Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

चर्चिका (carcikA)

 
Shabda Sagara English

चर्चिका

Feminine.

(

-का

)

1.

The

goddess

DURGA.

or

CHAMUNDA.

2.

Cleaning

the

person

with

perfumes.

3.

Deliberation,

inquiry.

Etymology

चर्च्

to

ask,

affix

ण्वुल्

also

चर्चा

as

above.

Yates English

चर्चिका

(

का

)

1.

Feminine.

The

goddess

Dur-

perfuming

inquiry

into.

Wilson English

चर्चिका

Feminine.

(

-का

)

1

The

goddess

DURGĀ

or

CĀMUṆḌĀ.

2

Cleaning

the

person

with

perfumes.

3

Deliberation,

inquiry.

Etymology

चर्च

to

ask,

affix

ण्वुल्

also

चर्चा

as

above.

Monier Williams Cologne English

चर्चिका

a

feminine.

equal, equivalent to, the same as, explained by.

चर्चा,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

nalopākhyāna

of

Durgā,

brahma-purāṇa

ii,

18,

15

hemādri's caturvarga-cintāmaṇi

i,

7,

153

Tantr.

(

confer, compare.

घर्म-,

वि-

).

चर्चिका

b

feminine.

of

°र्चक,

q.v.

Monier Williams 1872 English

चर्चिका,

f.

deliberation,

inquiry

cleaning

the

person

with

perfumes,

an

epithet

of

the

goddess

Durgā

or

Cāmuṇḍā

[

cf.

घर्म-चर्चिका

and

वि-

चर्चिका।

]

Apte Hindi Hindi

चर्चिका

स्त्रीलिङ्गम्

-

"चर्च्

-

अङ्

-

टाप्,

चर्चा

-

कन्

-

टाप्,

इत्वम्"

"अध्ययन,

आवृत्ति,

बार-२

पढ़ना"

चर्चिका

स्त्रीलिङ्गम्

-

-

"बहस,

पूछ-ताछ,

अनुसन्धान"

चर्चिका

स्त्रीलिङ्गम्

-

-

विचार

विमर्श

चर्चिका

स्त्रीलिङ्गम्

-

-

शरीर

में

उबटन

का

लेप

करना

L R Vaidya English

carcikA

{%

f.

%}

1.

Study,

repeated

reading

2.

discusssion

3.

smearing

the

body

with

unguents,

श्रीखंडचर्चा

विषम्

Git.G.ix.

Kridanta Forms Sanskrit

चर्च्

(

च꣡र्चँ꣡

परिभाषणहिंसातर्जनेषु

-

भ्वादिः

-

सेट्

)

ल्युट् →

चर्चनम्

अनीयर् →

चर्चनीयः

-

चर्चनीया

ण्वुल् →

चर्चकः

-

चर्चिका

तुमुँन् →

चर्चितुम्

तव्य →

चर्चितव्यः

-

चर्चितव्या

तृच् →

चर्चिता

-

चर्चित्री

क्त्वा →

चर्चित्वा

ल्यप् →

प्रचर्च्य

क्तवतुँ →

चर्चितवान्

-

चर्चितवती

क्त →

चर्चितः

-

चर्चिता

शतृँ →

चर्चन्

-

चर्चन्ती

चर्च्

(

च꣡र्चँ꣡

परिभाषणभर्त्सनयोः

-

तुदादिः

-

सेट्

)

ल्युट् →

चर्चनम्

अनीयर् →

चर्चनीयः

-

चर्चनीया

ण्वुल् →

चर्चकः

-

चर्चिका

तुमुँन् →

चर्चितुम्

तव्य →

चर्चितव्यः

-

चर्चितव्या

तृच् →

चर्चिता

-

चर्चित्री

क्त्वा →

चर्चित्वा

ल्यप् →

प्रचर्च्य

क्तवतुँ →

चर्चितवान्

-

चर्चितवती

क्त →

चर्चितः

-

चर्चिता

शतृँ →

चर्चन्

-

चर्चन्ती

/

चर्चती

चर्च्

(

च꣡र्चँ꣡

अध्ययने

-

चुरादिः

-

सेट्

)

