Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

चतुर्थांशः (caturthAMzaH)

 
Wordnet Sanskrit

Synonyms

चतुर्थांशः,

पादः,

चतुर्भागः,

पादभागः,

अर्धार्धभागः

(Noun)

केषाञ्चित्

वस्त्वादीनां

चतुर्षु

भागेषु

एकः

भागः।

"अस्य

कार्यस्य

चतुर्थांशः

समाप्तः।"

Kalpadruma Sanskrit

चतुर्थांशः,

पुंलिङ्गम्

(

चतुर्थः

अंशः

)

चतुर्भागैकभाग

।तत्पर्य्यायः

तुरीयः

पादः

इति

राज-निर्घण्टः

(

चतुर्थः

अंशो

यस्य

चतुर्थांश-स्वामिनि

त्रि

यथा,

मनुः

२१०

।“तृतीयिनस्तृतीयांशाश्चतुर्थांशाश्च

पादिनः

)