Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

चरणम् (caraNam)

 
Apte Hindi Hindi

चरणम्

नपुंलिङ्गम्

-

चर्-ल्युट्

"हिलना-जुलना,

भ्रमण

करना,

घूमना"

चरणम्

नपुंलिङ्गम्

-

-

"अनुष्ठान,

अभ्यास"

चरणम्

नपुंलिङ्गम्

-

-

"जीवनचर्या,

चालचलन,

व्यवहार"

चरणम्

नपुंलिङ्गम्

-

-

निष्पन्नता

चरणम्

नपुंलिङ्गम्

-

-

"खाना,

उपभोग

करना"

चरणम्

नपुंलिङ्गम्

-

चर्+ल्युट्

ब्रह्मचर्य

के

कड़े

नियमों

को

पालन

करने

वाला

अध्येता

चरणम्

नपुंलिङ्गम्

-

चर्+ल्युट्

पर

Wordnet Sanskrit

Synonyms

पणनम्,

व्यवहारः,

चरणम्

(Noun)

दानस्य

स्वीकरणस्य

क्रिया।

"मित्रेषु

परस्परेषु

पणनं

स्वाभाविकम्

अस्ति।"

Synonyms

चरणम्,

पादम्

(Noun)

पद्यस्य

चतुर्थांशः।

"अस्य

दोहा

इति

काव्य

प्रकारस्य

प्रथमं

चरणं

स्पष्टीकरोतु।"

Synonyms

मूलम्,

अङ्घ्रिः,

अंर्हिः,

ब्रध्नः,

व्रध्न,

पादः,

चरणम्,

चरणः,

पदम्

(Noun)

वृक्षादिभ्यः

भूम्यान्तर्गतः

भागः

येन

ते

अन्नं

जलं

गृह्णन्ति।

"आयुर्वेदे

नैकानि

मूलानि

रोगनिवारणार्थे

उपयुज्यते।"

Synonyms

खण्डः,

अंशः,

विभागः,

कला,

चरणम्

(Noun)

वस्तुनः

अङ्गानि

येषां

तद्

वस्तु

अङ्गि।

"अस्य

यन्त्रस्य

सर्वे

खण्डाः

एकस्मिन्

एव

यन्त्रालये

निर्मिताः।

"

Tamil Tamil

சரணம்

:

பாதம்,

முட்டு,

தூண்,

வேர்,

செய்யுளின்

ஒரு

அடி,

கால்

பங்கு,

வம்சம்,

வேதசாகை.

KridantaRupaMala Sanskrit

1

{@“चर

गत्यर्थः”@}

2

3।

‘यथा

तु

भक्षणेऽपि

प्रयुज्यते

चरिः’

इति

मैत्रेयरक्षितः,

तथा

नायं

पाठोऽस्ति।

अपि

तु

अर्थवशेन

केनचित्

प्रक्षिप्त

इति

गम्यते।”

इति

पुरुषकारग्रन्थो

ऽत्रानुसन्धेयः।

]

]

अयं

धातुर्भक्षणार्थेऽपि

प्रयुज्यते।

‘संशये

चारयेत्,

गत्यां

चरति--’