ल्युट् →

चर्चनम्

अनीयर् →

चर्चनीयः

-

चर्चनीया

ण्वुल् →

चर्चकः

-

चर्चिका

तुमुँन् →

चर्चयितुम्

तव्य →

चर्चयितव्यः

-

चर्चयितव्या

तृच् →

चर्चयिता

-

चर्चयित्री

क्त्वा →

चर्चयित्वा

ल्यप् →

प्रचर्च्य

क्तवतुँ →

चर्चितवान्

-

चर्चितवती

क्त →

चर्चितः

-

चर्चिता

शतृँ →

चर्चयन्

-

चर्चयन्ती

शानच् →

चर्चयमानः

-

चर्चयमाना

Schmidt Nachtrage zum Sanskrit Worterbuch German

चर्चिका

°

=

चर्चा,

H

21,

21.

चर्चिका

Bein.

der

Durgā,

Rasas.

22,

6

(

pw

aus

Hemādri

).

Wordnet Sanskrit

Synonyms

दुर्गा,

उमा,

कात्यायनी,

गौरी,

ब्रह्माणी,

काली,

हैमवती,

ईश्वरा,

शिवा,

भवानी,

रुद्राणी,

सर्वाणी,

सर्वमङ्गला,

अपर्णा,

पार्वती,

मृडानी,

लीलावती,

चणडिका,

अम्बिका,

शारदा,

चण्डी,

चण्डा,

चण्डनायिका,

गिरिजा,

मङ्गला,

नारायणी,

महामाया,

वैष्णवी,

महेश्वरी,

कोट्टवी,

षष्ठी,

माधवी,

नगनन्दिनी,

जयन्ती,

भार्गवी,

रम्भा,

सिंहरथा,

सती,

भ्रामरी,

दक्षकन्या,

महिषमर्दिनी,

हेरम्बजननी,

सावित्री,

कृष्णपिङ्गला,

वृषाकपायी,

लम्बा,

हिमशैलजा,

कार्त्तिकेयप्रसूः,

आद्या,

नित्या,

विद्या,

शुभह्करी,

सात्त्विकी,

राजसी,

तामसी,

भीमा,

नन्दनन्दिनी,

महामायी,

शूलधरा,

सुनन्दा,

शुम्यभघातिनी,

ह्री,

पर्वतराजतनया,

हिमालयसुता,

महेश्वरवनिता,

सत्या,

भगवती,

ईशाना,

सनातनी,

महाकाली,

शिवानी,

हरवल्लभा,

उग्रचण्डा,

चामुण्डा,

विधात्री,

आनन्दा,

महामात्रा,

महामुद्रा,

माकरी,

भौमी,

कल्याणी,

कृष्णा,

मानदात्री,

मदालसा,

मानिनी,

चार्वङ्गी,

वाणी,

ईशा,

वलेशी,

भ्रमरी,

भूष्या,

फाल्गुनी,

यती,

ब्रह्ममयी,

भाविनी,

देवी,

अचिन्ता,

त्रिनेत्रा,

त्रिशूला,

चर्चिका,

तीव्रा,

नन्दिनी,

नन्दा,

धरित्रिणी,

मातृका,

चिदानन्दस्वरूपिणी,

मनस्विनी,

महादेवी,

निद्रारूपा,

भवानिका,

तारा,

नीलसरस्वती,

कालिका,

उग्रतारा,

कामेश्वरी,

सुन्दरी,

भैरवी,

राजराजेश्वरी,

भुवनेशी,

त्वरिता,

महालक्ष्मी,

राजीवलोचनी,

धनदा,

वागीश्वरी,

त्रिपुरा,

ज्वाल्मुखी,

वगलामुखी,

सिद्धविद्या,

अन्नपूर्णा,

विशालाक्षी,

सुभगा,

सगुणा,

निर्गुणा,

धवला,

गीतिः,

गीतवाद्यप्रिया,

अट्टालवासिनी,

अट्टहासिनी,

घोरा,

प्रेमा,

वटेश्वरी,

कीर्तिदा,

