Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

चूडा (cUDA)

 
Shabda Sagara English

चूडा

Feminine.

(

-डा

)

1.

A

single

lock

of

hair

left

on

the

crown

of

the

head

at

the

ceremony

of

tonsure.

2.

A

peacock's

crest.

3.

Any

crest,

plume,

diadem,

&c.

4.

The

head.

5.

Top,

summit.

6.

An

upper

house,

a

room

on

the

top

of

a

house,

&c.

7.

A

kind

of

bracelet.

8.

A

small

well.

9.

Tonsure

more

commonly

चूडाकरणं.

Etymology

चुल्

to

elevate,

अङ्

and

टाप्

affixes,

changed

to

ड,

and

the

vowel

lengthened.

चूल्

अङ्

चुल-समुच्छ्रये

अङ्

डस्य

लः

निः

दीर्घः

Yates English

चूडा

(

डा

)

1.

Feminine.

Single

lock

left

on

the

crown

of

the

head

a

crest

a

top

head

upper

room

bracelet.

Wilson English

चूडा

Feminine.

(

-डा

)

1

A

single

lock

of

hair

left

on

the

crown

of

the

head

at

the

ceremony

of

tonsure.

2

A

peacock's

crest.

3

Any

crest,

plume,

diadem,

&c.

4

The

head.

5

Top,

summit.

6

An

upper

house,

a

room

on

the

top

of

a

house,

&c.

7

A

kind

of

bracelet.

8

A

small

well.

9

Tonsure

more

commonly

चूडाकरणं.

Etymology

चूल

to

elevate,

अङ्

and

टाप्

affixes,

changed

to

ड,

and

the

vowel

lengthened.

Apte English

चूडा

[

cūḍā

],

1

The

hair

on

the

top

of

the

head,

a

single

lock

on

the

crown

of

the

head

(

left

after

the

ceremony

of

tonsure

)

Raghuvamsa (Bombay).

18.51

Uttararàmacharita.

5.36

5.3

4.2.

The

ceremony

of

tonsure.

The

crest

of

a

cock

or

peacock

Panchatantra (Bombay).

2.73.

Any

crest,

plume

or

diadem.

The

head.

Top,

summit.

A

room

on

the

top

of

a

house.

A

well.

An

ornament

(

like

a

bracelet

worn

on

the

wrist

).

Compound.

-करणम्,

-कर्मन्

Neuter.

the

ceremony

of

tonsure

Manusmṛiti.

2.35.

-पाशः

a

mass

of

hair

चूडापाशे

नवकुरबकम्

Meghadūta (Bombay).

65.

मणिः,

रत्नम्

a

jewel

worn

on

the

top

of

the

head,

a

crest-jewel

(

Figuentative.

also

).

best,

excellent

(

usually

at

the

end

of

Compound.

).

-लक्षणम्

tonsure.

Apte 1890 English

चूडा

1

The

hair

on

the

top

of

the

head,

a

single

lock

on

the

crown

of

the

head

(

left

after

the

ceremony

of

tonsure

)

R.

18.

51

U.

5.

36

5.

3

4.

20.

2

The

ceremony

of

tonsure.

3

The

crest

of

a

cock

or

peacock

Pt.

2.

73.

4

Any

crest,

plume

or

diadem.

5

The

head.

6

Top,

summit.

7

A

room

on

the

top

of

a

house.

8

A

well.

9

An

ornament

(

like

a

bracelet

worn

on

the

wrist

).

Comp.

करणं,

कर्मन्

n.

the

ceremony

of

tonsure

Ms.

2.

35.

पाशः

a

mass

of

hair

चूडापाशे

नवकुरबकं

Me.

65.

मणिः,

रत्नं

{1}

a

jewel

worn

on

the

top

of

the

head,

a

crest

jewel

(

fig.

also

).

{2}

best,

excellent

(

usually

at

the

end

of

comp.

).

लक्षणं

tonsure.

Monier Williams Cologne English

चू॑डा

a

feminine.

(

beginning

a

Gaṇa

of

gaṇaratna-mahodadhi

365

:

g.

भिदादि

)

the

hair

on

the

top

of

the

head,

single

lock

or

tuft

left

on

the

crown

of

the

head

after

tonsure,

raghuvaṃśa

xviii,

50

(

ifc.

),

parāśara-smṛti

equal, equivalent to, the same as, explained by.

°डा-करण

(

confer, compare.

°डोपनयन

),

raghuvaṃśa

iii,

28

Smṛtit.

i

the

crest

of

a

cock

or

peacock,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

any

crest,

plume,

diadem,

Horace H. Wilson

the

head,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

the

top

(

of

a

column

),

hemādri's caturvarga-cintāmaṇi

i,

3

the

summit,

hitopadeśa

i,

1,

0/1

a

top-room

(

of

a

house

),

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

a

kind

of

bracelet,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

a

small

well,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

nalopākhyāna

of

a

metre

of

a

woman

g.

बाह्वादि

(

°डाला,

kāśikā-vṛtti

)

चू॑डा

पंच-

and

महा-चूडा.

चूडा

b

feminine.

of

°ड.

