Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

चण्डा (caNDA)

 
Apte English

चण्डा

[

caṇḍā

]

ण्डी

[

ṇḍī

],

ण्डी

Feminine.

An

epithet

of

Durgā.

A

passionate

or

angry

woman

चण्डी

चण्डं

हन्तुमभ्युद्यता

माम्

Mâlavikâgnimitra (Bombay).

3.2

चण्डी

मामवधूय

पादपतितं

जातानुतापेव

सा

Vikramorvasîyam (Bombay).

4.38

Raghuvamsa (Bombay).

12.5

Meghadūta (Bombay).

14.

Name.

of

plant.

A

kind

of

perfume

(

Marâṭhî.

वाळा

).

ण्डी

A

term

of

endearment

applied

to

one's

mistress.

Hurt,

injury.

Compound.

-ईशः,

-ईश्वरः,

-पतिः

an

epithet

of

Śiva

पुण्यं

यायास्त्रिभुवनगुरीर्धाम

चण्डीश्वरस्य

Meghadūta (Bombay).

33.

˚मण्डनम्

poison

(

कालकूटम्

)

मथ्यमानो$द्रिणा

पूर्वं

ददौ

चण्डीशमण्डनम्

Bm.

1.13.

-कुसुमः

red

oleander.

Monier Williams Cologne English

च॑ण्डा

feminine.

(

g.

बह्व्-आदि

),

nalopākhyāna

of

Durgā

(

especially.

as

incarnation

for

the

purpose

of

destroying

the

Asura

Mahiṣa,

this

exploit

forming

the

subject

of

the

devī-māhātmya

and

being

particularly

celebrated

in

Bengāl

at

the

Durgāpūjā

about

Oct.

Nov.

),

mahābhārata

vi,

797

harivaṃśa

10245

nalopākhyāna

of

one

of

the

8

Nāyikās

or

Saktis

of

Durgā,

brahma-purāṇa

DevīP.

nalopākhyāna

of

an

attendant

of

the

12th

Arhat

of

the

present

Avasarpiṇī,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

of

a

river,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

of

a

plant

(

Andropogon

aciculatus,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Mucuna

pruritus,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Salvinia

cucullata,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

white

Dūrvā

grass,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

लिङ्गिनी,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

),

suśruta

i,

iv

vi,

51

a

kind

of

perfume

(

commonly

Chor

),

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Apte Hindi Hindi

चण्डा

स्त्रीलिङ्गम्

-

-

दुर्गा

का

विशेषण

चण्डा

स्त्रीलिङ्गम्

-

-

"आवेशयुक्त,

या

क्रोधी

स्त्री"

Shabdartha Kaustubha Kannada

चण्डा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ದುರ್ಗಾದೇವಿ

चण्डा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಕರಿಯ

ಕಚೋರ

चण्डा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ದುರ್ಗಾದೇವಿಯ

ಅಷ್ಟಶಕ್ತಿಗಳಲ್ಲೊಂದು

चण्डा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಬಿಳಿಗರಿಕೆ

चण्डा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ದುರ್ಗಾದೇವಿ

चण्डा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಕೋಪಸ್ವಭಾವದ

ಹೆಂಗಸು

चण्डा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಉದ್ದಾಲಕ

ಋಷಿಯ

ಪತ್ನಿ

चण्डा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಹಿಂಸಿಸುವ

ಹೆಂಗಸು

विस्तारः

"चण्डो

नातिन्तिडीवृक्षे

यमकिङ्करदैत्ययोः

चण्डी

कात्यायनीदेव्यां

हिंस्रकोपनयोषितोः

चण्डा

धनहरी

शङ्खपुष्प्योस्त्रिष्वतिकोपने।

तीव्रेऽपि"

-

मेदि०

चण्डा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

चण्ड

ಪದದ

ಅರ್ಥ

Edgerton Buddhist Hybrid English

Caṇḍā

(

in

Skt.,

like

Caṇḍikā

and

(

Lex.

)

Caṇḍālikā,

names

of

deities

identified

with

Durgā

),

n.

of

a

yakṣiṇī:

Suv

〔163.1〕

(

with

Caṇḍikā

and

Caṇḍālikā

)

n.

of

a

rākṣasī,

Māy

〔243.30,

34〕.

