Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

चक्षु (cakSu)

 
Capeller Eng English

च॑क्षु

masculine

eye.

Spoken Sanskrit English

चक्षु

-

cakSu

-

Masculine

-

Oxus

river

चक्षु

-

cakSu

-

Masculine

-

eye

Apte English

चक्षु

[

cakṣu

],

Masculine.

or

Neuter.

Vedic.

The

eye.

Apte 1890 English

चक्षु

m.

or

n.

Ved

The

eye.

Monier Williams Cologne English

च॑क्षु

masculine gender.

the

eye,

ṛg-veda

x,

90,

13

(

ifc.

atharva-veda

iv,

20,

5

)

nalopākhyāna

of

a

prince,

bhāgavata-purāṇa

(

for

वक्षु?

)

the

Oxus

river,

viṣṇu-purāṇa

ii,

2,

32

and

35

8,

114

golādhyāya

iii,

38.

चक्षुः

in

comp.

for

°क्षुस्.

Monier Williams 1872 English

चक्षु,

उस्

or

उ,

m.

or

n.

(

?

),

Ved.

the

eye

(

उस्

),

m.,

N.

of

a

prince

N.

of

a

river.

—चक्षु-प,

अस्,

m.,

N.

of

a

prince

(

a

various

reading

has

चाक्षुष।

)

Hindi Hindi

आंख

Bhutasankhya Sanskrit

२,

अंस,

अक्षि,

अन्तक,

अम्बक,

अयन,

अश्वि,

अश्विनी,

ईक्षण,

ओष्ठ,

कर,

कर्ण,

कुच,

कुटुम्ब,

गरुत्,

गुल्फ,

चक्षु,

जङ्घा,

जानु,

दस्र,

दृश्

,

दृष्टि,

दोः,

द्वन्द्व,

द्वय,

द्वि,

ध्रुव,

नय,

नयन,

नासत्य,

नेत्र,

पक्ष,

पाणि,

बाहु,

भुज,

भुजा,

यम,

यमल,

युग,

युगल,

युग्म,

रविचन्द्रौ,

रविपुत्र,

लोचन,

श्रोत्र,

स्तन,

हस्त

Kalpadruma Sanskrit

चक्षुः,

[

स्

]

क्लीबम्

(

चष्टे

पश्यत्यनेनेति

चक्ष

+“चक्षेः

शिच्च

।”

उणां

१२०

इतिउसिः

शित्

शित्वात्

ख्याञादेशाभावः

)दर्शनेन्द्रियम्

तस्य

ग्राह्यं

उद्भूतरूपम्

तद्बद्-द्रव्यम्

पृथक्त्वम्

संख्या

विभागः

५संयोगः

परत्वम्

अपरत्वम्

स्नेहः

९द्रवत्वम्

१०

संख्यापरिमाणम्

११

योग्यवृत्ति-क्रिया

१२

योग्यवृत्तिजातिः

१३

योग्यवृत्तिसम-वायः

१४

अस्येन्द्रियसहकारिणः

आलोकःउद्भूतरूपं

महत्त्वम्

इति

भाषापरिच्छेदः

अस्याधिष्ठात्री

देवता

सूर्य्यः

इति

श्रीभाग-वतम्

तत्पर्य्यायः

लोचनम्

नयनम्

३नेत्रम्

ईक्षणम्

अक्षि

दृक

दृष्टिः

।इत्यमरः

९३

अम्बकम्

दर्शनम्१०

इति

हेमचन्द्रः

तपनम्

११

इतिराजनिर्घण्टः

विलोचनम्

१२

दृशा

१३वीक्षणम्

१४

प्रेक्षणम्

१५

दैवदीपः

१६

देव-दीपः

१७

दृशिः

१८

दृशी

१९

इति

शब्द-रत्नावली

*

यथा,

कर्म्मलोचने

।“पाणिभ्यां

स्पृशेच्चक्षुश्चक्षुषी

नैकपाणिना

।चक्षुः

परहिताकाङ्क्षी

स्पृशेदेकपाणिना

”मेषशृङ्गीवृक्षः

इति

रत्नमाला

Capeller German

च॑क्षु

Masculine.

Auge.

Grassman German

cákṣu,

m.

(

?

),

Auge

[

von

cakṣ

].

-os

[

Ab.

]

sū́ryas

ajāyata

{916,

13}.

Stchoupak French

चक्षु-

Masculine.

œil

(

rare

)

Neuter.

d'un

prince.

°पीडन-

a.

qui

fait

mal

aux

yeux.