Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

चरणोदकम् (caraNodakam)

 
Apte Hindi Hindi

चरणोदकम्

नपुंलिङ्गम्

चरणः-उदकम्

-

वह

पानी

जिसमें

किसी

श्रद्धेय

ब्राह्मण

या

आध्यात्मिक

उपदेष्टा

के

पैर

धोये

जा

चुके

हैं

Wordnet Sanskrit

Synonyms

चरणामृतम्,

पाद्यम्,

पादोदकम्,

चरणोदकम्

(Noun)

पूज्यपुरुषस्य

पादयोः

प्रक्षालितम्।

"शिष्येण

गुरोः

पादौ

प्रक्षाल्य

चरणामृतं

पीतम्।"