Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

चर्षणिः (carSaNiH)

 
Wordnet Sanskrit

Synonyms

पुरुषः,

नरः,

ना,

मनुष्यः,

मानुषः,

मानवः,

मनुजः,

जनः,

पुमान्,

मर्त्यः,

पूरुषः,

मनुः,

पञ्च़जनः,

मनुभूः,

पुंव्यक्तिः,

वीरः,

मालः,

वृधसानः,

वृधसानुः,

चर्षणिः,

भूस्पृक्

(Noun)

पुमान्

मानवजातीयः।

"द्विधा

कृत्वात्मनो

देहम्

अर्द्धेन

पुरुषोऽभवत्।

अर्द्धेन

नारी

तस्यां

विराजम्

असृजत्

प्रभुः।"

Kalpadruma Sanskrit

चर्षणिः,

पुंलिङ्गम्

(

कर्षतीति

कृष

+

“कृषेरादेश्चचः

।”

पां-उणां

१०३

इति

अनिःआदेश्च

चः

)

जनः

यथा,

श्रीभागवते

।“स

चर्षणीनामुदगाच्छुचो

मृजन्प्रियः

प्रियाया

इव

दीर्घदर्शनः

”मनुष्यजातिः

यथा,

--“अर्य्यम्नो

मातृका

पत्नी

तयोश्चर्षणयः

सुताः

।यत्र

वै

मानुषी

जातिर्ब्रह्मणा

चोपकल्पिता

”इति

श्रीभागवते

३१

“चर्षणयःकृताकृतज्ञानवन्तः

पश्यन्तिकर्म्मत्वेन

निघण्ट्वा-दावुक्तेः

यत्र

येषु

आत्मानुसन्धानविशेषेणमानुषी

जातिश्चोपकल्पिता

तथा

श्रुतिः

।पुरुषत्वे

चाविस्तरामात्मेति

।”

इति

तट्टीकायांश्रीधरस्वामी

(

अत्र

उणादिवृत्तिकृतोज्ज्वल-दत्तेन

तु

“कृषेरादेश्च

धः

।”

इति

पठित्वाधर्षणिर्बन्धकीति

व्याख्यातम्

)