Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

चिकरीषकः-चिकरिषकः-चिकीर्षकः-र्षिका (cikarISakaH-cikariSakaH-cikIrSakaH-rSikA)

 
KridantaRupaMala Sanskrit

1

{@“कॄञ्

हिंसायाम्”@}

2

प्वादिः,

ल्वादिश्च।

‘कृणन्

कृणीते

हिंसायाम्,

विक्षेपे

किरतीति

शे।’

3

इति

देवः।

4

5

कारकः-रिका,

कारकः-रिका,

6

चिकरीषकः-चिकरिषकः-

7

चिकीर्षकः-र्षिका,

8

चेकिरकः-रिका

9

करीता-करिता-त्री,

कारयिता-त्री,

चिकरीषिता-चिकरिषिता-चिकीर्षिता-त्री,

चेकिरिता-त्री

10

कृणन्-ती,

कारयन्-न्ती,

चिकरीषन्-चिकरिषन्-चिकीर्षन्-न्ती

--

करीष्यन्-करिष्यन्-न्ती-ती,

कारयिष्यन्-न्ती-ती,

चिकरीषिष्यन्-चिकरिषिष्यन्-चिकीर्षिष्यन्-न्ती-ती

--

कृणानः,

कारयमाणः,

चिकरीषमाणः-चिकरिषमाणः-चिकीर्षमाणः,

चेकीर्यमाणः

करीष्यमाणः-करिष्यमाणः,

कारयिष्यमाणः,

चिकरीषिष्यमाणः-चिकरिषिष्यमाणः-चिकीर्षिष्यमाणः,

चेकिरिष्यमाणः

11

कीः-किरौ-किरः

--

--

--

--

12

कीर्णम्-कीर्णः-कीर्णवान्,

कारितः,

चिकरीषितः-चिकरिषितः-चिकीर्षितः,

चेकिरितः-तवान्

13

14

किरः,

कारः,

चिकरीषुः-चिकरिषुः-चिकीर्षुः,

15

चेकिरः

करीतव्यम्-करितव्यम्,

कारयितव्यम्,

चिकरीषितव्यम्-चिकरिषितव्यम्-चिकीर्षितव्यम्,

चेकिरितव्यम्

करणीयम्,

कारणीयम्,

चिकरीषणीयम्-चिकरिषणीयम्-चिकीर्षणीयम्,

चेकिरणीयम्

16

कार्यम्,

कार्यम्,

चिकरीष्यम्-चिकरिष्यम्-चिकीर्ष्यम्,

चेकीर्यम्

ईषत्करः-दुष्करः-सुकरः

--

--

--

--

17

करः,

कारः,

चिकरीषः-चिकरिषः-चिकीर्षः,

चेकिरः

18

करीतुम्-करितुम्,

कारयितुम्,

चिकरीषितुम्-चिकरिषितुम्-चिकीर्षितुम्,

चेकिरितुम्

19

कीर्णीः,

20

कारा,

कारणा,

चिकरीषा-चिकरिषा-चिकीर्षा,

चेकिरा

करणम्,

कारणम्,

चिकरीषणम्-चिकरिषणम्-चिकीर्षणम्,

चेकिरणम्

कीर्त्वा,

कारयित्वा,

चिकरीषित्वा-चिकरिषित्वा-चिकीर्षित्वा,

चेकिरित्वा

विकीर्य,

विकार्य,

विचिकरीष्य-विचिकरिष्य-विचिकीर्ष्य,

विचेकीर्य

कारम्

२,

कीर्त्वा

२,

कारम्

२,

कारयित्वा

२,

चिकरीषम्

२,

चिकरीषित्वा

२,

चिकरिषम्

२,

चिकरिषित्वा

२,

चिकीर्षम्

२,

चिकीर्षित्वा

२,

चेकिरम्

चेकिरित्वा

२।

21

प्रासङ्गिक्यः

01

(

२५८

)

02

(

९-क्र्यादिः-१४८५।

सक।

सेट्।

उभ।

)

03

(

श्लो।

३९

)

04

[

पृष्ठम्०२६०+

२०

]

05

[

[

१।

‘इत्त्वोत्त्वाभ्यां

गुणवृद्धी

विप्रतिषेधेन’

(

वा।

७-१-१०२

)

इति

वचनात्

इत्त्वं

बाधित्वा,

‘अचो

ञ्णिति’

(

७-२-११५

)

इति

वृद्धिः।

]

]

06

[

[

२।

‘इट्

सनि

वा’

(

७-२-४१

)

इति

सन

इड्विकल्पः।

इट्पक्षे

‘वॄतो

वा’

(

७-२-३८

)

इति

दीर्घविकल्पः।

एवं

सर्वत्र

इट्पक्षे

सनि

ज्ञेयम्।

]