Apte Hindi Hindi

चूडा

स्त्रीलिङ्गम्

-

"चूल्

-

अङ्,

लस्य

डः,

दीर्घ*

नि*"

"बालों

की

चोटी,

चुटिया"

चूडा

स्त्रीलिङ्गम्

-

"चूल्

-

अङ्,

लस्य

डः,

दीर्घ*

नि*"

मुण्डन

संस्कार

चूडा

स्त्रीलिङ्गम्

-

"चूल्

-

अङ्,

लस्य

डः,

दीर्घ*

नि*"

मुर्गे

की

या

मोर

की

कलगी

चूडा

स्त्रीलिङ्गम्

-

"चूल्

-

अङ्,

लस्य

डः,

दीर्घ*

नि*"

"ताज,

मुकुट,

उष्णीष"

चूडा

स्त्रीलिङ्गम्

-

"चूल्

-

अङ्,

लस्य

डः,

दीर्घ*

नि*"

सिर

चूडा

स्त्रीलिङ्गम्

-

"चूल्

-

अङ्,

लस्य

डः,

दीर्घ*

नि*"

"शिखर,

चोटी"

चूडा

स्त्रीलिङ्गम्

-

"चूल्

-

अङ्,

लस्य

डः,

दीर्घ*

नि*"

"चौबारा,

अटारी"

चूडा

स्त्रीलिङ्गम्

-

"चूल्

-

अङ्,

लस्य

डः,

दीर्घ*

नि*"

कुआँ

चूडा

स्त्रीलिङ्गम्

-

"चूल्

-

अङ्,

लस्य

डः,

दीर्घ*

नि*"

आभूषण

Shabdartha Kaustubha Kannada

चूडा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಶಿಖೆ

/ಜುಟ್ಟು

निष्पत्तिः

चुड

(

समुच्छ्राये

)

-

"अङ्"

(

३-३-१०४

)

दीर्घश्च

निपा०।

प्रयोगाः

"चूडापीडकपालसङ्कुलगलन्मन्दाकिनीवारयो

विद्युत्प्रायललाटलोचनशिखिज्वालाविमिश्रत्विषः"

उल्लेखाः

मालती०

१-१

चूडा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ನವಿಲಿನ

ತಲೆಯ

ಮೇಲಿನ

ಜುಟ್ಟು

चूडा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಶೃಂಗ

/ಶಿಖರ

प्रयोगाः

"चूडाग्रचुम्बिमिहिरोदयशैलशीलस्तेनाः"

"अस्ताचलचूडावलम्बिनि

भगवति

कुमुदिनीनायके"

उल्लेखाः

नैष०

११-५२,

हितो०

चूडा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಅಗ್ರ

/ತುದಿ

चूडा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಅಂಗದ

/ತೋಳಿನ

ಆಭರಣ

/ವಂಕಿ

चूडा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ತಲೆ

विस्तारः

"शिखा

चूडाशिरस्यपि"

-

वैज०

चूडा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಕೂಪ

/ಬಾವಿ

चूडा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ವಲಭಿ

/ಮನೆಯ

ಛಾವಣಿಯ

ತುದಿಗೆ

ಆಧಾರವಾದ

ಅಡ್ಡಪಟ್ಟಿ

विस्तारः

"चूडा

शिखाग्रयोः

बाहुभूषावलभ्योश्च"

-

हेम०

"अथान्धुर्विकिरश्चूडकश्च

सः

चुण्टालुटी

चूडा"

-

त्रिकाण्ड०

L R Vaidya English

cUqA

{%

f.

%}

1.

The

hair

on

the

forehead,

a

single

lock

on

the

crown

of

the

head,

R.xviii.51

2.

the

ceremony

of

tonsure

3.

the

crest

of

a

cock

or

peacock

4.

head,

top,

summit

5.

a

room

on

the

top

of

a

house

6.

a

well

7.

an

ornament

worn

on

the

wrist.

Bopp Latin

चूडा

f.

1

)

vertex,

culmen,

cacumen,

praesertim

capitis

ver-

tex.

RAGH.

17.

28.

HIT.

55.

19.

2

)

cincinnus

singulus

in

vertice.

RAGH.

18.

50.

3

)

crista.

4

)

caput.

Wils.

(

Cf.

कूट

et

hib.

cuit

caput.

)

Edgerton Buddhist Hybrid English

cūḍā

(

cf.

JM.

cūlā,

seemingly

used

in

the

general

sense

of

ornament,

see

Sheth

s.v.

),

ornament

(

for

the

head

):

yat

te

dṛṣṭā

bhūṣaṇā

uhyamānā,

cūḍā

vastrā

mahya

mañce

'dṛśāsi

LV

〔195.19〕

(

vs

).

Prob.

=

the

usual

Skt.

cūḍāmaṇi

Tib.

cod

pan,

diadem,

tiara

(

usually

=

mukuṭa

).

Indian Epigraphical Glossary English

cūḍā

(

IA

11

),

the

top

knot

of

hair

cf.

cūḻā.

Lanman English

cūḍā,

f.

tuft

of

hair

left

on

the

crown

of

a

child's

head

after

the

ceremony

of

tonsure.