4

इति

देवः।

चारकः-रिका,

चारकः-रिका,

चिचरिषकः-षिका,

5

चञ्चुरकः-रिका

चरिता-त्री,

चारयिता-त्री,

चिचरिषिता-त्री,

चञ्चुरिता-त्री

चरन्-न्ती,

6

चारयन्-न्ती,

चिचरिषन्-न्ती

--

चरिष्यन्-न्ती-ती,

चारयिष्यन्-न्ती-ती,

चिचरिषिष्यन्-न्ती-ती

--

7

8

9

उच्चरमाणः,

10

11

12

सञ्चरमाणः,

चारयमाणः,

13

14

उच्चिचरिषमाणः,

15

16

सञ्चिचरिषमाणः,

17

चञ्चूर्यमाणः

18

उच्चरिष्यमाणः,

सञ्चरिष्यमाणः,

चारयिष्यमाणः,

उच्चिचरिषिष्यमाणः

19

सञ्चिचरिषिष्यमाणः,

चञ्चुरिष्यमाणः

20

ग्रामचः-ग्रामचरौ-ग्रामचरः

--

--

चरितम्-तः,

चारितः,

चिचरिषितः,

चञ्चुरितः-तवान्

21

चरः-

22

सहचरी,

23

चराचरः,

24

शुभाचारः-शुभाचारा

25

व्रताचारा,

26

कुरुचरः-

कुरुचरी,

27

क्षणदाचरः,

28

वनेचरः,

29

निशाचरः,

30

भिक्षाचरः-

सेनाचरः,

31

दुराचारः,

आदायचरः,

32

चरिष्णुः,

33

34

ब्रह्मचारी,

35

36

37

गूढचारी

38

39

रात्रिञ्चरः-

40

रात्रिचरः,

41

अतिचारी-अपचारी,

42

चारः,

43

चरमाणः,

44

45

चरणः,

46

पाटच्चरः-पटच्चरः,

47

वार्चः48,

चारः,

चिचरिषुः,

चञ्चुरः

चरितव्यम्,

चारयितव्यम्,

चिचरिषितव्यम्,

चञ्चुरितव्यम्

चरणीयम्,

चारणीयम्,

चिचरिषणीयम्,

चञ्चुरणीयम्

49

चर्यम्,

उपर्चार्यम्

50

आचर्यः

51,

आचार्यः

52,

53

आचार्यानी,

आचार्या,

54

आश्चर्यम्

55,

चार्यम्,

चिचरिष्यम्,

चञ्चूर्यम्

ईषच्चरः-दुश्चरः-सुचरः

--

--

--

56

चर्यमाणः,

चार्यमाणः,

चिचरिष्यमाणः,

चञ्चूर्यमाणः

आचारः,

57

सञ्चारः,

प्रचारः,

58

गोचरः-

59

सञ्चरः,

चिचरिषः,

सञ्चुरः

चरितुम्,

चारयितुम्,

चिचरिषितुम्,

चञ्चुरितुम्

60

चूर्तिः,

61

परिचर्या,

परिचर्या-

62

चर्या,

चारणा,

चिचरिषा,

चञ्चुरा,

चरणम्,

63

चरित्रम्,

64

चारित्रम्,

चारणम्,

चिचरिषणम्,

चञ्चुरणम्

चरित्वा,

चारयित्वा,

चिचरिषित्वा,

चञ्चुरित्वा

आचर्य,

प्रचार्य,

सञ्चिचरिष्य,

विचञ्चूर्य

चारम्

२,

चरित्वा

२,

चारम्

२,

चारयित्वा

२,

चिचरिषम्

२,

चिचरिषित्वा

२,

चञ्चुरम्

चञ्चुरित्वा

65

इत्यादिना

ञुण्

प्रत्ययः।

चरन्ति

नेत्राण्य-

त्रेत्यधिकरणे

प्रत्ययः।

चारुः

=

दर्शनीयः।

]

]

चारुः,

66

इत्यादिना

उप्रत्ययः।

चरन्ति

अस्मात्

देवर्षिपित्रादयः

इति

‘भीमादयोऽपादाने’

67

इत्यपादाने

कारके

प्रत्ययः।

चरुः

=

देवाद्युद्देशक

उपहारः।

]

]

चरुः,

68

इति

संज्ञायां

वुन्।

चरकः

=

कश्चन

ऋषिः।

]

]

चरकः,

69

इति

मनिन्।

चरितं

=

चर्म

त्वक्।

‘भूतेऽपि

दृश्यन्ते’

70

इति

भूतेऽयं

प्रत्ययः।

]

]

चर्म,

71

इति

अमच्प्रत्ययः।

चरमः

=

अन्त्यः।

]

]

चरमः।

72

प्रासङ्गिक्यः

01

(

५०३

)

02

(

१-भ्वादिः-५५९।

सक।

सेट्।

पर।

)

03

[

[

[

]

04

(

श्लो।

१५३

)

05

[

[

१।

गर्हितं

चरतीत्यर्थे,

‘लुपसदचरजपजभदहदशगॄभ्यो

भावगर्हायाम्’

(

३-१-२४

)

इति

भावगर्हायां

यङि,

द्वित्वे,

‘चरफलोश्च’

(

७-४-८७

)

इत्यभ्यासस्य

नुगागमे,

‘उत्

परस्यातः’

(

७-४-८८

)

इत्युत्तरखण्डस्योत्वे,

‘हलि

च’

(

८-२-७७

)

इति

दीर्घस्य

त्रैपादिकत्वेनासिद्धत्वात्

अल्लोपयलोपयोः

एवं

रूपम्।

हलादिप्रत्ययभिन्ने

यङन्ते

सर्वत्र

एवमेव

बोध्यम्।

]

