Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

चिलमीलिका (cilamIlikA)

 
Shabda Sagara English

चिलमीलिका

Feminine.

(

-का

)

1.

A

necklace.

2.

A

firefly.

3.

Lightning.

Etymology

चिर

a

long

time,

and

changed

to

ल,

मील्

to

twinkle

or

glister,

with

ण्वुल्

affix

and

the

fem.

form.

चिरं

मिलति

मीलति

वा

ण्वुल्

रस्य

लः

Yates English

चिल-मीलिका

(

का

)

1.

Feminine.

A

necklace

a

fire-fly

lightning.

Spoken Sanskrit English

चिलमीलिका

-

cilamIlikA

-

Feminine

-

kind

of

necklace

चिलमीलिका

-

cilamIlikA

-

Feminine

-

lightning

चिलमीलिका

-

cilamIlikA

-

Feminine

-

firefly

Wilson English

चिलमीलिका

Feminine.

(

-का

)

1

A

necklace.

2

A

firefly.

3

Lightning.

Etymology

चिर

a

long

time,

and

changed

to

ल,

मील

to

twinkle

or

glister,

with

क्वुन्

affix

and

the

fem.

form.

Apte 1890 English

चिलमी(

मि

)लिका

1

A

kind

of

necklace.

2

A

fire-fly.

3

Lightning.

Monier Williams Cologne English

चिलमीलिका

feminine.

a

kind

of

necklace

(

चिलिमिनिका,

Buddhist literature

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

),

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

a

firefly,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

lightning

(

चिलिचीमि

and

°मी,

Demetrius Galanos's Lexiko: sanskritikes, anglikes, hellenikes

),

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

(

confer, compare.

चिलिम्°.

)

Monier Williams 1872 English

चिलमीलिका

चिलमीलिका,

f.

a

kind

of

neck-

lace

a

luminous

flying

insect,

a

fire-fly

lightning.

Apte Hindi Hindi

चिलमीलिका

स्त्रीलिङ्गम्

-

"चिल्

-

मी

ल्

-

ण्वुल्

-

टाप्,

इत्वम्"

एक

प्रकार

का

हार

चिलमीलिका

स्त्रीलिङ्गम्

-

"चिल्

-

मी

ल्

-

ण्वुल्

-

टाप्,

इत्वम्"

जुगनू

चिलमीलिका

स्त्रीलिङ्गम्

-

"चिल्

-

मी

ल्

-

ण्वुल्

-

टाप्,

इत्वम्"

बिजली

L R Vaidya English

cilamI(

mi

)likA

{%

f.

%}

1.

A

kind

of

necklace

2.

a

fire-fly

3.

lightning.

Wordnet Sanskrit

Synonyms

विद्युत्,

तडित्,

वज्रस्फुलिङ्गः,

शम्पा,

शतह्रदा,

ह्रादिनी,

ऐरावती,

क्षणप्रभा,

तडित्,

सौदामिनी,

चञ्चला,

चपला,

वीजा,

सौदाम्नी,

चिलमीलिका,

सर्ज्जूः,

अचिरप्रभा,

सौदामनी,

अस्थिरा,

मेघप्रभा,

अशनिः,

वज्रा

(Noun)

पृथिव्याः

वायुमण्डलस्थायाः

वैद्युतायाः

ऊर्जायाः

उत्सर्गः

यद्

मेघानां

घर्षणात्

प्रादुर्भवति

तथा

आकाशे

प्रकाशं

तथा

घोषध्वनिं

जनयति।

"आकाशे

विद्युत्

देदीप्यते।"

Kalpadruma Sanskrit

चिलमीलिका,

स्त्रीलिङ्गम्

(

चिरं

मीलतीति

मीलसङ्कोचे

+

ण्वुल्

ततष्टापि

अत

इत्वम्

रस्यलत्वे

साधुः

)

कण्ठीभेदः

खद्योतः

विद्युत्

।इति

मेदिनी

के,

२२८

Vachaspatyam Sanskrit

चिल(

मि

)मीलिका

स्त्री

चिरं

मिलति

मीलति

वा

ण्वुल्

।रम्यलः

कण्ठीभेदे

खद्योते

विद्युति

मेदि०

Burnouf French

चिलमीलिका

चिलमीलिका

feminine

(

चिर

मील्

)

éclair

[

qui

fait

fermer

longtemps

les

yeux

].

Etincelle.

Fulgore,

insecte.

Collier.