Wordnet Sanskrit

Synonyms

अलकः,

अलकम्,

आवर्तः,

कमुजा,

कुन्तलः,

कुरुलः,

केशी,

केशमण्डलम्,

केशस्तुकः,

केशान्तः,

खङ्करः,

गुडालकः,

गुडालकम्,

चूडा,

चूर्णकुन्तलः,

शिखण्डकः,

शिखा,

शिखासूत्रम्

(Noun)

पृष्ठभागे

वामभागे

दक्षिणभागे

इतस्ततः

अवकीर्णाः

केशाः।

"तस्याः

अलकेन

युक्तं

मुखं

अपरिचितः

इव

अभासत।"

Synonyms

शिखा,

चूडा,

केशपाशः,

जूटिका,

जुटिका,

शिखण्डिका

(Noun)

शिरो

मध्यस्य

केशाः।

"शिखां

निबद्ध

आसीनो

द्विज

आचमनम्

चरेत्।"

Synonyms

शिखरम्,

शिखा,

अग्रम्,

अग्रभागः,

पृष्ठम्,

शृङ्गम्,

चूडा,

शिरम्,

उपरिभागः,

शीर्षकम्

(Noun)

कस्यापि

वस्तुनः

स्थानस्य

वा

उपरिभागः

अग्रदेशः

तथा

कस्मिन्नपि

विषये

अर्जितम्

अत्युच्चस्थानम्

च।

"मन्दिरस्य

शिखरे

केतुः

शोभते।

/

पर्वतस्य

शिखरे

धूमम्

दृष्ट्वा

तत्र

वह्निः

अस्ति

इति

ज्ञायते"

Synonyms

शिखरम्,

शृङ्गम्,

कूटः,

ककुद्,

ककुदः,

ककुदम्,

चूडा,

पर्वताग्रम्,

शैलाग्रम्,

अद्रिशृङ्गम्,

दशनः,

वातरायणः,

टङ्कः,

गिरिशृङ्गः

(Noun)

पर्वतस्य

शिरोऽग्रम्।

"भारतीयेन

पर्वतारोहिणा

हिमालयस्य

शिखरे

भारतस्य

त्रिवर्णाः

ध्वजः

अधिरोपिता।"

Tamil Tamil

சூடா3

:

தலை

உச்சி

மயிர்,

குடுமி,

சேவல்

அல்லது

மயிலின்

கொண்டை,

மகுடம்,

கிரீடம்,

சிகரம்.

Amarakosha Sanskrit

चूडा

स्त्री।

मयूरशिखा

समानार्थकाः

शिखा,

चूडा

2।5।31।2।2

केका

वाणी

मयूरस्य

समौ

चन्द्रकमेचकौ।

शिखा

चूडा

शिखण्डस्तु

पिच्छबर्हे

नपुंसके॥

पदार्थ-विभागः

अवयवः

चूडा

स्त्री।

शिरोमध्यस्थचूडा

समानार्थकाः

शिखा,

चूडा,

केशपाशी,

मौलि

2।6।97।2।2

कबरी

केशवेशोऽथ

धम्मिल्लः

संयताः

कचाः।

शिखा

चूडा

केशपाशी

व्रतिनस्तु

सटा

जटा॥

पदार्थ-विभागः

आभरणम्

Kalpadruma Sanskrit

चूडा,

स्त्रीलिङ्गम्

(

चोलयति

मस्तकाद्युपरि

उन्नताभवतीति

चुल

क्

उन्नतौ

+

भिदादित्वादङ्ततोदीर्घस्ततोलस्य

डत्वे

साधुः

)

मयूरशिखा

।शिरोमध्यस्थशिखामात्रम्

तत्पर्य्यायः

।शिखा

इत्यमरः

३२

केशपाशी

जूटिका

जुटिका

यथा,

शब्दरत्नावल्याम्

।“शिखा

चूडा

केशपाशी

जूटिका

जुटिकेत्यपि

।शिरोमध्यबद्धचूडे

भवेदेतत्तु

पञ्चकम्

”वडभी

बाहुभूषणम्

इति

मेदिनी

डे,

१३

अग्रम्

इति

हेमचन्द्रः

(

यथा,

हितोपदेशे

।“अस्ताचलचूडालम्बिनि

भगवति

चन्द्रमसि

)कूपः

इति

त्रिकाण्डशेषः

दशसंस्कारान्त-र्गतसंस्कारविशेषः

यथा

चूडा

कार्य्या

यथा-कुलमिति

मलमासतत्त्वम्

(

यथाच,

--“अयुग्माब्दे

तथा

मासि

चूडा

भौमशनीतरे

।अर्केन्दुकालशुद्धौ

जन्ममासेन्दुभादृते

रिक्तादर्शाष्टमीषष्ठीप्रतिपद्वर्ज्जिते

सिते

”इति

संस्कारतत्त्वधृतज्योतिषवचनम्

अस्य

विशेषविवरणं

चूडाकरणशब्दे

द्रष्टव्यम्

)

