकुण्डलः

।सुभद्रा

चारुवदना

वराब्जाभयधारिणी

लक्ष्मीः

प्रादुर्ब्बभूवेयं

सर्व्वचैतन्यरूपिणी

।सुदर्शनन्तु

यच्चक्रं

सदा

विष्णोः

करे

स्थितम्

शाखाग्रस्तम्भमध्यस्थं

तद्रूपन्तु

तुरीयकम्

*

निर्वृत्ते

भगवद्रूप

चतुर्द्धा

दिव्यरूपिणी

लोकानामुपकाराय

पुनराहान्तरीक्षगा

।पटैराच्छाद्य

सुदृढं

नृपते

!

प्रतिमास्त्विमाः

स्वं

स्वं

वर्णं

प्रापयाशु

वर्णकैञ्चित्रकर्म्मणा

।अमूर्द्दारुस्वरूपेण

दृष्टाः

पापाय

हेतवः

गोपनीयाः

प्रयत्नेन

पट्टनिर्यासवल्कलैः

।शिल्पिभिः

कर्म्मकुशलैर्दृढमाच्छादयाग्रतः

वर्षे

वर्षे

संस्कार्य्या

पूर्व्वसंस्कारमोचनात्

।ऋते

वल्कललेपन्तु

तु

दिव्यश्चिरन्तनः

प्रमादाद्यदि

तं

लेपमपनीयेत

कश्चन

।दुर्भिक्षं

मरकं

राज्ये

सन्ततिश्चास्य

हीयते

नेक्षितव्यास्त्वया

राजन्

!

कदाचिदपवारणाः

।मनुष्येण

राजेन्द्र

!

दृष्टाः

स्युर्भयहेतवः

तस्मात्

सुचित्रा

द्रष्टव्या

बहुलेपविलेपिताः

।नीलाद्रौ

कल्पवृक्षस्य

वायव्यां

शतहस्ततः

प्रदेशे

सुमहत्स्थाने

प्रासादं

सुदृढायतम्

।उत्तरे

नरसिंहस्य

सहस्रकरमुच्छ्रितम्

कारयित्वा

प्रतिष्ठाप्य

तत्रैनं

विनिवेशय

।पुरा

स्थितः

पर्व्वतेऽस्मिन्

योऽभ्यर्च्चयति

माधवम्

नाम्ना

विश्वावसुर्नाम

शवरो

वैष्णवोत्तमः

।तस्य

सन्ततिरेवास्य

लेपनस्थानकर्म्मणि

नियुज्यतां

महाराज

!

भविष्यत्सूत्सवेषु

।ततः

नृपतिः

श्रीमान्

शिल्पशास्त्रविशारदान्

सत्कारैर्दानमानैश्च

योजयामास

सारदम्

।दिने

दिने

सुघटितः

प्रासादो

ववृधे

द्विजाः

परितः

पूर्य्यमाणस्तु

शुक्लपक्षे

यथा

शशी

नारद

उवाच

।प्रवर्षं

बहुराजेन्द्र

!

स्थित्वा

चास्मिन्

चिरं

भुवि

।आराधय

जगन्नाथमुपचारैर्म्महोत्सवैः

।पितामहं

द्रष्टुकामो

गन्ता

चेदन्तिकं

विभोः

उपदेक्ष्यति

सोऽप्यस्य

यात्रास्तास्ता

महोत्सवाः

।उभौ

तौ

दिव्ययानेन

जग्मतुर्मुनिभूभुजौ

प्रदक्षिणीकृत्य

हरिं

व्योममण्डलमध्यगम्

।दृष्ट्वा

पितामहं

दूरात्

स्रष्टारं

जगतां

नृपः

अमन्यत

द्विजश्रेष्ठाः

साक्षाद्दारुमयं

हरिम्

।शनैः

शनैर्ययौ

भूपः

प्रणनाम

कृताञ्जलिः

स्तुवन्

प्रणिपतन्

भूमौ

साध्वसस्खलितं

व्रजन्

।जानन्नपि

हि

तत्

कार्य्यं

मानयन्नृपसत्तमम्

उवाच

परमप्रीत

इन्द्रद्युम्नं

पितामहः

।किमर्थमागतोऽस्यत्र

तद्

ब्रूहि

हृदयस्थितम्

इन्द्रद्युम्न

उवाच

।आविर्ब्बभूव

भगवान्

भूतभव्यभवत्प्रभुः

।गत्वा

देवं

जगन्नाथं

स्थापयिष्यसि

प्रभो

!

