Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

चक्रम् (cakram)

 
Apte English

चक्रम्

[

cakram

],

[

क्रियते

अनेन,

कृ

घञर्थे

नि˚

द्वित्वम्

Tv.

]

The

wheel

of

a

carriage

चक्रवत्परिवर्तन्ते

दुःखानि

सुखानि

Hitopadesa (Nirṇaya Ságara Edition).

1.173.

A

potter's

wheel.

A

sharp

circular

missile,

weapon,

a

disc

(

especially

applied

to

the

weapon

of

Viṣṇu

).

An

oil-mill

दशसूनासमं

चक्रं

दशचक्रसमो

ध्वजः

Mahâbhârata (Bombay).

*

13.125.9.

A

circle,

ring

कलाप-

चक्रेषु

निवेशिताननम्

Ritusamhâra (Bombay).

2.14.

A

troop,

multitude,

collection,

Sisupâlavadha.

2.17.

A

realm,

sovereignty

स्वस्थं

स्वचक्रं

परचक्रमुक्तम्

Bu.

Ch.2.15

Compare.

चक्रं

सैन्यथाङ्गयोः

राष्ट्रे

दम्भान्तरे

...

Medinī.

A

province,

district,

a

group

of

villages.

A

form

of

military

array

in

a

circle.

A

circle

or

depression

of

the

body.

A

cycle,

cycle

of

years.

The

horizon

यावदावर्तते

चक्रं

तावती

मे

वसुन्धरा

Rāmāyana

2.1.36.

An

army,

a

host.

Section

of

a

book.

A

whirlpool.

The

winding

of

a

river.

An

astronomical

circle

राशि˚

the

zodiac.

Circular

flight

(

of

birds

Et cætera.

).

A

particular

constellation

in

the

form

of

a

hexagon.

Range,

department

in

general.

The

convolutions

or

spiral

marks

of

the

शालिग्राम.

A

crooked

or

fraudulent

contrivance.

क्रः

The

ruddy

goose

(

also

called

चक्रवाक

)

पद्मोल्लासविधायिनि

सत्पथदीप्तिकृति

चक्रभव्यकरे

Viś.

Guṇā.274.

A

multitude,

troop,

group.

Compound.

अङ्गः

a

gander

having

a

curved

neck.

a

carriage.

+

the

ruddy

goose

(

चक्रवाक

)

चक्राङ्गान्

नित्यं

वै

सर्वतो

वनगोच-

रान्

Mahâbhârata (Bombay).

*

12.268.36.

(

-ङ्गी

)

a

goose.

(

-ङ्गम्

)

a

parasol.

अटः

a

juggler,

snake-catcher.

a

rogue,

knave,

cheat.

a

particular

coin,

a

dināra.

-अधिवासिन्

Masculine.

the

orange

tree.

-अरः,

(

-रम्

)

the

spoke

of

a

wheel

चक्रारपङ्क्तिरिव

गच्छति

भाग्यपङ्क्तिः

Svapna.

1.4.

-अश्मन्

Neuter.

a

machine

to

hurl

stones

at

a

distance

अयःकणपचक्राश्म-

भुशुण्ड्युद्यतबाहवः

Mahâbhârata (Bombay).

*

1.227.25.

-आकार,

-आकृति

Adjective.

circular,

round.

-आयुधः

an

epithet

of

Viṣṇu.-आवर्तः

whirling

or

rotatory

motion.

-आह्वः,

-आह्वयः

the

ruddy

goose

ईश्वरः

'lord

of

the

discus',

Name.

of

Viṣṇu.

the

officer

in

charge

of

a

district.

-ईश्वरी

Name.

of

the

Jaina

goddess

of

learning.-उपजीविन्

Masculine.

an

oil-man.

कारकम्

a

nail.

a

kind

of

perfume.

-गजः

the

plant

Cassia

Tora.

-गण्डुः

a

round

pillow.

-गतिः

Feminine.

rotation,

revolution.