Vachaspatyam Sanskrit

चूडा

स्त्री

चुल--अङ्चुल--समुच्छ्रये

अङ्

डस्य

लः

नि०

दीर्थः

।१

मयूरशिखायां

शिरोमध्यस्थशिखामात्रे,

जुटिका-याम

अमरः

वडभ्यां

बाहुभूषणे,

मेदि०

अग्रेहेमच०

कूपे

त्रिका०

संस्कारभेदे

तद्विहितनक्षत्रादि

मुहू०

पी०

धा०

उक्तं

यथा

।“चूडा

वर्षात्तृतीयात्

प्रभवति

विषमेऽष्टार्करिक्ताद्यषष्ठीपर्वोनाहे

विचैत्रोदगयनसमये

ज्ञेन्दुशुक्रेज्यकानाम्वारे,

लग्नांशयोश्चास्वभनिधनतनौ

नैधवे

शुद्धियुक्तेशाक्रोपेतैर्विमैत्रैर्मृदुचरलघुभैरायषट्त्रिस्थपापैः

(

)क्षीणचन्द्रकुजसौरिभास्करैर्मृत्युशस्त्रमृतिपङ्गुताज्वराः

।स्युः

क्रमेण

बुधजीवभार्गवैः

केन्द्रगैश्च

शुभमिष्टतारया

(

)पञ्चमासाधिके

मातु

र्गर्भे

चौलं

शिशोर्न

सत्

पञ्च-वर्षाधिकस्येष्टं

गर्भिण्यामपि

मातरि

(

)तारादौष्ट्येऽब्जे

त्रिकोणोच्चगे

वा

क्षौरं

सत्

स्यात्सौम्यमित्रस्ववर्गे

सौम्ये

भेऽब्जे

शोभने

दुष्टतारा

शस्ताज्ञेया

क्षौरयात्रादिकृत्ये

(

)

ऋतुमत्याः

सूतिकायाःसूनोश्चौलादि

नाचरेत्

ज्येष्ठापत्यस्य

ज्यैष्ठेकैश्चिन्मार्गेऽपि

नेष्यते”

(

)

मुहूर्त्तचिन्तामणिः“चूडा

वर्षादिति

तृतीयाद्वर्षादिति

ल्यब्लोपे

पञ्चमी

।तेन

गर्भाधानकालाज्जन्मकालाद्वा

तृतीये

विषमे

वर्षेपञ्चमे

सप्तमे

वा

चूडाकरणं

प्रभवति

कृतं

मच्छुभोदर्कंभवतीत्यर्यः

यदाह

वसिष्ठः

“तृतीये

पञ्चमेऽब्दे

वास्वकुलाचारतोहितम्

चौलं

शिशूनां

यत्नेन

स्वगृह्योक्तविधानतः

आधानतोजन्मतो

वा

सप्तमावदेऽपि-कारयेत्”

स्वकुलाचारत

इत्यनेन

येषां

कुले

पार्थक्येनचूडाकरणं

तत्र

मुहूर्त्तविचारः

येषामुपनीत्या

सहेष्यतइति

पक्षस्तेषामुपनयनमुहूर्त्तेन

सिद्धित्वान्न

पृथक्

मुहू-र्त्तविचारानुन्मेषः

अतएवोक्तं

याज्ञवल्क्येन

“चूडाकार्या

यथाकुलमिति”

मनुना

प्रथमवर्षे

उक्तम्

।“चूडाकर्म्म

द्विजातीनां

सर्वेषामेव

धर्मतः

प्रथमेऽब्देतृतीये

वा

कर्त्तव्यं

श्रुतिचोदनात्”

एवं

बहुकालोक्तौयथागृह्यं

व्यवस्था

द्रष्टव्या

स्वगृह्ये

विशेषकालानुक्तौतु

समबलत्वात्सर्वेषां

विकल्पः

विशेषमाह

गुरुः

“तृती-येऽब्दे

शिशोर्गर्भाज्जन्मतो

वा

विशेषतः

पञ्चमे

सप्तमेवापि

स्त्रियाः

पुं

सोऽथवा

सममिति

अष्टेति

अष्टाष्टमीअर्काः

द्वादशी

रिक्ताः

प्रसिद्धाः

आद्या

प्रतिपत्

षष्ठीप्रसिद्धा

पर्वाणि

अष्टमीचतुर्दशीपूर्णिमामावास्यासंक्रा-न्तयः

एतैरूने

रहितेऽहनि

अत्र

तत्पुरुषसमासे“राजाहःसखिभ्यष्टजिति”

पा०

टच्

“न

स्तद्धित”

इतिटिलोपः

अष्टम्यादितिथीस्त्यक्त्वा

शेषासु

तिथिषु

चूडास्यादित्यर्थः

यदाह

गुरुः

“द्वादशीं

चाष्टमीं

रिक्तां

षष्ठींपतिपदन्तथा

हित्वा

शेषासु

तिथिसु

क्षौरकर्मशुभावहम्”

कश्यपः

“पञ्चपर्वतिथिं

रिक्तां

त्यक्त्वान्यदिवसेशुभमिति”

अतएवाह

वशिष्ठः

“पञ्चमी

सप्तमी

चैवदशम्येकादशी

तथा

त्रयोदशी

तृतीया

क्षुरकर्मशुभावहा”

इति

चकाराद्द्वितीयाऽपि

ननुं

सप्तमीत्रयोदश्योर्गलग्रहत्वात्कथं

तयोर्ग्रहणम्,

यदाह

गुरुः“विद्यारम्भोब्रतादेशः

क्षौरञ्चैव

विशेषतः

गलग्रहे

नकर्त्तव्यं

यदीच्छेद्दीर्घजीवितमिति”

