Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

चरणामृतम् (caraNAmRtam)

 
Apte Hindi Hindi

चरणामृतम्

नपुंलिङ्गम्

चरणः-अमृतम्

-

वह

पानी

जिसमें

किसी

श्रद्धेय

ब्राह्मण

या

आध्यात्मिक

उपदेष्टा

के

पैर

धोये

जा

चुके

हैं

Wordnet Sanskrit

Synonyms

पञ्चामृतम्,

मधुपर्कः,

चरणामृतम्

(Noun)

शर्करा-दुग्ध-घृत-दधि-मधु-घटितम्

पेयः

पदार्थः

यं

हिन्दूजनाः

श्रद्धासमवेतं

प्रसादत्वेन

पीयते।

"पुरोहितः

सत्यनारायणपूजायाः

उपरान्तं

पञ्चामृतम्

अभ्यददत्।"

Synonyms

चरणामृतम्,

पाद्यम्,

पादोदकम्,

चरणोदकम्

(Noun)

पूज्यपुरुषस्य

पादयोः

प्रक्षालितम्।

"शिष्येण

गुरोः

पादौ

प्रक्षाल्य

चरणामृतं

पीतम्।"