ब्रह्मोवाच

।त्वमग्रतोऽधरां

गत्वा

यावत्

सम्भारमृद्धिमत्

।करिष्यसि

महाभाग

!

तावदेव

व्रजाम्यहम्

इन्द्रद्युम्नोऽपि

हृष्टात्मा

दृष्ट्वा

ब्राह्मीं

श्रियंद्विजाः

।आजगाम

भुवं

विप्रा

विधिना

चानुमोदितः

आगत्य

जगन्नाथं

चिरादुत्कण्ठमानसः

।दण्डवत्

प्रणनामासौ

घनरोमाञ्चकञ्चुकः

ततः

क्रमात्

सन्ददृशे

विमानाग्रं

प्रजापतेः

।स्वर्णहंसशतैः

स्कन्धैरुह्यमानं

समन्ततः

प्रणिपत्य

जगन्नाथं

त्रिः

परीत्य

पितामहः

।आनन्दसिन्धुसंमग्नः

सरोमाञ्चवपुः

स्वयम्

समुत्तस्थौ

ततो

ब्रह्मा

कृतस्वस्त्ययनः

स्वयम्

।ऋषिभिर्नारदाद्यैश्च

विद्वद्भिर्ब्राह्मणैस्तथा

प्रासादद्वारि

रचिते

रत्नस्तम्भेऽथ

मण्डपे

।वासयित्वाभिषेकाय

सम्मुखादर्शमण्डले

सुवासितै

रत्नकुम्भैस्तीर्थवार्य्युपसंभृतैः

।युक्ताभ्यां

स्त्रीपुरुषयोरभिषेकं

पितामहः

चकार

भगवान्

लोकसंग्रहार्थं

द्विजोत्तमाः

!

।ततोऽभ्यलङ्कृतान्

देवान्

गन्धमाल्योपशोभितान्

नीराजयित्वा

विधिवत्

स्वयं

लोकभावनः

।रत्नसिंहासने

रम्ये

स्थापयामास

मन्त्रतः

स्थापयित्वा

जगन्नाथं

स्पृष्ट्वा

तस्य

हृदम्बुजम्

।आनुष्टुभं

मन्त्रराजं

सहस्रं

प्रजजाप

वैशास्वस्यामले

पक्षे

अष्टम्यां

पुष्ययोगतः

।कृता

प्रतिष्ठा

भो

विप्राः

शोभने

गुरुवासरे

”तन्महाप्रसादमाहात्म्यं

यथा,

--“बहून्

नियोजयेत्तत्र

लोकान्

त्रैवर्गिकानुत

।लौकिकव्यवहारोऽयं

पचति

श्रीः

स्वयं

ध्रुवम्

।भुङ्क्ते

नारायणो

नित्यं

तया

पक्वं

शरीरवान्

अमृतं

तद्धि

नैवेद्यं

पापघ्नं

मूर्द्ध्नि

धारणात्

।भक्षणान्मद्यपानादिमहादुरितनाशनम्

आघ्राणान्मानसं

पापं

दर्शनादृष्टिजं

तथा

।आस्वादाद्वाक्कृतं

पापं

श्रावणञ्च

व्यपोहति

स्पर्शनात्

त्वक्कृतं

पापं

मिथ्यालापं

तथा

द्बिजाः

!

।मात्रे

लेपाद्दहेत्

पापं

शारीरं

वै

संशयः

महापवित्रं

हि

हरेर्निवेदितंनियोजयेद्यः

पितृदेवकर्म्मसु

।तृप्यन्ति

तस्मै

पितरः

सुराश्चप्रयान्ति

लोकं

मधुसूदनस्य

नातः

परं

हि

वस्त्वस्ति

हव्यकव्येषु

भो

द्बिजाः

!