चेत्

उच्यते

वैदिकंमुण्डनञ्चौलमित्युच्यते

तद्विषयको

विधिः

अवैदिकमुण्डनं

सुखार्थं

यत्

क्षौरमुच्यते

क्षरम्यकर्म

क्षौरमितिसामान्यव्युत्पत्तेरतस्तद्विषयको

निषेध

इति

वयंब्रूमः

अन्ये

देशाचारतो

व्यवस्थामाहुस्तदयुक्तविरोधाभावात्

विचैत्रेति

चैत्ररहिते

उत्तरा-यणे

चूडा

स्यात्

शुभाशुभप्रकरणाभिहितो

जन्म-मासनिषेधोऽत्रापि

ध्येयः

तदाह

राजमार्त्तण्डः“उत्तरवर्त्मनि

सवितरि

चूडाकरणं

जगुर्बुधा

जवनाः

।चैत्रं

हित्वा

पापग्रहदिवसं

जन्ममासञ्च”

तथाज्ञेन्दुशुक्रेज्यकानां

वारे

लग्नांशयोश्चेति

सौम्यग्रहवारेसौम्यग्रहाणां

लग्ने

कर्कमिथुनवृषकन्यातुलाधनुर्मीना-नामन्यतमे

लग्ने

तेषामेव

नवांशे

चूडा

स्यात्

“चन्द्र-ज्ञगुरुशुक्राणां

वारलग्नांशकेषु

चेति”

काश्यपीक्तेः

।विशेषमाह

पराशरः

“सितेज्यसौम्यवारेषु

क्षौरं

पक्ष-द्वये

हितम्

इन्दुवारः

सिते

पक्षे

वाराः

शेषा

शो-भनाः”

प्रयोगपारिजाते

पापवाराणामप्यपवादःपठितः

“पापग्रहाणां

वारेऽपि

विप्राणां

तु

शुभो-रविः

क्षत्रियाणां

तु

भूसूनुर्विट्शूद्राणां

शनिः

शुभः

।”इति

तथा

अस्वभनिधनतनौ

भं

लग्नं

राशिश्च

स्वस्यभे

स्वभे

स्वाभ्यां

निधनमष्टमलग्नं

तन्न

विद्यते

यस्मिन्तनौ

स्वजन्मजन्मलग्नराशिभ्यामष्टमलग्नरहिते

लग्नेचूडा

स्यादित्यर्थः

तथा

नैधनऽष्टमस्थाने

शुद्धियुक्ते

शुद्धिः

शुक्रव्यतिरिक्तसर्वग्रहराहित्यं

तद्युक्तेसति

चूडा

स्यात्

उक्तञ्च

कश्यपेन

“नैधने

शुद्धिसंयुक्ते

लग्नराशौ

नैधने”

इति

पराशरः

“अष्ट-मस्था

ग्रहाःसर्वे

नेष्टाः

शुक्रविवर्जिताः

शुक्रश्च

नि-धने

क्षौरे

सर्वसंपत्करः

शिशोरिति”

शाक्रोपेतैरिति

।शाक्रोपेतैज्येष्टायुक्तैर्विमैत्रैरनुराधारहितैर्मृदुचरलघु-भिर्द्वादशभिर्नक्षत्रैरुपलक्षिते

काले

चूडा

स्यात्

यदाहवशिष्ठः

“अदितिद्वितये

पौष्णद्वितये

श्रवणत्रये

हस्ताच्चत्रितये

शाक्रे

सैन्दवे

चौलमीरितम्”

कश्यपोऽपि“दास्रेन्द्वदितिपुष्पेन्द्रभेषु

हस्तत्रयेऽपि

विष्णुत्रये

चपौष्णर्क्षे

चौलकर्म

शुभप्रदमिति”

अविहितनक्षत्रेषुजन्मनक्षत्रम्प्रशस्तमित्याह

कश्यपः

“नवान्नप्राशने

चौलेव्रतवन्धेऽभिषेचने

शुभदञ्जन्मनक्षत्रमशुभं

त्वन्य-कर्म्मणीति”

नारदादिवाक्यान्यन्नप्राशनेऽभिहितानिअत्र

केचित्

जन्मनक्षत्रपदन्तारापरं

ज्ञेयमित्याहुःतथाचोक्तं

लल्लेन

“हित्वैकं

जन्मर्क्षन्द्वे

तारे

जन्मसंज्ञिते

शुभदे

उद्वाहे

चोपनये

यात्रायामन्नभोजनेक्षुरे

कार्ये”

इति

तन्न

अर्वेदिकक्षुरविषयकत्वात्

“जन्मर्क्षे

कर्मनक्षत्रे”

इति

गुरुवचनमपि

तद्विषयमेव

वैदिकक्षुरपरञ्चैतत्कश्यपादिवाक्यमिति

समञ्जसम्

अथलग्नबलमाह

आयेति

एकादशषष्ठतृतीयस्थानस्थितैःपापग्रहैश्चोपलक्षिते

काले

चूडा

स्यात्

“अषष्ठान्त्यारिगेचन्द्रे

पापैरायारिसंस्थितैः”

इति

काश्यपोक्तेः”