Wordnet Sanskrit

Synonyms

दुर्गा,

उमा,

कात्यायनी,

गौरी,

ब्रह्माणी,

काली,

हैमवती,

ईश्वरा,

शिवा,

भवानी,

रुद्राणी,

सर्वाणी,

सर्वमङ्गला,

अपर्णा,

पार्वती,

मृडानी,

लीलावती,

चणडिका,

अम्बिका,

शारदा,

चण्डी,

चण्डा,

चण्डनायिका,

गिरिजा,

मङ्गला,

नारायणी,

महामाया,

वैष्णवी,

महेश्वरी,

कोट्टवी,

षष्ठी,

माधवी,

नगनन्दिनी,

जयन्ती,

भार्गवी,

रम्भा,

सिंहरथा,

सती,

भ्रामरी,

दक्षकन्या,

महिषमर्दिनी,

हेरम्बजननी,

सावित्री,

कृष्णपिङ्गला,

वृषाकपायी,

लम्बा,

हिमशैलजा,

कार्त्तिकेयप्रसूः,

आद्या,

नित्या,

विद्या,

शुभह्करी,

सात्त्विकी,

राजसी,

तामसी,

भीमा,

नन्दनन्दिनी,

महामायी,

शूलधरा,

सुनन्दा,

शुम्यभघातिनी,

ह्री,

पर्वतराजतनया,

हिमालयसुता,

महेश्वरवनिता,

सत्या,

भगवती,

ईशाना,

सनातनी,

महाकाली,

शिवानी,

हरवल्लभा,

उग्रचण्डा,

चामुण्डा,

विधात्री,

आनन्दा,

महामात्रा,

महामुद्रा,

माकरी,

भौमी,

कल्याणी,

कृष्णा,

मानदात्री,

मदालसा,

मानिनी,

चार्वङ्गी,

वाणी,

ईशा,

वलेशी,

भ्रमरी,

भूष्या,

फाल्गुनी,

यती,

ब्रह्ममयी,

भाविनी,

देवी,

अचिन्ता,

त्रिनेत्रा,

त्रिशूला,

चर्चिका,

तीव्रा,

नन्दिनी,

नन्दा,

धरित्रिणी,

मातृका,

चिदानन्दस्वरूपिणी,

मनस्विनी,

महादेवी,

निद्रारूपा,

भवानिका,

तारा,

नीलसरस्वती,

कालिका,

उग्रतारा,

कामेश्वरी,

सुन्दरी,

भैरवी,

राजराजेश्वरी,

भुवनेशी,

त्वरिता,

महालक्ष्मी,

राजीवलोचनी,

धनदा,

वागीश्वरी,

त्रिपुरा,

ज्वाल्मुखी,

वगलामुखी,

सिद्धविद्या,

अन्नपूर्णा,

विशालाक्षी,

सुभगा,

सगुणा,

निर्गुणा,

धवला,

गीतिः,

गीतवाद्यप्रिया,

अट्टालवासिनी,

अट्टहासिनी,

घोरा,

प्रेमा,

वटेश्वरी,

कीर्तिदा,

बुद्धिदा,

अवीरा,

पण्डितालयवासिनी,

मण्डिता,

संवत्सरा,

कृष्णरूपा,

बलिप्रिया,

तुमुला,

कामिनी,

कामरूपा,

पुण्यदा,

विष्णुचक्रधरा,

पञ्चमा,

वृन्दावनस्वरूपिणी,

अयोध्यारुपिणी,

मायावती,

जीमूतवसना,

जगन्नाथस्वरूपिणी,

कृत्तिवसना,

त्रियामा,

जमलार्जुनी,

यामिनी,

यशोदा,

यादवी,

जगती,

कृष्णजाया,

सत्यभामा,

सुभद्रिका,

लक्ष्मणा,

दिगम्बरी,

पृथुका,

तीक्ष्णा,

आचारा,

अक्रूरा,

जाह्नवी,

गण्डकी,

ध्येया,

जृम्भणी,

मोहिनी,

विकारा,

अक्षरवासिनी,

अंशका,

पत्रिका,

पवित्रिका,

तुलसी,

अतुला,

जानकी,

वन्द्या,

कामना,

नारसिंही,

गिरीशा,

साध्वी,

कल्याणी,

कमला,

कान्ता,

शान्ता,

कुला,

वेदमाता,

कर्मदा,

सन्ध्या,

त्रिपुरसुन्दरी,

रासेशी,

दक्षयज्ञविनाशिनी,

अनन्ता,

धर्मेश्वरी,

चक्रेश्वरी,

खञ्जना,

विदग्धा,

कुञ्जिका,

चित्रा,

सुलेखा,

चतुर्भुजा,

राका,

प्रज्ञा,

ऋद्भिदा,

तापिनी,

तपा,

सुमन्त्रा,

दूती,

अशनी,

कराला,

कालकी,

कुष्माण्डी,

कैटभा,

कैटभी,

क्षत्रिया,

क्षमा,

क्षेमा,

चण्डालिका,

जयन्ती,

भेरुण्डा

(Noun)