।नराणां

रूपमास्थाय

तदश्नन्ति

दिवौकसः

विष्ण्वालयगतं

तद्धि

निर्म्माल्यं

पतितादयः

।स्पृशन्ति

चेन्न

दुष्टं

हि

यथा

विष्णुस्तथैव

तत्

निन्दन्ति

ये

तदमृतं

मूढाः

पण्डितमानिनः

।स्वयं

दण्डघरस्तेषु

सहते

नापराधिनः

येषामत्र

दण्डश्चेद्ध्रुवा

तेषां

हि

दुर्गतिः

।कुम्भीपाके

महाघोरे

पच्यन्ते

तेऽतिदारुणे

चिरस्थमपि

संशुष्कं

नीतं

वा

दूरदेशतः

।यथा

तथोपयुक्तं

तत्

सर्व्वपापापनोदनम्

नैवेद्यान्नं

जगद्भर्त्तुर्गाङ्गं

वारि

समं

द्बयम्

।दृष्टिस्पर्शनचिन्ताभिर्भक्षणादघनाशनम्

”इत्युत्कलखण्डम्

*

कलेर्दशसहस्रवर्षपर्य्यन्तं

पृथिव्यां

स्थास्यति

।यथा,

--“शालग्रामो

हरेर्मूर्त्तिर्जगन्नाथश्च

भारतम्

।कलेर्द्दशसहस्रान्ते

ययौ

त्यक्त्वा

हरेः

पदम्

”इति

ब्रह्मवैवर्त्ते

प्रकृतिखण्डम्

(

स्वनामख्यातो

बहुलग्रन्थकर्त्ता

पण्डितविशेषः

।अयं

हि

तैलङ्गवंशोद्भवः

अस्य

पिता

पेरम-भट्ट

इति

ख्यातः

असौ

पण्डितराजजगन्नाथोदिल्लीप्रभोः

शाहजहान्-ज्येष्ठसूनोर्यवनस्यदाराशाहस्य

सभायामासीत्

यतोऽनेनजगदाभरणकाव्ये

दाराशाहस्यैव

यशोवणनंकृतम्

अपिच

भामिनीविलाससमाप्तौ

“दिल्ली-वल्लभपाणिपल्लवतले

नीतं

नवीनं

वयः”

इत्यु-क्तम्

दाराशाहस्तु

१५८१

एकाशीत्यधिकपञ्च-दशशतशकाब्दपर्य्यन्तं

जीवित

आसीत्

अतःपण्डितराजजगन्नाथोऽयं

तात्कालिक

इत्येवा-यातम्

अनेन

पण्डितराजपदवी

शाह-जहान्सम्राजो

दिल्लीप्रभोः

प्राप्तेति

तत्कृतादा-सफविलासनामकग्रन्थादेवागम्यते

यथा,

--“अथ

सकललोकविस्तारविस्तारितमहोप-कारपरम्पराधीनमानसेन

प्रतिदिनमुद्यदनवद्य-गद्यपद्याद्यनेकविद्याविद्योतितान्तःकरणैः

कवि-भिरुपास्यमानेन

कृतयुगीकृतकलिकालेनकुमतितृणजालसमाच्छादितवेदवनमार्गविलोक-नाय

समुद्दीपितसुतर्कदहनज्वालाजालेन

मूर्त्ति-मतेव

नव्वाबासफखानमनःप्रसादेन

माथुर-कुलसमुद्रेन्दुना

रायमुकुन्देनादिष्टेन

सार्व्वभौम-श्रीशाहजान्प्रसादाधिगतपण्डितराजपदवीवि-राजितेन

तैलङ्गकुलावतंसेन

पण्डितजगन्नाथेना-सफविलासाख्येयमाख्यायिका

निरमीयत

सेय-मनुग्रहेण

सहृदयानामनुदिनमुल्लासिता

भव-तात्

”एतत्पण्डितविरचिता

बहवो

ग्रन्थाः

सन्ति

।तेषु

अद्यावघि

ज्ञातास्त्वेते,

रसगङ्गाघरः

१,

यमुनावर्णनचम्पूः

२,

रतिमन्मथनाटकम्

३,

वसु-मतीपरिणयनाटकम्

४,

जगदाभरणकाव्यम्

५,

प्राणाभरणकाव्यम्

(

कामरूपदेशाघिपस्य

प्राण-नारायणमहीपस्य

स्तुतिरूपोऽयं

ग्रन्थः

)

६,

पीयूषलहरी

७,

अमृतलहरी

(

यमुनास्तुति-रूपोऽयं

ग्रन्थः

)

८,

सुघालहरी

(

सूर्य्यस्तव-रूपोऽयं

ग्रन्थः

)

९,

करुणालहरी

(

विष्णु-लहरी

वा

)