]

06

[

[

२।

भक्षणार्थत्वे,

‘निगरणचलनार्थेभ्यः--’

(

१-३-८७

)

इति

ण्यन्तात्

परस्मैपदमेव।

गत्यर्थकत्वे

तु

ण्यन्तात्

शानजपि

भवतीति

विशेषः।

]

]

07

[

[

३।

‘उदः

चरः

सकर्मकात्’

(

१-३-५३

)

इति

शानच्।

गुरुवचनमतिलङ्घते

इत्यर्थः।

अतः

सकर्मकत्वम्।

]

]

08

[

गुरुवचनं

]

09

[

[

आ।

‘इदं

वचोऽनुच्चरमाण

ईते

तस्मिन्

स्वमादाय

शिशुं

निकाय्यम्।

आनाय्यपूज्यो,

मधुरां

प्रणाय्यस्तां

नारदः

स्मायति

लोकपान्थः।।’

वा।

वि।

२-२०।

]

]

10

[

[

४।

‘समस्तृतीयायुक्तात्’

(

१-३-५४

)

इति

शानच्।

]

]

11

[

रथेन

]

12

[

[

B।

‘अभ्रेण

खे

सञ्चरमाण

आराद्

बिलेशयद्वेषिसमानजूतिः।

प्राह्णेतनादित्यकरोपतप्तः

पुरीं

ददृश्वान्

गजतावृतां

सः।।’

वा।

वि।

२-२३।

]

]

13

[

[

५।

‘पूर्ववत्

सनः’

(

१-३-६२

)

इति

सन्नन्तात्

शानच्।

]

]

14

[

गुरुवचनं

]

15

[

[

५।

‘पूर्ववत्

सनः’

(

१-३-६२

)

इति

सन्नन्तात्

शानच्।

]

]

16

[

हयेन

]

17

[

[

६।

‘हलि

च’

(

८-२-७७

)

इति

दीर्घः।

एवं

यङन्ताद्

यति,

ल्यपि

दीर्घो

ज्ञेयः।

]

]

18

[

[

C।

‘ध्वजपल्लविता

सेना

शस्त्रपुष्पा

परागिणी।

वभौ

चञ्चूर्यमाणेव

मृत्योरुपवनस्थली।।’

यादवाभ्युदये।

२२-७४।

]

]

19

[

पृष्ठम्०४८६+

३१

]

20

[

[

१।

‘क्विप्

च’

(

३-२-७६

)

इति

क्विपि,

सर्वलोपे,

रेफस्य

पदान्तत्वनिमित्तकः

‘खरवसानयोः--’

(

८-३-१५

)

इति

विसर्गः।

]

]

21

[

[

२।

पचादिषु

(

३-१-१३४

)

‘चरट्’

इति

पाठात्

अच्।

टित्त्वात्

स्त्रियां

ङीप्।

]

]

22

[

[

आ।

‘सौमित्रे

मामुपायंस्था

कम्रामिच्छुर्वशंवदाम्।

त्वद्भोगीनां

सहचरीमशङ्कः

पुरुषायुषम्।।’

भ।

का।

४-२०।

]

]

23

[

[

३।

‘चरिचलिपतिवदीनां

वा

द्वित्वम्

अचि,

आक्

चाभ्यासस्य--’

(

वा।

३-१-१३४

)

इति

अच्प्रत्यये,

द्वित्वे,

अभ्यासस्यागागमे

रूपम्।

]

]

24

[

[

४।

‘शीलिकामिभक्ष्याचरिभ्यो

णः’

(

वा।

३-२-२१

)

इति

कर्मण्युपपदेऽणपवादो

ण-

प्रत्ययः।

अदन्तत्वेन

स्त्रियां

टाप्।

]

]

25

[

[

B।

‘स्तुतिशीला

हरिकामा

फलभक्षा

कानने

व्रताचारा।

तदनुग्रहप्रतीक्षा

वसति

द्वन्द्वक्षमा

मुनिश्रेणी।।’

प्रक्रियासर्वस्वम्।

]

]

26

[

[

५।

‘चरेष्टः’

(

३-२-१६

)

इति

अधिकरणे

टः।

एवं

क्षणदाचरः

वनेचरः

निशाचर

इत्यादिष्वपि

बोध्यम्।

]

]

27

[

[

C।

‘तेऽभाषिषत

राजा

त्वां

दिदृक्षुः

क्षणदाचर।’