(

)क्षीणेति

तथा

क्षीणचन्द्रः

कुजो

मङ्गलः

सौरिःशनिः

भास्करः

सूर्यः

एतैः

केन्द्रस्थैः

क्रमेण

यथासङ्ख्यंमृत्युः

मरणं,

शस्त्रमृतिः

शस्त्रान्मृतिः,

पङ्गुता

खञ्जताज्वरः

प्रसिद्धः

एतानि

फलानि

स्युर्भवेयुः

बुधजीवभार्गवैस्तु

केन्द्रस्थैः

शुभङ्कल्याणकारि

फलं

चूडाकर्त्तुःस्यात्

तदुक्तं

रत्नमालायां

“क्षौरर्क्षेषु

स्वकुलविधिनाचौलमाहुमु

नीन्द्राः

केन्द्रं

यातैर्गुरुभृगुबुधैस्तत्र

सूर्येज्वरःस्यात्

शस्त्रान्नाशो

धरणितनये

पङ्गुता

चार्क-पुत्रे

शीतज्योतिष्यपचिततनौ

निश्चितं

नाशमेति”

केन्द्र-व्यतिरिक्तस्थानफलमपि

तत्रैव

“धनव्ययत्रिकोणगैरसद्ग्र-हैर्मृतावपि

क्षुरक्रिया

शोभना

शुमैस्तु

पुष्टिकारि-णीति”

मृतौ

तु

शुक्र

एव

शस्तो

नान्ये

शुभग्रहाःप्रागुक्तपराशरवाक्यस्वरसात्

क्षुरक्रिया

चौलम्इष्टतारयेति

पुनरिष्टतारया

गोचरप्रकरणोक्तयाशुभफलदतारया

चूडा

स्यात्

उक्तञ्च

राजमार्त्तण्डेन“रविशुद्धौ

गृहकरणं

रविगुरुशुद्धौ

व्रतोद्वाहौ

।क्षौरन्ताराशुद्धौ

शेषञ्चन्द्राश्रितं

कर्मेति”

ज्योतिर्नि-बन्धे

“विवाहे

सविता,

शस्तोव्रतबन्धे

वृहस्पतिः

।क्षौरे

ताराविशुद्धिश्च,

शेषे

चन्द्रबलम्बलमिति”

।चौलप्रयोजनमाह

वसिष्ठः

“सर्वेषामेव

वर्णानांचूडाकर्मविधिः

स्मृतः

केशमूलं

पिता

ज्ञेयः,

केशाग्रंजननी

तथा

चौलेनैवायुषोवृद्धिश्चौलेनैवायुषः

क्षयः

।तस्माच्चौलं

प्रयत्रेन

कारयेद्बुद्धिमान्नरः”व्यवहारनिबन्धे

चौलारम्भे

विशेषमाह

श्रीपतिः”“केशवमानर्त्तपुरं

पाटलिपुत्रम्पुरीमहिच्छत्राम्

दितिमदितिञ्च

स्मरतां

क्षौरविधौ

भवति

कल्याणमिति”

।यत्तुकैश्चिदुक्तम्

“चन्द्रशुद्धिर्यत्र

नास्ति

तारायाश्चविशेषतः

अक्षौरभेऽपि

कर्त्तव्यं

वारेण

बुधसोमयोः”इति

तत्सामान्यक्षौरविषयम्

(

)

पीयूषधाराअथ

सगर्भायां

स्वमातरि

सत्यां

शिशोश्चौलार्थङ्कालमनुष्टुभाह

पञ्चेति

चौलाधिकारिणः

शिशो-र्मातुर्गर्भे

पञ्चमासेभ्योऽधिके

सति

चौलं

सत्

शुभफलदातृ

नैव

स्यात्

अतः

पञ्चमासेभ्यः

पूर्वञ्चौलङ्कृतंसच्छुभफलमित्यर्थः

तदुक्तं

गृह्यपरिशिष्टे

“चूखा-कर्म्म

कर्त्तव्यं

यस्य

मातास्ति

गर्भिणी

करोतियदि

भन्दात्मा

तदा

गर्मस्य

नाशनम्

पित्रोर्मृतिंवदन्त्येके

चतुरव्दोत्तरे

स्फुटम्”

इति

वसिष्ठः

“पुत्रचूडाकृतौ

माता

गर्भिर्णी

यदि

वा

भवेत्

विपद्यतेगुरुश्चैव

दम्पती

शिशुरव्दतः

गर्भे

मातुः

कुमारस्यन

कुर्य्याच्चौलकर्म

पञ्चमासादधः

कुर्य्यादतऊर्ध्वंन

कारयेत्”

इति

अस्यापवादमाह

पञ्चेति

पञ्चवर्षाधिकस्योल्लङ्घितपञ्चमवर्षस्य

शिशोर्मातरि

गर्भिण्यामपि

सत्यांपञ्चमासादध

ऊर्ध्वं

विहितकाले

चौलमिष्टङ्कल्याणकारिभवेत्

अतो

बालो

यावत्पञ्चवर्षो

भवति

तावत्पर्यन्तं

निषेध

इत्यर्थः

तदाह

नारदः

“सूनोर्मा-तरि

गर्भिण्यां

चूडाकर्म

कारयेत्

पञ्चमाव्दात्प्रागथोर्ध्वं

गर्भिण्यामपि

कारयेत्”

यदा

तूपनयनेनसह

चौलञ्चिकीर्षितं

तदा

विशेषमाह

ज्योतिर्नारदः“सहोपनीत्या

कुर्य्याच्चेत्तदा

दोषो

विद्यते”

