Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

छात्रक (chAtraka)

 
Shabda Sagara English

छात्रक

Neuter.

(

-कं

)

Honey

in

the

comb

or

hive.

Etymology

छत्रक

a

hive,

and

अण्

Affix.

Yates English

छात्रक

(

कं

)

1.

Neuter.

Honey

in

the

comb.

Wilson English

छात्रक

Neuter.

(

-कं

)

Honey

in

the

comb

or

hive.

Etymology

छत्रक

a

hive,

and

अण्

Affix.

Apte English

छात्रकम्

[

chātrakam

],

Honey

in

the

comb

or

hive.

Apte 1890 English

छात्रकं

Honey

in

the

comb

or

hive.

Kalpadruma Sanskrit

छात्रकं,

क्लीबम्

(

छात्र

+

स्वार्थे

कन्

)

छात्रं

मधु

।यथा,

राजनिर्घण्टे

।“छत्राकारन्तु

पटलं

सरघाः

पीतपिङ्गलाः

।ये

कुर्व्वन्ति

तदुत्पन्नं

मधु

च्छात्रकमीरितम्

।श्वित्रमेहकृमिघ्नञ्च

विद्याच्छात्रं

गुणोत्तरम्

”अपिच

भावप्रकाशे

।“वरटाः

कपिलाः

पीताः

प्रायो

हिमवतो

वने

।कुर्व्वन्ति

छत्रकाकारं

तज्जं

छात्रं

मधु

स्मृतम्

छात्रं

कपिलपीतं

स्यात्

पिच्छिलं

शीतलं

गुरु

।स्वादुपाकं

कृमिश्वित्ररक्तपित्तप्रमेहजित्

भ्रमतृड्मोहविषहृत्तर्पणञ्च

गुणाधिकम्