भ।

का।

१५-६।

]

]

28

[

[

ड्।

‘द्विषन्

वनेचराग्र्याणां

त्वमादायचरो

वने।’

भ।

का।

५-९७।

]

]

29

[

[

E।

‘बाहूपपीडमाश्लिष्य

जगाहे

द्यां

निशाचरः।।’

भ।

का।

५-९४।

]

]

30

[

[

६।

‘भिक्षासेनादायेषु

च’

(

३-२-१७

)

इति

टः।

अनधिकरणे

उपपदेऽयं

टः।

आदाय-

चरः

इत्यत्र

‘आदाय’

इति

ल्यबन्तम्।

‘अस्य

कर्मसापेक्षत्वेऽपि

वचनसामर्थ्यात्

प्रत्ययः।’

इति

प्रक्रियाकौमुदीव्याख्यायाम्।

]

]

31

[

[

F।

‘मामपापं

दुराचार

किं

निहत्याभिधास्यसि।।’

भ।

का।

६-१२७।

]

]

32

[

[

७।

‘अलंकृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतुवृधुसहचर

इष्णुच्’

(

३-२-३६

)

इत्यनेन

तच्छीलादिषु

कर्तृषु

इष्णुच्

प्रत्ययः।

]

]

33

[

[

ङ्।

‘अलङ्करिष्णवो

भान्तस्तडित्वन्तश्चरिष्णवः।।’

भ।

का।

७-३।

]

]

34

[

[

८।

‘व्रते’

(

३-२-८०

)

इति

णिनिः।

ब्रह्म

=

वेदः।

तदध्ययनार्थ

व्रतमपि

ब्रह्म

\n\n

तच्चरतीत्यर्थे

णिनिः।

]

]

35

[

[

ः।

‘आजन्मब्रह्मचारी

विपुलभुजशिलास्तम्भविभ्राजमान-

ज्याघातश्रेणिसंज्ञान्तरितवसुमतीचक्रजैत्रप्रशस्तिः।’

अनर्घराघवे--४-१८।

]

]

36

[

पृष्ठम्०४८७+

३०

]

37

[

[

१।

‘सुप्यजातौ--’

(

३-२-७८

)

इति

ताच्छीलिको

णिनिः।

गूढचारी

=

चारः।

]

]

38

[

[

आ।

‘सङ्गमाय

निशि

गूढचारिणं

चारदूतिकथितं

पुरोगता।’

रघुवंशे--१९-३३।

]

]

39

[

[

२।

रात्रौ

चरतीति,

अधिकरणे

टः।

‘रात्रेः

कृति

विभाषा’

(

६-३-७२

)

इति

वा

मुम्।

]

]

40

[

[

B।

‘तं

रत्नदायं

जितमृत्युलोका

रात्रिञ्चराः

कान्तिभृतोऽन्वसर्पन्।’

भ।

का।

१२-११।

]

]

41

[

[

३।

‘सम्पृचानुरुधाङ्यमाङयसपरिसृसंसृजपरिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदह-

परिमुहदुषद्विषद्रुहदुहयुजाक्रीडविविचत्यजरजभजातिचरापचरामुषाभ्याहनश्च’

(

३-२-१४२

)

इति

घिनुण्।

]

]

42

[

[

४।

पचाद्यचि

(

३-१-१३४

)

प्रज्ञादित्वात्

(

५-४-३८

)

स्वार्थेऽण्।

चारः

गूढपुरुषः।

]

]

43

[

[

५।

‘ताच्छील्यवयोवचनशक्तिषु

चानश्’

(

३-२-१२९

)

इति

सूत्रेण

ताच्छील्ये

चानश्।

]

]

44

[

[

C।

‘सहैव

चरमणौ

द्वौ

वहमानौ

मितं

धनुः।

जयमानौ

रक्षांसि

राघवौ

मुनिमन्वितौ।।’

प्रक्रियासर्वस्वे।

]

]

45

[

[

६।

‘चलनशब्दार्थादकर्मकात्--

(

३-२-१४८

)

इति

ताच्छीलिकः

युच्।

]

]

46

[

[

७।

पाटयन्

=

छिन्दन्-चरतीति

पाटच्चरः

=

तस्करः।

पृषोदरादित्वात्

(

६-३-१०९

)

साधुः।

एवं

पटच्चरः

इत्यपि।

]

]

47

[

[

८।

वारि

चरतीति

वार्चः

=

हंसः।

‘अन्येष्वपि

दृश्यते’

