Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

चण्डनायिका (caNDanAyikA)

 
Shabda Sagara English

चण्डनायिका

Feminine.

(

-का

)

1.

The

goddess

DURGA.

2.

One

of

the

eight

Nayikas.

Etymology

चण्ड

a

demon,

and

नायिका

mistress.

Yates English

चण्ड-नायिका

(

का

)

1.

Feminine.

Durgā.

Wilson English

चण्डनायिका

Feminine.

(

-का

)

1

The

goddess

DURGĀ.

2

One

of

the

eight

Nāyikās.

Etymology

चण्ड

a

demon,

and

नायिका

mistress.

Monier Williams Cologne English

चण्ड—नायिका

feminine.

nalopākhyāna

of

one

of

the

8

Nāyikās

of

Durgā,

brahma-purāṇa

ii,

61,

79

DevīP.

nalopākhyāna

of

Durgā,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Shabdartha Kaustubha Kannada

चण्डनायिका

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ದುರ್ಗಾದೇವಿಯ

ಅಷ್ಟಶಕ್ತಿಗಳಲ್ಲೊಂದು

ಭೇದ

प्रयोगाः

"उग्रचण्डा

प्रचण्डा

चण्डोग्रा

चण्डनायिका

चण्डा

चण्डवती

चैव

चामुण्डा

चण्डिका

तथा

आभिः

शक्तिभिरष्टाभिः

सततं

परिवेष्टिताम्

चिन्तयेत्सततं

दुर्गां

धर्मकामार्थमोक्षदाम्

॥"

