Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

चण्डालिका (caNDAlikA)

 
Shabda Sagara English

चण्डालिका

Feminine.

(

-का

)

1.

A

common

lute.

2.

A

name

of

the

goddess

DURGA.

3.

A

plant.

Etymology

चण्डाल,

and

इकन्

affix

or

चण्ड

a

demon,

&c.

आली

a

line

or

troop,

and

कन्

affix

hence

also

चण्डालिका.

Yates English

चण्डालिका

(

का

)

1.

Feminine.

A

common

lute

Durgā

a

plant.

Wilson English

चण्डालिका

Feminine.

(

-का

)

1

A

common

lute.

2

A

name

of

the

goddess

DURGĀ.

3

A

plant.

Etymology

चण्डाल,

and

इकन्

affix

or

चण्ड

a

demon,

&c.

आली

a

line

or

troop,

and

कन्

affix

hence

also

चण्डालीका.

Apte English

चण्डालिका

[

caṇḍālikā

],

1

The

lute

of

a

Chāṇḍāla.

Name.

of

Durgā.

Apte 1890 English

चंडालिका

1

The

lute

of

a

Cāṇḍāla.

2

N.

of

Durgā.

Monier Williams Cologne English

चण्डालिका

feminine.

equal, equivalent to, the same as, explained by.

°ल-वल्लकी,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

nalopākhyāna

of

a

plant,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

of

Durgā,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Monier Williams 1872 English

चण्डालिका,

f.

the

lute

of

the

Caṇḍāla,

a

common

or

vulgar

lute

an

epithet

of

Durgā

a

kind

of

plant.

—चण्डालिका-बन्ध,

अस्,

m.

a

kind

of

knot.

Apte Hindi Hindi

चण्डालिका

स्त्रीलिङ्गम्

-

चण्डाल

-

ठन्

-

टाप्

चण्डाल

की

वीणा

Shabdartha Kaustubha Kannada

चण्डालिका

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಚಂಡಾಲನ

ವೀಣೆ

चण्डालिका

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಒಂದು

ಲತೆ

चण्डालिका

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಪಾರ್ವತಿ

/ದುರ್ಗಾದೇವಿ

चण्डालिका

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಕಿನ್ನರ

ಹೆಂಗಸು

विस्तारः

"चण्डालिका

किन्नरायामुमायामोषधीभिदि"

-

मेदि०

L R Vaidya English

caMqAlikA

{%

f.

%}

The

lute

of

a

Chaṇḍāla.

Edgerton Buddhist Hybrid English

Caṇḍālikā

(

cf.

s.v.

Caṇḍā

),

n.

of

a

yakṣiṇī:

Suv

〔163.1〕.

Wordnet Sanskrit

Synonyms

चण्डालिका,

चण्डाल-वीणा

(Noun)

तुम्बरवाद्यविशेषः।

"श्यामा

चण्डालिकां

वादयति।"