(

३-२-१०१

)

इति

डप्रत्यये

साधुः--इति

प्रक्रियासर्वस्वे।

]

]

48

[

हंसः

]

49

[

[

९।

‘गदमदचरयमश्चानुपसर्गे’

(

३-१-१००

)

इति

यति

रूपम्।

‘अनुपसर्गे’

इत्यु-

क्तत्वात्

सोपसर्गात्

‘उपचार्यम्’

इत्येव।

]

]

50

[

[

१०।

‘चरेराङि

चागुरौ’

(

वा।

३-१-१००

)

इति

यत्।

गुरौ

तु

‘आचार्यः’

इति

ण्यत्।

]

]

51

[

देशः

]

52

[

गुरुः

]

53

[

[

११।

आचार्यस्य

स्त्री

आचार्यानी।

‘इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवनमातु-

लाचार्याणामानुक्’

(

४-१-४९

)

इति

ङीष्

आनुगागमश्च।

‘आचार्यादणत्वं

च’

(

वा।

४-१-४९

)

इति

णत्वनिषेधः।

यथा

तु

स्वयं

व्याख्यात्री,

तत्र

आचार्या

इत्येव

भवति।

]

]

54

[

[

१२।

‘आश्चर्यमनित्ये’

(

६-१-१७४

)

इति

आङ्पूर्वकात्

चरेर्यति

प्रत्यये,

अद्भुत-

त्वेनार्थे

विवक्षिते

सुडागमो

निपात्यते।

अन्यत्र

आचर्यः।

]

]

55

[

अनित्यम्

]

56

[

पृष्ठम्०४८८+

३०

]

57

[

[

आ।

‘सञ्चारनिष्ठ्यूतनखेन्दुचन्द्रिकं

लोके

जयन्तं

सकलैकजीवनम्।’

धा।

का।

१-७२।

]

]

58

[

[

१।

‘गोचरसंचर--’

(

३-३-११९

)

इत्यादिनाऽधिकरणे

घप्रत्ययो

निपातनात्।

गावः

=

इन्द्रियाणि

चरन्त्यस्मिन्

इति

गोचरः

=

विषयः।

सञ्चरन्ते

अनेन

इति

करणे

घः,

सञ्चरः

=

अध्वा।

]

]

59

[

[

B।

‘पापगाचरमात्मानमशोचन्

वानरा

मुहुः।।’

भ।

का।

७-८०।

]

]

60

[

[

२।

‘ति

च’

(

७-४-८९

)

इत्युत्वे,

‘हलि

च’

(

८-२-७७

)

इति

दीर्घः।

]

]

61

[

[

३।

‘परिचर्यापरिसर्या--’

(

वा।

३-३-१०१

)

इति

स्त्रियां

भावादौ

शे

यकि

टाप्।

‘परि’

इत्युपसर्गस्याविवक्षितत्वात्

‘चर्या’

इत्यपि

साधुः।

]

]

62

[

[

C।

‘पापचर्यो

मुनेः

शापात्

जात

इत्यवदत्

तम्।।’

भ।

का।

६-४८।

]

]

63

[

[

४।

‘अर्तिलूधूसूखनसहचर

इत्रः’

(

३-२-१८४

)

इति

करणे

इत्रः।

चरित्रमेव

चारित्रम्।

स्वार्थिकः

प्रज्ञादित्वात्

(

५-४-३८

)

अण्।

]

]

64

[

[

ड्।

‘चित्रं

चरित्रं

जगतीतलेऽस्य

श्लाघयामास

नरेषु

को

वा।

यत्

स्वयं

पाण्डुरपि

स्वकेन

गुणेन

रक्तानकरोत्

समस्तान्।।’

चम्पूभारते

१-१३।

]

]

65

[

[

५।

‘दॄसनिजनिचरि--’

[

द।

उ।

१-८८

]

66

[

[

६।

‘भॄमृशीतॄचरि--’

[

द।

उ।

१-९२

]

67

(

३-४-७४

)

68

[

[

७।

‘कृञादिभ्यः

संज्ञायां

वुन्’

[

द।

उ।

३-४८।

]

69

[

[

८।

‘मनिन्’

[

द।

उ।

६-७३

]

70

(

३-२-३

)

71

[

[

९।

‘चरेश्च’

[

द।

उ।

७-४७

]

72

[

पृष्ठम्०४८९+

२७

]