इति

।अत्र

तु

पञ्चवर्षाणां

न्यूनाधिकभावो

नापेक्षितःसर्वापवादकत्वादस्य

एवं

पार्थक्येन

मौञ्ज्यपि

स-गर्भायां

संस्कार्यमातरि

सत्यां

भवति

तदुक्तम्“सूनोर्मातरि

गर्भिण्यां

मौञ्जीचूडे

कारयेत्

गतेतु

पञ्चमे

मासे

गर्भादीनां

मृतिर्भवेत्

(

)

।अथ

चौले

ताराबलमावश्यकमित्युक्तं

तत्र

दुष्टायांतारायां

सत्यामपवादं

शालिन्याह

तारादौष्ट्ये

इतिताराणां

दुष्टत्वं

गोचरप्रकरणेऽभिहितं

तत्तत

एवावधार्यम्

तस्मात्तारादौष्ठ्ये

सत्यपि

क्षौरञ्चौलं

सच्छो-भनं

स्यात्

कस्मिन्

सति?

अब्जे

चन्द्रे

त्रिकोणगेनवपञ्चमस्थानस्थिते,

अथ

वोच्चगे

वृषराषिस्थे

अथ

वासौम्यानां

बुधगुरुशुक्राणां

वर्गे

षड्वर्गे

अथ

वा

स्वस्यैवषड्वर्गे

सति

उक्तञ्च

ज्योतिस्तत्त्वे

“सोम्यसुहृन्नि-जवर्गे

चन्द्रे

तुङ्गगे

त्रिकोणगे

वापि

क्षौरादिकोपकरणे

तारादोषो

दोषाय”

आदिशब्देन

यात्रा

।“विपत्तारे

गुडं

दद्यात्”

इत्यादयोऽपि

तारादौष्ट्यापवादाप्रागुक्तास्तेऽप्यत्रोह्याः

अथ

शुभतारायाङ्गुणमाहसौम्ये

भे

विहिते

नक्षत्रे

सति

अब्जे

शोभने

चन्द्रे

गो-चरोक्ताष्टस्थानस्थे

सति

दुष्टताराऽसमीचीनतारापि

चेत्स्यात्तदा

क्षौरयात्रादि

मङ्गलकृत्येषु

शस्ताऽतिप्रशस्तानिखिलदीषापवादिका

स्यादित्यर्थः

तदप्युक्तं

ज्योति-स्तत्त्वे

“ऋक्षन्दग्धन्तिथी

रिक्ता

चन्द्रश्चाष्टमगस्तथा

।तत्सर्वं

नाशयेत्तारा

षट्पञ्च

नवमी

तथा

जन्माख्य-द्व्यष्टमी

तारा

शुभा

नापि

निन्दितेति

(

)

पी०

धा०“अथ

चौलादिकृत्ये

कालविशेषनिषेधमाह

ऋतुमत्या

इति

ऋतुः

स्त्रीधर्मः

यस्या

अस्तीति

ऋतु-मती

तस्यास्तथा

सूतिकाया

जातापत्यायाः

सूनोःपुत्रस्योपलक्षणत्वात्कन्याया

वा

चौलोपनयनविवाहा-द्युक्तवक्ष्यमाणकृत्यं

नाचरेत्

कारयेत्

उक्तंच

प्रचेतसा

“यस्य

माङ्गलिकं

कृत्यन्तस्य

माता

रज-स्वला

वैधव्यं

जायते

तत्र

नृनार्योः

वाणिपीडने”

।पाणिपीडने

वैधव्यमन्यत्र

मृत्युरित्यर्था

सूतिकायाअपि

कर्मानर्हकाल

उक्तोविष्णुस्मृतौ

“सूतिकाम्पुत्रवतीं

विंशतिरात्रेण

कर्म्मणि

कारयेत्

सासेन

स्त्री-जननीनिति”

।अतएव

सूतिकाया

उक्तकालपर्य्यन्तं

कर्मानर्हत्वात्तदपत्य-स्यापि

मङ्गलकृत्ये

निषेधः

ज्येष्ठेति

ज्येष्ठापत्यस्याद्य-गर्भस्य

पुत्रस्य

कन्याया

वा

व्रतवन्धविवाहादि

शुभकृत्यंज्यैष्ठमासे

भवति

उक्तञ्च

रत्नमालायाम्

“आद्यगर्भ-दुहितुः

सुतस्य

वा

ज्यैष्ठमासि

जातु

मङ्गलमिति”कैश्चिदिति

मार्गेऽपि

मार्गशीर्षमासेऽपि

केश्चिदाचार्य्यै-राद्यगर्भसुतकन्ययोर्मङ्गलकृत्यं

नेष्यते

तदाह

वात्स्यः“मार्गे

मासि

तथा

ज्यैष्ठे

विवाहं

चौलमेव

ज्येष्ठपुत्रदुहित्रोश्च

कुर्वीत

व्रतं

तथा”

भरद्वाजोऽपि

“मार्ग-शीर्षे

तथा

ज्यैष्ठे

क्षौरं

परिणयं

व्रतम्

आद्यपुत्र-दुहित्रोश्च

यत्नतः

परिवर्जयेत्”

