Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

चारुफला (cAruphalA)

 
Shabda Sagara English

चारुफला

Feminine.

(

-ला

)

A

grape.

Etymology

चारु

beautiful,

and

फल

fruit.

Yates English

चारु-फला

(

ला

)

1.

Feminine.

A

grape.

Wilson English

चारुफला

Feminine.

(

-ला

)

A

grape.

Etymology

चारु

beautiful,

and

फल

fruit.

Monier Williams Cologne English

चारु—फला

feminine.

equal, equivalent to, the same as, explained by.

-गुच्छा,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Apte Hindi Hindi

चारुफला

स्त्रीलिङ्गम्

चारु

-

फला

-

"अंगूरों

की

बेल,

अंगूर"

Shabdartha Kaustubha Kannada

चारुफला

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ದ್ರಾಕ್ಷಾಲತೆ

L R Vaidya English

cAru-PalA

{%

f.

%}

a

vine,

a

grape.

Wordnet Sanskrit

Synonyms

द्राक्षा,

मृद्वीका,

मृद्वी,

स्वाद्वी,

स्वादुरसा,

मधुरसा,

गोस्तनी,

रसा,

रसाला,

चारुफला,

कापिशायनी,

साब्दी,

हरहूरा,

चारुफला,

कृष्णा,

प्रियाला,

तापसप्रिया,

गुच्छफला,

अमृतफला

(Noun)

फलविशेषः-अस्य

गुणाः

अतिमधुरत्व-अमलत्व-शीतपित्तार्तिदाहमूत्रदोषनाशित्वादयः।

"द्राक्षात्

मद्यं

जायते।"

Synonyms

द्राक्षा,

मृद्वीका,

मृद्वी,

स्वाद्वी,

स्वादुरसा,

मधुरसा,

गोस्तनी,

गोस्तना,

रसा,

रसाला,

चारुफला,

कापिशायिनी,

साब्दी,

हरहूरा

(Noun)

लताविशेषः

यस्य

फलं

मधुरं

तथा

बहुरसम्

अस्ति।

"नाशिकनगरे

द्राक्षाणां

कृषिः

दृश्यते।"

Kalpadruma Sanskrit

चारुफला,

स्त्रीलिङ्गम्

(

चारु

मनोहरं

फलं

अस्याः

)द्राक्षा

इति

राजनिर्घण्टः

Vachaspatyam Sanskrit

चारुफला

स्त्री

चारु

फलमस्याः

द्राक्षायाम्

राजनि०