]

07

[

[

३।

इडभावपक्षे,

‘इको

झल्’

(

१-२-९

)

इति

सनः

कित्त्वे,

‘ॠत

इद्धातोः’

(

७-१-१००

)

इति

इत्त्वे

रपरत्वे

च,

‘हलि

च’

(

८-२-७७

)

इति

दीर्घः।

एवं

इडभावपक्षे

सनि

सर्वत्र

ज्ञेयम्।

]

]

08

[

[

४।

इत्त्वरपरत्वद्वित्वेषु

कृतेषु

‘गुणो

यङ्लुकोः’

(

७-४-८२

)

इत्यभ्यासे

गुणः।

‘यस्य

हलः’

(

६-४-४९

)

इति

यकारलोपः।

एवं

सर्वत्र

यङन्ते

ज्ञेयम्।

]

]

09

[

[

५।

‘वॄतो

वा’

(

७-२-३८

)

इति

इटो

दीर्घविकल्पः।

एवं

तव्यदादिषु

ज्ञेयम्।

]

]

10

[

[

६।

‘क्र्यादिभ्यः

श्ना’

(

३-१-८१

)

इति

श्ना

विकरणप्रत्ययः।

‘प्वादीनां

ह्रस्वः’

(

७-३-८०

)

इति

शिति

परे

ह्रस्वः।

‘श्नाऽभ्यस्तयोरातः’

(

६-४-११२

)

इत्याकार-

लोपः।

‘ऋवर्णान्नस्य

णत्वं

वाच्यम्’

(

वा।

८-४-१

)

इति

णत्वम्।

एवं

‘कृणानः’

इत्यत्रापि

ज्ञेयम्।

]

]

11

[

[

७।

इत्त्वे

रपरत्वे

‘र्वोरुपधाया

दीर्घ

इकः’

(

८-२-७६

)

इति

दीर्घः।

]

]

12

[

[

८।

‘श्र्युकः

क्किति’

(

७-२-११

)

इतीण्णिषेधः।

इत्वे

रपरत्वे

‘ल्वादिभ्यः’

(

८-२-४४

)

इति

निष्ठानत्वम्।

‘रषाभ्याम्--’

(

८-४-१

)

इति

णत्वम्।

]

]

13

[

पृष्ठम्०२६१+

१७

]

14

[

[

१।

‘इगुपधज्ञाप्रीकिरः

कः’

(

३-१-१३५

)

इति

कर्तरि

कः।

]

]

15

[

[

२।

यङन्तात्

पचाद्यचि

(

३-१-१३४

),

‘यङोऽचि

च’

(

२-४-७४

)

इति

लुक्।

]

]

16

[

[

३।

‘ऋहलोर्ण्यत्’

(

३-१-१२४

)

इति

ण्यत्।

]

]

17

[

[

४।

‘ॠदोरप्’

(

३-३-५७

)

इति

भावेऽप्।

]

]

18

[

[

आ।

‘द्वारं

पुनन्

पदतलेन

लूनवैरी

स्तीर्णाननं

मदजलेन

करीतुकामम्।

नागं

ददर्श

पटबूर्णमुखं

धुनानं

कर्णौ

शृणन्तमखिलानभिपूर्तरोषम्।।’

धा।

का।

३-६।

]

]

19

[

[

५।

‘ॠल्वादिभ्यः

क्तिन्

निष्ठावद्

वाच्यः’

(

वा।

८-२-४४

)

इति

क्तिनस्तकारस्य

नकारः।

णत्वम्।

]

]

20

[

[

६।

‘कारा

बन्धने’

(

गणसूत्रम्

३-३-१०४

)

इति

भिदादिषु

पाठात्

अङ्।

निपात-

नात्

वृद्धिः।

ण्यन्ताद्वा

अङ्।

]

]

21

[

पृष्ठम्०२६२+

२८

]

1

{@“कॄ

हिंसायाम्”@}

2

प्वादिः,

ल्वादिश्च।

कारकः-रिका,

कारकः-रिका,

चिकरीषकः-चिकरिषकः-चिकीर्षकः-र्षिका,

चेकिरकः-रिका

कृणन्-ती,

इत्यादीनि

सर्वाण्यपि

रूपाणि

पूर्वोक्तकॄ

3

धातुवत्

ज्ञेयानि।

एकस्मिन्नेव

विकरणे

पुनः

पाठः,

कर्तृगामिन्यपि

क्रियाफले

परस्मैपदार्थः।

प्रासङ्गिक्यः

01

(

२५८-आ

)

02

(

९-क्र्यादिः-१४९६।

सक।

सेट्।

पर।

)

03

(

२५८

)