१०,

लक्ष्मीलहरी

११,

भामिनी-विलासः

१२,

मनोरमाकुचमर्द्दिनी

१३,

अश्व-घाटीकाव्यम्

१४,

आसफविलासः

१५

*

तर्कपञ्चाननोपाधिकोऽपरपण्डितविशेषः

अयंहि

विवादभङ्गार्णवसेतु-रामचरितादिग्रन्थानांप्रणेता

पितास्य

रुद्रदेवः

मात

अम्बिका

।रुद्रदेवस्तु

चतुःषष्टितमवयसि

पूर्व्वसहधर्म्मिण्यांससुतायां

मृतायां

ससारविरक्तः

काशीवास-सुखमभिलषन्

चिरसुहृदं

नित्यानन्दपुरनिवा-सिनं

ज्योतिर्विद्याविशारदं

सुप्रसिद्धं

चन्द्रशेखर-वाचस्पतिमभिगम्य

स्वीयान्तिमदशाफलाफलंपृष्टवान्

चन्द्रशेखरस्तु

रुद्रदेवस्य

जन्मलग्नानु-सारतश्चरमे

वयसि

सुप्रसिद्धपुत्त्रलाभरूपं

शुभ-फलमवगम्य

वासुदेवनाम्नः

कस्यचिद्

विप्रवर-स्याम्बिकानाम्नीं

कन्यामुद्वाहयामास

रुद्रदेवस्तुज्योतिर्विद्यापारदर्शिनश्चन्द्रशेखरस्य

वाक्याद-म्बिकां

परिणीय

सत्पुत्त्रप्राप्तिकामो

काशीमभि-गम्य

विश्वेश्वरमुद्दिश्यैकविंशतिपुरश्चरणं

कृत-वान्

चरमपुरश्चरणदिवसीययामिन्याः

शेषयामेप्राप्तसत्पुत्त्रलाभस्वप्नः

प्रहृष्टमनाः

पुनः

स्वस्थानंत्रिवेणीप्रदेशं

प्रत्यावृत्य

गार्हस्थघर्म्मानुरक्तोबभूव

अथ

गच्छति

काले

पतिपरायणाम्बिकागर्भमुपलभ्य

१६१६

शके

(

११०१

परिमितवङ्गाब्दे

)सौराश्विनस्य

देवीपक्षीयपञ्चम्यां

पुत्त्ररत्नं

जग-न्नाथं

प्रसूतवती

रुद्रदेवस्तु

नवजातपुत्त्रस्य

जात-संस्कारादिकं

विघाय

राश्यनुसारतो

रामरामइति

नाम

चक्रे

परं

कुमारस्य

मातामहो

वासु-देवः

अस्मिन्नेव

समये

श्रीजगन्नाथक्षेत्रात्

तीर्थ-स्थानात्

प्रत्यावृत्य

दौहित्रमुखं

दृष्ट्वा

जगन्नाथइत्याख्ययैनमयोजयत्

ततः

प्रभृत्येवायं

जगन्नाथइति

नाम्ना

प्रसिद्धोऽभूत्

।अयन्तु

बाल्यावस्थायामतीवचञ्चलप्रकृति-र्दुर्द्दान्तोऽपि

स्मृतिशक्तिसत्यवादितादिगुण-निकरेण

बहूनां

नितरां

प्रियपात्रमासीत्

।अयं

प्रथमतः

पितृसन्निधाने

व्याकरणमधीत्यततो

ज्येष्ठतातस्य

न्यायलङ्कारोपनामकस्य

भव-देवस्य

समीपे

साहित्यादिकमधीतवान्

ततोभवदेवस्य

परलोकप्राप्त्यनन्तरं

कामालपुरनि-वासिनं

रघुदेवविद्यावाचस्पतिं

अध्यापकत्वेनस्वीकृत्य

दर्शनशास्त्रादिचिन्तया

कालं

यापया-मास

अस्य

एतादृशी

प्रखरा

स्मृतिशक्तिरासीत्बदनधीतस्यापि

भिन्नदेशीयभाषायां

निबद्धस्यग्रन्थस्य

द्बित्रिपत्राणि

एकवारमात्रमाकर्ण्यैवायंअबर्गलं

अभ्रान्त

इव

आवर्त्तयितुं

समर्थः

।एतादृशीमेधाशक्तिरेवैनं

अल्पसमयेन

बहु-शास्त्रपारयायिनमकरोत्

।पञ्चदशवर्षसमय

एवासौ

द्रौपदीनाम्नीं

सुलक्षणांकन्यामुपनीतवान्

