Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

चञ्चला (caJcalA)

 
Monier Williams Cologne English

चञ्चला

feminine.

lightning,

rājataraṃgiṇī

iv,

354

a

river,

Demetrius Galanos's Lexiko: sanskritikes, anglikes, hellenikes

long

pepper,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

fortune,

goddess

of

fortune

(

Lakṣmī

),

Demetrius Galanos's Lexiko: sanskritikes, anglikes, hellenikes

(

confer, compare.

mahābhārata

xii,

8258

rāmāyaṇa

et cetera.

)

a

metre

of

4

×

16

syllables

Macdonell English

चञ्चला

cañ-cal-ā,

Feminine.

lightning

-ita,

pp.

🞄caused

to

tremble.

Apte Hindi Hindi

चञ्चला

स्त्रीलिङ्गम्

-

"चंच्

-

अलच्,

चञ्चं

गतिं

लाति

ला

-

वा

तारा*"

बिजली

चञ्चला

स्त्रीलिङ्गम्

-

"चंच्

-

अलच्,

चञ्चं

गतिं

लाति

ला

-

वा

तारा*"

धन

की

अधिष्ठात्री

देवी

लक्ष्मी

Shabdartha Kaustubha Kannada

चञ्चला

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಲಕ್ಷ್ಮಿ

L R Vaidya English

caMcalA

{%

f.

%}

1.

Lightning

2.

Lakskmi,

the

goddess

of

wealth.

Wordnet Sanskrit

Synonyms

विद्युत्,

तडित्,

वज्रस्फुलिङ्गः,

शम्पा,

शतह्रदा,

ह्रादिनी,

ऐरावती,

क्षणप्रभा,

तडित्,

सौदामिनी,

चञ्चला,

चपला,

वीजा,

सौदाम्नी,

चिलमीलिका,

सर्ज्जूः,

अचिरप्रभा,

सौदामनी,

अस्थिरा,

मेघप्रभा,

अशनिः,

वज्रा

(Noun)

पृथिव्याः

वायुमण्डलस्थायाः

वैद्युतायाः

ऊर्जायाः

उत्सर्गः

यद्

मेघानां

घर्षणात्

प्रादुर्भवति

तथा

आकाशे

प्रकाशं

तथा

घोषध्वनिं

जनयति।

"आकाशे

विद्युत्

देदीप्यते।"

Synonyms

लक्ष्मीः,

रमा,

कमला,

नारायणी,

पद्महस्ता,

श्रीः,

विष्णुप्रिया,

मा,

माया,

हरिप्रिया,

पद्मा,

पद्मालया,

भार्गवी,

चञ्चला,

इन्दिरा,

अब्जवाहना,

अब्जा,

अब्धिजा,

अम्बुजासना,

अमला,

ईश्वरी,

देवश्री,

पद्ममालिनी,

पद्मगुणा,

पिङ्गला,

मङ्गला,

श्रिया,

श्रीप्रदा,

सिन्धुजा,

जगन्मयी,

अमला,

वरवर्णिनी,

वृषाकपायी,

सिन्धुकन्या,

सिन्धुसुता,

जलधिजा,

क्षीरसागरसुता,

दुग्धाब्धितनया,

क्षीरसागरकन्यका,

क्षीरोदतनया,

लोकजननी,

लोकमाता

(Noun)

धनस्य

अधिष्ठात्री

देवता

या

विष्णुपत्नी

अस्ति

इति

मन्यते।

"धनप्राप्त्यर्थे

जनाः

लक्ष्मीं

पूजयन्ति।"

Tamil Tamil

சஞ்சலா

:

மின்னல்,

லக்ஷ்மி

தேவி.

Amarakosha Sanskrit

चञ्चला

स्त्री।

तडित्

समानार्थकाः

शम्पा,

शतह्रदा,

ह्रादिनी,

ऐरावती,

क्षणप्रभा,

तडित्,

सौदामिनी,

विद्युत्,

चञ्चला,

चपला,

ह्लादिनी

1।3।9।2।4

शम्पाशतह्रदाह्रादिन्यैरावत्यः

क्षणप्रभा।

तडित्सौदामिनी

विद्युच्चञ्चला

चपला

अपि॥

सम्बन्धि1

==>

मेघः

सम्बन्धि2

==>

वज्रध्वनिः,

वज्राग्निः

पदार्थ-विभागः

,

विद्युत्

Kalpadruma Sanskrit

चञ्चला,

स्त्रीलिङ्गम्

(

चञ्चं

लाति

ला

+

कः

टाप्

।यद्वा

चञ्चलं

चाञ्चल्यं

अस्त्यस्याः

इति

अच्

)लक्ष्मीः

विद्युत्

इति

मेदिनी

ले

९०

पिप्पली

इति

शब्दचन्द्रिका

(

वर्णवृत्त-विशेषः

यथा,

शब्दार्थचिन्तामणिः

।“तूर्य्यतालपक्षिराजमेरुहारनायकेन

।चामरध्वजेन

चापि

मण्डिता

सुवर्णकेन

वर्णितातिसुन्दरेण

पन्नगेन्द्रपिङ्गलेन

।चञ्चला

चकोरचारुलोचने

सुमङ्गलेन

)