Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

चतुर्भुजः (caturbhujaH)

 
Wordnet Sanskrit

Synonyms

चतुष्कोणः,

चतुरस्रम्,

चतुर्भुजः

(Adjective)

चत्वारः

कोणाः

यस्य।

"ग्रन्थाः

चतुष्कोणाः

सन्ति।"

Synonyms

कृष्णः,

नारायणः,

दामोदरः,

हृषीकेशः,

केशवः,

माधवः,

अच्युतः,

गोविन्दः,

जनार्दनः,

गिरिधरः,

दैवकीनन्दनः,

माधवः,

शौरिः,

अहिजितः,

योगीश्वरः,

वंशीधरः,

वासुदेवः,

कंसारातिः,

वनमाली,

पुराणपुरुषः,

मुकुन्दः,

कंसारिः,

वासुः,

मुरलीधरः,

जगदीशः,

गदाधरः,

नन्दात्मजः,

गोपालः,

नन्दनन्दनः,

यादवः,

पूतनारिः,

मथुरेशः,

द्वारकेशः,

पाण्डवायनः,

देवकीसूनुः,

गोपेन्द्रः,

गोवर्धनधरः,

यदुनाथः,

चक्रपाणिः,

चतुर्भुजः,

त्रिविक्रमः,

पुण्डरीकाक्षः,

गरुडध्वजः,

पीताम्बरः,

विश्वम्भरः,

विश्वरुजः,

सनातनः,

विभुः,

कान्तः,

पुरुषः,

प्रभुः,

जितामित्रः,

सहस्रवदनः

(Noun)

यदुवंशीय

वसुदेवस्य

पुत्रः

यः

विष्णोः

अवतारः

इति

मन्यते।

"सूरदासः

कृष्णस्य

परमो

भक्तः।"