सा

देवी

यया

नैके

दैत्याः

हताः

तथा

या

आदिशक्तिः

अस्ति

इति

मन्यते।

"नवरात्रोत्सवे

स्थाने

स्थाने

दुर्गायाः

प्रतिष्ठापना

क्रियते।"

Mahabharata English

Caṇḍā

=

Durgā

(

Umā

):

VI,

797.

Amarakosha Sanskrit

चण्डा

स्त्री।

चण्डा

समानार्थकाः

राक्षसी,

चण्डा,

धनहरी,

क्षेम,

दुष्पत्र,

गणहासक

2।4।128।2।1

कुणिः

कच्छः

कान्तलको

नन्दिवृक्षोऽथ

राक्षसी।

चण्डा

धनहरी

क्षेमदुष्पत्रगणहासकाः॥

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

अचलसजीवः,

ओषधिः

Kalpadruma Sanskrit

चण्डा,

स्त्रीलिङ्गम्

(

चम्

चण्

वा

+

डः

चडि

+

अच्वा

ततष्टाप्

)

अष्टनायिकान्तर्गतनायिका-विशेषः

(

यथा,

देवीपुराणे

।“चण्डा

चण्डवती

चण्डनायिकाप्यतिचण्डिका

)अस्या

ध्यानं

यथा

चण्डां

शुक्लवर्णां

षोडश-भुजामित्यादि

शेषं

चण्डनायिकाध्यानवत्

।इति

देवीपुराणोक्तदुर्गोत्सवपद्धतिः

जिनानांशासनदेवताविशेषः

इति

हेमचन्द्रः

चोर-नामगन्धद्रव्यम्

इत्यमरः

१२८

(

यथा,

चरके

सूत्रस्थाने

तृतीयेऽध्याये

।“कुष्ठं

हरिद्रे

सुरसं

पटोलंनिम्बाश्वगन्धे

सुरदारुशिग्रु

।ससर्षपं

तुम्बुरुधान्यवन्यम्चण्डाञ्च

चूर्णानि

समानि

कुर्य्यात्

)शङ्खपुष्पी

इति

मेदिनी

डे

१२

(

यथा,

सुश्रुते

सूत्रस्थाने

३८

अध्याये

“एलातगर-कुष्ठमांसीध्यामकत्वक्पत्रनागपुष्प

प्रियङ्गुहरे-णुकाव्याघ्रनखशुक्तिचण्डास्थौणेयकश्रीवेष्टकचोच-चोरकबालकगुग्गुलुसर्ज्जरसतुरुष्ककुन्दुरुका-गुरुस्पृक्कोशीरभद्रदारुकुङ्कुमानि

पुन्नागकेशर-ञ्चेति

लिङ्गिनीलता

कपिकच्छुः

आखु-कर्णी

श्वेतदूर्व्वा

इति

राजनिर्घण्टः

नदी-विशेषः

इति

शब्दरत्नावली

Vachaspatyam Sanskrit

चण्डा

स्त्री

चडि--अच्

चन--चमु

वा

तस्य

नेत्त्वं

वा

टाप्

।१

दुर्गानायिकाभेदे

उग्रचण्डा

प्रचण्डा

चण्डोग्राचण्डनायिका

चण्डा

चण्डवती

चण्डनायिकाप्यतिचण्डिका”

देवीपु०

जिनानां

शासनदेवताभेदे

हेम०

।३

चोरनामगन्धद्रव्ये

अमरः

शङ्खपुष्पीद्रुमे

मेदि०

।५

लिङ्गिनीलतायां

कपिकच्छ्वाम्

आखुपर्ण्यां

श्वे-तदूर्वायां

राजनि०

नदीभेदे

शब्दर०

एतासांच-ण्डवीर्य्यत्वात्

तथात्वम्

१०

कोपनायां

स्त्रियां

स्त्री