Synonyms

दुर्गा,

उमा,

कात्यायनी,

गौरी,

ब्रह्माणी,

काली,

हैमवती,

ईश्वरा,

शिवा,

भवानी,

रुद्राणी,

सर्वाणी,

सर्वमङ्गला,

अपर्णा,

पार्वती,

मृडानी,

लीलावती,

चणडिका,

अम्बिका,

शारदा,

चण्डी,

चण्डा,

चण्डनायिका,

गिरिजा,

मङ्गला,

नारायणी,

महामाया,

वैष्णवी,

महेश्वरी,

कोट्टवी,

षष्ठी,

माधवी,

नगनन्दिनी,

जयन्ती,

भार्गवी,

रम्भा,

सिंहरथा,

सती,

भ्रामरी,

दक्षकन्या,

महिषमर्दिनी,

हेरम्बजननी,

सावित्री,

कृष्णपिङ्गला,

वृषाकपायी,

लम्बा,

हिमशैलजा,

कार्त्तिकेयप्रसूः,

आद्या,

नित्या,

विद्या,

शुभह्करी,

सात्त्विकी,

राजसी,

तामसी,

भीमा,

नन्दनन्दिनी,

महामायी,

शूलधरा,

सुनन्दा,

शुम्यभघातिनी,

ह्री,

पर्वतराजतनया,

हिमालयसुता,

महेश्वरवनिता,

सत्या,

भगवती,

ईशाना,

सनातनी,

महाकाली,

शिवानी,

हरवल्लभा,

उग्रचण्डा,

चामुण्डा,

विधात्री,

आनन्दा,

महामात्रा,

महामुद्रा,

माकरी,

भौमी,

कल्याणी,

कृष्णा,

मानदात्री,

मदालसा,

मानिनी,

चार्वङ्गी,

वाणी,

ईशा,

वलेशी,

भ्रमरी,

भूष्या,

फाल्गुनी,

यती,

ब्रह्ममयी,

भाविनी,

देवी,

अचिन्ता,

त्रिनेत्रा,

त्रिशूला,

चर्चिका,

तीव्रा,

नन्दिनी,

नन्दा,

धरित्रिणी,

मातृका,

चिदानन्दस्वरूपिणी,

मनस्विनी,

महादेवी,

निद्रारूपा,

भवानिका,

तारा,

नीलसरस्वती,

कालिका,

उग्रतारा,

कामेश्वरी,

सुन्दरी,

भैरवी,

राजराजेश्वरी,

भुवनेशी,

त्वरिता,

महालक्ष्मी,

राजीवलोचनी,

धनदा,

वागीश्वरी,

त्रिपुरा,

ज्वाल्मुखी,

वगलामुखी,

सिद्धविद्या,

अन्नपूर्णा,

विशालाक्षी,

सुभगा,

सगुणा,

निर्गुणा,

धवला,

गीतिः,

गीतवाद्यप्रिया,

अट्टालवासिनी,

अट्टहासिनी,

घोरा,

प्रेमा,

वटेश्वरी,

कीर्तिदा,

बुद्धिदा,

अवीरा,

पण्डितालयवासिनी,

मण्डिता,

संवत्सरा,

कृष्णरूपा,

बलिप्रिया,

तुमुला,

कामिनी,

कामरूपा,

पुण्यदा,

विष्णुचक्रधरा,

पञ्चमा,

वृन्दावनस्वरूपिणी,

अयोध्यारुपिणी,

मायावती,

जीमूतवसना,

जगन्नाथस्वरूपिणी,

कृत्तिवसना,

त्रियामा,

जमलार्जुनी,

यामिनी,

यशोदा,

यादवी,

जगती,

कृष्णजाया,

सत्यभामा,

सुभद्रिका,

लक्ष्मणा,

दिगम्बरी,

पृथुका,

तीक्ष्णा,

आचारा,

अक्रूरा,

जाह्नवी,

गण्डकी,

ध्येया,

जृम्भणी,

मोहिनी,

विकारा,

अक्षरवासिनी,

अंशका,

पत्रिका,

पवित्रिका,

तुलसी,

अतुला,

जानकी,

वन्द्या,

कामना,

नारसिंही,

गिरीशा,

साध्वी,

कल्याणी,

कमला,

कान्ता,

शान्ता,

कुला,

वेदमाता,

कर्मदा,

सन्ध्या,

त्रिपुरसुन्दरी,

रासेशी,

दक्षयज्ञविनाशिनी,

अनन्ता,

धर्मेश्वरी,

चक्रेश्वरी,

खञ्जना,

विदग्धा,

कुञ्जिका,

चित्रा,

सुलेखा,

चतुर्भुजा,

राका,

प्रज्ञा,

ऋद्भिदा,

तापिनी,

तपा,

सुमन्त्रा,

दूती,

अशनी,

कराला,

कालकी,

कुष्माण्डी,

कैटभा,

कैटभी,

क्षत्रिया,

क्षमा,

क्षेमा,

चण्डालिका,

जयन्ती,

भेरुण्डा

(Noun)

सा

देवी

यया

नैके

दैत्याः

हताः

तथा

या

आदिशक्तिः

अस्ति

इति

मन्यते।

"नवरात्रोत्सवे

स्थाने

स्थाने

दुर्गायाः

प्रतिष्ठापना

क्रियते।"

Synonyms

चण्डालिका

(Noun)

एकः

क्षुपः

"चण्डालिकायाः

उल्लेखः

कोशे

वर्तते"

Kalpadruma Sanskrit

चण्डालिका,

स्त्रीलिङ्गम्

(

चण्डालः

वादकत्वेनास्त्यस्याः

।चण्डाल

+

ठन्

टाप्

)

चण्डालवल्लकी

।उमा

(

चण्डं

प्रचण्डभावं

अलतीति

अल

+ण्वुल्

कापि

अत

इत्वञ्च

)

औषधीभेदः

इतिमेदिनीकरहेमचन्द्रौ

Vachaspatyam Sanskrit

चण्डालिका

स्त्री

चण्डालःभक्षकत्वेन

वादकत्वेनवास्त्यस्याःठन्

चण्डालवीणायां

ओषधिभेदे

चण्डमलतिअल--ण्वुल्

उमायां

स्त्री

मेदि०