बुद्धिदा,

अवीरा,

पण्डितालयवासिनी,

मण्डिता,

संवत्सरा,

कृष्णरूपा,

बलिप्रिया,

तुमुला,

कामिनी,

कामरूपा,

पुण्यदा,

विष्णुचक्रधरा,

पञ्चमा,

वृन्दावनस्वरूपिणी,

अयोध्यारुपिणी,

मायावती,

जीमूतवसना,

जगन्नाथस्वरूपिणी,

कृत्तिवसना,

त्रियामा,

जमलार्जुनी,

यामिनी,

यशोदा,

यादवी,

जगती,

कृष्णजाया,

सत्यभामा,

सुभद्रिका,

लक्ष्मणा,

दिगम्बरी,

पृथुका,

तीक्ष्णा,

आचारा,

अक्रूरा,

जाह्नवी,

गण्डकी,

ध्येया,

जृम्भणी,

मोहिनी,

विकारा,

अक्षरवासिनी,

अंशका,

पत्रिका,

पवित्रिका,

तुलसी,

अतुला,

जानकी,

वन्द्या,

कामना,

नारसिंही,

गिरीशा,

साध्वी,

कल्याणी,

कमला,

कान्ता,

शान्ता,

कुला,

वेदमाता,

कर्मदा,

सन्ध्या,

त्रिपुरसुन्दरी,

रासेशी,

दक्षयज्ञविनाशिनी,

अनन्ता,

धर्मेश्वरी,

चक्रेश्वरी,

खञ्जना,

विदग्धा,

कुञ्जिका,

चित्रा,

सुलेखा,

चतुर्भुजा,

राका,

प्रज्ञा,

ऋद्भिदा,

तापिनी,

तपा,

सुमन्त्रा,

दूती,

अशनी,

कराला,

कालकी,

कुष्माण्डी,

कैटभा,

कैटभी,

क्षत्रिया,

क्षमा,

क्षेमा,

चण्डालिका,

जयन्ती,

भेरुण्डा

(Noun)

सा

देवी

यया

नैके

दैत्याः

हताः

तथा

या

आदिशक्तिः

अस्ति

इति

मन्यते।

"नवरात्रोत्सवे

स्थाने

स्थाने

दुर्गायाः

प्रतिष्ठापना

क्रियते।"

Amarakosha Sanskrit

चर्चिका

स्त्री।

चर्ममुण्डा

समानार्थकाः

कर्ममोटी,

चामुण्डा,

चर्ममुण्डा,

चर्चिका

1।1।40।4।4

बाहुलेयस्तारकजिद्विशाखः

शिखिवाहनः।

षाण्मातुरः

शक्तिधरः

कुमारः

क्रौञ्चदारणः।

शृङ्गी

भृङ्गी

रिटिस्तुण्डी

नन्दिको

नन्दिकेश्वरः।

कर्ममोटी

तु

चामुण्डा

चर्ममुण्डा

तु

चर्चिका॥

स्वामी

==>

शिवः

सम्बन्धि1

==>

शिवः

पदार्थ-विभागः

,

द्रव्यम्,

आत्मा,

देवता

Kalpadruma Sanskrit

चर्च्चिका,

स्त्रीलिङ्गम्

(

चर्च्चा

+

स्वार्थे

कन्

कापि

अतइत्वम्

)

दुर्गा

इति

त्रिकाण्डशेषः

चर्च्चा

।इति

द्विरूपकोषः

(

रोगविशेषः

तदपनोदनंतुषारपानीयं

यथा,

--“तौषारं

लघुशीतलं

श्रमहरं

पित्तार्त्तिशान्ति-प्रदंदोषाणां

शमनं

जलार्त्तिहननं

सर्व्वामयघ्नं

परम्

।कुष्ठश्लीषदचर्च्चिका-विषहरं

पामाविसर्पापहंक्षीणानां

क्षतशोषिणां

हितकरं

संसेव्यतेमानवैः

”इति

हारीते

प्रथमे

स्थाने

सप्तमेऽध्याये

(

चर्च्चां

वेदादिविचारणां

वेत्ति

इति

ठन्

।वेदाद्यध्येतरि,

त्रि

)