उल्लेखाः

देवीपु०

Wordnet Sanskrit

Synonyms

दुर्गा,

उमा,

कात्यायनी,

गौरी,

ब्रह्माणी,

काली,

हैमवती,

ईश्वरा,

शिवा,

भवानी,

रुद्राणी,

सर्वाणी,

सर्वमङ्गला,

अपर्णा,

पार्वती,

मृडानी,

लीलावती,

चणडिका,

अम्बिका,

शारदा,

चण्डी,

चण्डा,

चण्डनायिका,

गिरिजा,

मङ्गला,

नारायणी,

महामाया,

वैष्णवी,

महेश्वरी,

कोट्टवी,

षष्ठी,

माधवी,

नगनन्दिनी,

जयन्ती,

भार्गवी,

रम्भा,

सिंहरथा,

सती,

भ्रामरी,

दक्षकन्या,

महिषमर्दिनी,

हेरम्बजननी,

सावित्री,

कृष्णपिङ्गला,

वृषाकपायी,

लम्बा,

हिमशैलजा,

कार्त्तिकेयप्रसूः,

आद्या,

नित्या,

विद्या,

शुभह्करी,

सात्त्विकी,

राजसी,

तामसी,

भीमा,

नन्दनन्दिनी,

महामायी,

शूलधरा,

सुनन्दा,

शुम्यभघातिनी,

ह्री,

पर्वतराजतनया,

हिमालयसुता,

महेश्वरवनिता,

सत्या,

भगवती,

ईशाना,

सनातनी,

महाकाली,

शिवानी,

हरवल्लभा,

उग्रचण्डा,

चामुण्डा,

विधात्री,

आनन्दा,

महामात्रा,

महामुद्रा,

माकरी,

भौमी,

कल्याणी,

कृष्णा,

मानदात्री,

मदालसा,

मानिनी,

चार्वङ्गी,

वाणी,

ईशा,

वलेशी,

भ्रमरी,

भूष्या,

फाल्गुनी,

यती,

ब्रह्ममयी,

भाविनी,

देवी,

अचिन्ता,

त्रिनेत्रा,

त्रिशूला,

चर्चिका,

तीव्रा,

नन्दिनी,

नन्दा,

धरित्रिणी,

मातृका,

चिदानन्दस्वरूपिणी,

मनस्विनी,

महादेवी,

निद्रारूपा,

भवानिका,

तारा,

नीलसरस्वती,

कालिका,

उग्रतारा,

कामेश्वरी,

सुन्दरी,

भैरवी,

राजराजेश्वरी,

भुवनेशी,

त्वरिता,

महालक्ष्मी,

राजीवलोचनी,

धनदा,

वागीश्वरी,

त्रिपुरा,

ज्वाल्मुखी,

वगलामुखी,

सिद्धविद्या,

अन्नपूर्णा,

विशालाक्षी,

सुभगा,

सगुणा,

निर्गुणा,

धवला,

गीतिः,

गीतवाद्यप्रिया,

अट्टालवासिनी,

अट्टहासिनी,

घोरा,

प्रेमा,

वटेश्वरी,

कीर्तिदा,

बुद्धिदा,

अवीरा,

पण्डितालयवासिनी,

मण्डिता,

संवत्सरा,

कृष्णरूपा,

बलिप्रिया,

तुमुला,

कामिनी,

कामरूपा,

पुण्यदा,

विष्णुचक्रधरा,

पञ्चमा,

वृन्दावनस्वरूपिणी,

अयोध्यारुपिणी,

मायावती,

जीमूतवसना,

जगन्नाथस्वरूपिणी,

कृत्तिवसना,

त्रियामा,

जमलार्जुनी,

यामिनी,

यशोदा,

यादवी,

जगती,

कृष्णजाया,

सत्यभामा,

सुभद्रिका,

लक्ष्मणा,

दिगम्बरी,

पृथुका,

तीक्ष्णा,

आचारा,

अक्रूरा,

जाह्नवी,

गण्डकी,

ध्येया,

जृम्भणी,

मोहिनी,

विकारा,

अक्षरवासिनी,

अंशका,

पत्रिका,

पवित्रिका,

तुलसी,

अतुला,

जानकी,

वन्द्या,

कामना,

नारसिंही,

गिरीशा,

साध्वी,

कल्याणी,

कमला,

कान्ता,

शान्ता,

कुला,

वेदमाता,

कर्मदा,

सन्ध्या,

त्रिपुरसुन्दरी,

रासेशी,

दक्षयज्ञविनाशिनी,

अनन्ता,

धर्मेश्वरी,

चक्रेश्वरी,

खञ्जना,

विदग्धा,

कुञ्जिका,

चित्रा,

सुलेखा,

चतुर्भुजा,

राका,

प्रज्ञा,

ऋद्भिदा,

तापिनी,

तपा,

सुमन्त्रा,

दूती,

अशनी,

कराला,

कालकी,

कुष्माण्डी,

कैटभा,

कैटभी,

क्षत्रिया,

क्षमा,

क्षेमा,

चण्डालिका,

जयन्ती,

भेरुण्डा

(Noun)

सा

देवी

यया

नैके

दैत्याः

हताः

तथा

या

आदिशक्तिः

अस्ति

इति

मन्यते।

"नवरात्रोत्सवे

स्थाने

स्थाने

दुर्गायाः

प्रतिष्ठापना

क्रियते।"

Kalpadruma Sanskrit

चण्डनायिका,

स्त्रीलिङ्गम्

(

चण्डी

कोपना

नायिका

)दुर्गा

इति

शब्दरत्नावली

अष्टनांयिकान्त-र्गतनायिकाविशेषः

(

यथा,

दुर्गाध्याने

।“उग्रचण्डा

प्रचण्डा

चण्डोग्रा

चण्डनायिका

।चण्डा

चण्डवती

चैव

चामुण्डा

चण्डिका

तथा

आभिः

शक्तिभिरष्टाभिः

सततं

परिवेष्टिताम्

।चिन्तयेत्

सततं

दुर्गां

धर्म्मकामार्थमोक्षदाम्

)तस्या

ध्यानं

यथा,

देवीपुराणोक्तदुर्गोत्सवपद्धतौ

।“चण्डनायिकां

नीलवर्णां

षोडशभुजाम्

।कपालं

खेटकं

घण्टां

दर्पणञ्च

धनुर्ध्वजम्

।पाशञ्च

शोभनां

शक्तिं

वामहस्तेन

बिभ्रतीम्

मुद्गरं

शूलवज्रञ्च

खडगञ्चैव

तथाङ्कुशम्

।शरं

चकं

शलाकाञ्च

दक्षिणेन

बिभ्रतीम्

Vachaspatyam Sanskrit

चण्डनायिका

स्त्री

दर्गानायिकाभेदे

एवं

चण्डवती

च-ण्डोग्रा

अपि

दुर्गानायिकाभेदे