अस्मादेव

ज्ञापकात्द्वितीयादिगर्भपुत्रदुहित्रोर्ज्यैष्ठे

मार्गशीर्षे

मङ्ग-लकृत्यानां

निषेधः

किं

तु

विधिरिति

प्रतिमाति”पी०

धा०

KridantaRupaMala Sanskrit

1

{@“चुद

सञ्चोदने”@}

2

सञ्चोदनम्

=

प्रश्नः,

प्रेरणं

वा।

प्रश्ने

द्विकर्मकः।

3

चोदकः-दिका,

चुचोदयिषकः-षिका

चोदयिता-त्री,

चुचोदयिषिता-त्री

चोदयन्-न्ती,

4

माणवकमर्थं

]

चोदयन्,

चुचोदयिषन्-न्ती

चोदयिष्यन्-न्ती-ती,

चुचोदयिषिष्यन्-न्ती-ती,

चोदयमानः,

चुचोदयिषमाणः

चोदयिष्यमाणः,

चुचोदयिषिष्यमाणः

5

प्रचोत्-प्रचोदौ-प्रचोदः

चोदितम्-तः,

चुचोदयिषितः-तवान्

चोदः,

चुचोदयिषुः

चोदयितव्यम्,

चुचोदयिषितव्यम्

चोदनीयम्,

चुचोदयिषणीयम्

चोद्यम्,

चुचोदयिष्यम्

ईषच्चोदः-दुश्चोदः-सुचोदः

--

चोद्यमानः,

चुचोदयिष्यमाणः

चोदः,

चुचोदयिषः

चोदयितुम्,

चुचोदयिषितुम्

6

चोदना,

7

चूडा,

चुचोदयिषा

चोदनम्,

चुचोदयिषणम्

चोदयित्वा,

चुचोदयिषित्वा

प्रचोद्य,

8

परिचोद्य,

प्रचुचोदयिष्य

चोदम्

-चोदयित्वा

२,

चुचोदयिषम्

-चुचोदयिषित्वा

२।

प्रासङ्गिक्यः

01

(

५४२

)

02

(

१०-चुरादिः-१५९२।

सक।

सेट्।

उभ।

)

03

[

पृष्ठम्०५२१+

२७

]

04

[

[

[

१।

‘अकथितं

च’

(

१-४-५१

)

इत्यनेन

माणवकस्य

कर्मसंज्ञा।

चात्र

कृद्योगलक्षणा

षष्ठी

शङ्क्या

\n\n

‘न

लोकाव्ययनिष्ठाखलर्थतृनाम्’

(

२-३-६९

)

इति

षष्ठीनिषेधात्।

]

]

05

[

[

२।

णिनिमित्तको

गुणः।

]

]

06

[

[

आ।

‘कर्मचोदनया

जीवः

कायमन्यमिवेन्द्रियैः।।’

भारतचम्पूः

(

२-१८

)

]

]

07

[

[

३।

‘भिदादिषु

(

३-३-१०४

)

निपातनात्

धातोरुपधाया

दीर्घः,

दकारस्य

डकारः

णिलोपश्च

भवति’

इति

माधवधातुवृत्तिः।

‘अबाधकान्यपि

निपातनानि’

(

परिभाषा-

११८

)

इति

वचनात्

‘चोदना’

इत्यपि

साधुः।

]

]

08

[

[

B।

‘संबुस्तिते

गिरिमखे

परिचोद्य

गोपान्

प्रानक्कयद्धरिमखं

मदधक्कनार्थी।।’

धा।

का।

३।

२०।

]

]

Burnouf French

चूडा

चूडा

feminine

sommet,

cime:

sommet

de

la

tête.

Aigrette,

plumet,

panache:

aigrette

de

certains

oiseaux

mèche

de

cheveux

qu'on

laisse

au

sommet

de

la

tête

lors

de

la

tonsure.

Faîte

d'une

maison

terrasse

sur

le

faîte.

Diadème

sorte

de

bracelet.

Petite

fontaine

ou

puits.

चूडामणि

masculine

pierre

précieuse

qui

orne

un

diadème

ou

une

tiare.

Abrus

precatorius

ou

graine

des

bijoutiers.

चूडाल

a.

(

sfx.

)

qui

porte

une

aigrette,

qui

porte

la

mèche

de

cheveux

nommée

चूडा।

--

S.

feminine

चूडाला

kyllinga

monocephala,

bot.

--

S.

neuter

la

tête

[

qui

porte

la

चूडा

].

चूडावत्

a.

(

sfx.

वत्

)

mms.

Stchoupak French

चूडा-

Feminine.

touffe

de

cheveux,

mèche

au

sommet

de

la

tête

(

après

la

tonsure

),

houppe,

crête,

diadème,

sommet

-अका-

ifc.

id.

°करण-

nt.

tonsure

°कर्मन्-

id.

°कर्ण-

Masculine.

Neuter.

d'un

mendiant.

°पाश-

nt.

chignon

au

sommet

de

la

tête.

°मणि-

Masculine.

joyau

porté

au

sommet

de

la

tête

(

-ता-

Feminine.

fait

d'être

ce

joyau

)

Neuter.

d'un

Kṣatriya

ifc.

le

meilleur

des.

°रत्न-

nt.

=

°मणि-।

चुडोपनयन-

nt.

Plural

tonsure

et

initiation.