विवाहात्

परमेवास्य

ज्येष्ठ-तातो

भवदेवः

परलोकं

गतः

माता

तु

पूर्व्वमेवकालधर्म्ममुपगता

पिता

चतुर्व्विंशतिवयस्क-मेनमवलोक्यैव

इह

लोकं

तत्याज

पितृवियोगा-नन्तरमेवायं

छात्रानध्यापयितुं

प्रवृत्त

आसीत्

।अथ

कदाचित्

वर्द्धमानाधिपतिर्महाराज-स्त्रिलोकचन्द्रवाहादुरोऽस्य

पाण्डित्यप्रभावमव-गम्य

राजसभामधिरोहयितुं

निमन्त्रयामास

।जगन्नाथस्तु

राजप्रसादमुपलब्धुं

राजसभांप्रविश्य

तर्कजालेन

तत्रस्थान्

पण्डितान्

जित-वान्

महीपतिस्तु

जगन्नाथस्य

तादृशीं

बुद्धि-शक्तिं

मेधाशक्तिञ्चावलोक्य

विशेषेण

परीक्षितुंपथि

दृष्टस्य

समग्रवस्तुनो

वार्त्तां

विज्ञापयितु-मादिदेश

जगन्नाथस्तु

नृपतेर्मनोऽभिप्रायमव-गम्य

त्रिवेणीप्रदेशात्

वर्द्धमानपर्य्यन्तं

यावत्पथि

स्थितानां

प्रत्येकपादपमन्दिराणामपिवृत्तान्तं

कथयामास

राजा

तु

स्वकर्म्मचारिभि-रेतद्वृत्तान्तस्य

याथार्थ्यमुपगम्य

सातिशयेना-नन्दितो

बभूव

।एकदा

मुर्शिदावादाख्यप्रदेशनृपतेर्यवनस्यमन्त्री

नन्दकुमारोऽस्य

पाण्डित्यमवगम्य

(

नवाव

)महीपतिसमीपमेनमानयामास

नृपतिस्तु

बहु-विधैर्दुरूहप्रश्नैरेनं

वञ्चयितुमभिललाष

परं

जग-न्नाथः

स्वीयबुद्धिप्राखर्य्येण

नृपतिकृतप्रश्नानांसदुत्तरं

दत्त्वा

तं

सन्तोष्य

तस्माद्

बहु-लार्थप्रदां

भूम्यादिसम्पत्तिं

लब्धवान्

।अथ

कालचक्रगत्यनुसारतो

यवनराजानांवैभवरविरस्तं

गतः

इंराजराजानां

सौभाग्य-समयः

समुपागतश्च

तदा

इंराजनृपतय-स्तदानीन्तनप्रजारञ्जनार्थं

विचारकार्य्यस्य

सौ-कर्य्याय

जगन्नाथतर्कपञ्चाननं

ममाहूय

व्यव-हारोपयोगिनं

ग्रन्थमेकं

प्रणेतुमादिदेश

जग-न्नाथस्तु

नवीननृपतिभिस्तथादिष्टः

“विवादभङ्गा-र्णवसेतु”

नामकं

ग्रन्थं

प्रणीतवान्

।अस्य

द्विषष्टितमवयसि

सहधर्म्मिणी

द्रौपदीबहुपुत्त्रपौत्त्रादिकं

संरक्ष्य

परलोकं

गता

अस्यद्वौ

पुत्त्रौ

तिस्रः

कन्याश्चाभवन्

पुत्त्रयोर्घनश्याम-सार्व्वभौम

एव

ज्येष्ठः

प्रतिभाशाली

बहुशास्त्र-पारदर्शीच

जगन्नाथोऽयमन्तिमावस्थायां

वृद्ध-प्रपौत्त्रादिमुखमवलोक्य

अतिदुर्लभमेतादृशंसंसारसुखमनुभूय

शकनरपतेः

१७२९

वत्सरे(

१२१४

वङ्गाब्दे

)

आश्विनकृष्णपक्षीयतृतीयायांगङ्गातीरे

प्राणान्

तत्याज

मृत्योः

प्राक्काल-पर्य्यन्तमेवास्येन्द्रियशैथिल्यं

जातम्

गङ्गा-तीरं

गतेन

मुमूर्षुणामुना

मृत्युप्राक्काले

कृतःश्लोको

यथा,

--“केचिद्

ब्रह्म

निराकारं

नराकारञ्च

केचन

।वयन्तु

दीर्घयोगेन

नीराकारमुपास्महे

इति

)