Synonyms

विष्णुः,

नारायणः,

कृष्णः,

वैकुण्ठः,

विष्टरश्रवाः,

दामोदरः,

हृषीकेशः,

केशवः,

माधवः,

स्वभूः,

दैत्यारिः,

पुण्डरीकाक्षः,

गोविन्दः,

गरुडध्वजः,

पीताम्बरः,

अच्युतः,

शार्ङ्गी,

विष्वक्सेनः,

जनार्दनः,

उपेन्द्रः,

इन्द्रावरजः,

चक्रपाणिः,

चतुर्भुजः,

पद्मनाभः,

मधुरिपुः,

वासुदेवः,

त्रिविक्रमः,

दैवकीनन्दनः,

शौरिः,

श्रीपतिः,

पुरुषोत्तमः,

वनमाली,

बलिध्वंसी,

कंसारातिः,

अधोक्षजः,

विश्वम्भरः,

कैटभजित्,

विधुः,

श्रीवत्सलाञछनः,

पुराणपुरुषः,

वृष्णिः,

शतधामा,

गदाग्रजः,

एकशृङ्गः,

जगन्नाथः,

विश्वरूपः,

सनातनः,

मुकुन्दः,

राहुभेदी,

वामनः,

शिवकीर्तनः,

श्रीनिवासः,

अजः,

वासुः,

श्रीहरिः,

कंसारिः,

नृहरिः,

विभुः,

मधुजित्,

मधुसूदनः,

कान्तः,

पुरुषः,

श्रीगर्भः,

श्रीकरः,

श्रीमान्,

श्रीधरः,

श्रीनिकेतनः,

श्रीकान्तः,

श्रीशः,

प्रभुः,

जगदीशः,

गदाधरः,

अजितः,

जितामित्रः,

ऋतधामा,

शशबिन्दुः,

पुनर्वसुः,

आदिदेवः,

श्रीवराहः,

सहस्रवदनः,

त्रिपात्,

ऊर्ध्वदेवः,

गृध्नुः,

हरिः,

यादवः,

चाणूरसूदनः,

सदायोगी,

ध्रुवः,

हेमशङ्खः,

शतावर्त्ती,

कालनेमिरिपुः,

सोमसिन्धुः,

विरिञ्चिः,

धरणीधरः,

बहुमूर्द्धा,

वर्धमानः,

शतानन्दः,

वृषान्तकः,

रन्तिदेवः,

वृषाकपिः,

जिष्णुः,

दाशार्हः,

अब्धिशयनः,

इन्द्रानुजः,

जलशयः,

यज्ञपुरुषः,

तार्क्षध्वजः,

षड्बिन्दुः,

पद्मेशः,

मार्जः,

जिनः,

कुमोदकः,

जह्नुः,

वसुः,

शतावर्तः,

मुञ्जकेशी,

बभ्रुः,

वेधाः,

प्रस्निशृङ्गः,

आत्मभूः,

सुवर्णबिन्दुः,

श्रीवत्सः,

गदाभृत्,

शार्ङ्गभृत्,

चक्रभृत्,

श्रीवत्सभृत्,

शङ्खभृत्,

जलशायी,

मुरमर्दनः,

लक्ष्मीपतिः,

मुरारिः,

अमृतः,

अरिष्टनेमः,

कपिः,

केशः,

जगदीशः,

जनार्दनः,

जिनः,

जिष्णुः,

विक्रमः,

शर्वः

(Noun)

देवताविशेषः

हिन्दुधर्मानुसारं

जगतः

पालनकर्ता।

"एकादशस्तथा

त्वष्टा

द्वादशो

विष्णुरुच्यते

जघन्यजस्तु

सर्वेषामादित्यानां

गुणाधिकः।"

Kalpadruma Sanskrit

चतुर्भुजः,

पुंलिङ्गम्

(

चत्वारो

भुजा

यस्य

)

विष्णुः

।इत्यमरः

२०

(

यथा,

देवीभाग-वते

।“विष्णुं

प्रबोधयाम्यद्य

शेषे

सुप्तं

जनार्द्दनम्

।चतुर्भुजं

महावीर्य्यं

दुःखहा

भविष्यति

”वटिकौषधविशेषः

यथा,

--“मृतसूतस्य

भागौ

द्वौ

भागैकं

हेमभस्मकम्

।उगकस्तूरिका

चैव

हरितालञ्च

तत्समम्

सर्व्वं

खल्लतले

पिष्ट्वा

कन्यास्वरसमर्द्दितम्

।एरण्डपत्रैरावेष्ट्य

धान्यगर्भे

दिनत्रयम्

मंस्थाप्य

तत

उद्धृत्य

सर्व्वरोगेषु

योजयेत्

।एतहमायनवरं

त्रिफलामधुमद्दितम्

तद्यथाग्निबलं

खादेद्बलीपलितनाशनम्

।अपस्मारे

जरे

कासे

शोषे

मन्दानले

क्षये

हस्तकम्पे

शिराःकम्पे

गात्रकम्पे

विशेषतः

।वातपित्तसमुत्थांश्च

कफजं

नाशयेदुध्रुवम्

सर्व्वौघधिप्रयोगैर्ये

व्याधयो

निव्रर्त्तिताः

।कर्म्मभिः

पश्वभिश्चैव

योजयेद्रसराजतः

चतुर्भजो

रसो

नाम

महेशेन

प्रकाशितः

।क्रमेण

शीलितं

हन्ति

वृक्षमिन्द्राशनिर्यथा

”इति

चतुर्भुजो

रसः

इति

वैद्यकरसेन्द्रसारसंग्रहे

उन्मादाधिकारे

स्त्रियां

गायत्रीरूपा

महाशक्तिः

यथा,

देवी-भागवते

१२

४७

।“चतुर्भुजा

चारुदन्ता

चातुरी

चरितप्रदा

”चतुर्भुजविशेष्टे,

त्रि

यथा,

देवीभागते

।१५

५६

।“तदा

शान्ता

भगवती

प्रादुरास

चतुर्भुजा

।शङ्खचक्रगदापद्मवरायुधधरा

शिवा

)