-गुच्छः

the

Aśoka

tree.

-ग्रहणम्,

-णी

Feminine.

a

rampart,

an

entrenchment.

-चक्रम्

A

flock

of

चक्रवाक

birds

अस्ताद्रिपद्मा-

करचक्रचक्रे

तत्कालविज्ञातपतङ्गपाते

सद्यो

दिदीपे

विरहानलः

......

Rām.

Ch.6.19.

-चर

Adjective.

moving

in

a

circle

(

-रः

)

a

juggler.

-चारिन्

Masculine.

a

chariot.

-चूडामणिः

a

round

jewel

in

a

coronet

or

diadem.

-जीवकः,

-जीविन्

Masculine.

a

potter.

-तीर्थम्

Name.

of

a

holy

place.

-तुण्डः

a

kind

of

fish

रोहितांश्चक्रतुण्डांश्च

नलमीनांश्च

राघव

Rāmāyana

3.73.14.

-दंष्ट्रः

a

hog.

-घनः

a

thunder

cloud.

-धर

Adjective.

bearing

or

having

a

wheel.

carrying

a

discus.

driving

in

a

carriage.

(

रः

)

an

epithet

of

Viṣṇu

चक्रघरप्रभावः

Raghuvamsa (Bombay).

16.55.

a

sovereign,

governor

or

ruler

of

a

province

वृद्धानां

भारतप्तानां

स्त्रीणां

चक्रधरस्य

Mahâbhârata (Bombay).

*

13.162.38.

a

village

tumbler

or

juggler.

a

snake

भवेच्चक्रधरो

विष्णौ

भुजङ्गे

ग्रामजालिनि

Viśvalochana.

-धारा

the

periphery

of

a

wheel.

-नदी

the

Gaṇḍakī

river.

-नाभिः

the

nave

of

a

wheel.

-नामन्

Masculine.

the

ruddy

goose

(

चक्रवाक

).

a

pyritic

ore

of

iron.

नायकः

the

leader

of

a

troop.

a

kind

of

perfume.

-नेमिः

Feminine.

the

periphery

or

circumference

of

a

wheel

नीचैर्गच्छत्युपरि

दशा

चक्रनेमिक्रमेण

Meghadūta (Bombay).

19.

-पाणिः

an

epithet

of

Viṣṇu

Bhagavadgîtâ (Bombay).

11.49.

पादः,

पादकः

a

carriage.

an

elephant.

पालः

the

governor

of

a

province.

an

officer

in

charge

of

a

division

of

an

army.

a

circle.

one

who

carries

a

discus.

-फलम्

a

kind

of

discus.

-बन्धुः,

-बान्धवः

the

sun.

बालः,

डः,

वालः,

लम्,

डम्

a

ring,

circle.

a

collection,

group,

multitude,

mass

कैरव-

चक्रवालम्

Bhartṛihari's three Satakas (the figures 1., 2., 3. after Bh. denoting Sṛingâraº, Nîtiº, and Vâirâgyaº).

2.74

प्रकटयसि

कुमुच्चैरर्चिषां

चक्रवालं

Rati.4.16

Mahâvîracharita (Borooah's Edition),

6.4

Mudrârâkshasa (Bombay),

3.21.

Kâdambarî (Bombay).

126,

178.

(

लः

)

a

mythical

range

of

mountains

supposed

to

encircle

the

orb

of

the

earth

like

a

wall

and

to

be

the

limit

of

light

and

darkness.

the

ruddy

goose.

-बालधिः

a

dog.

-भृत्

Masculine.

one

who

holds

a

discus.

Name.

of

Viṣṇu.-भेदिनी

night.

-भ्रमः,

-भ्रमिः

Feminine.

a

lathe

or

grindstone

आरोप्य

चक्रभ्रमिमुष्णतेजास्त्वष्ट्रेव

यत्नोल्लिखितो

विभाति

Raghuvamsa (Bombay).

6.

32

चक्रभ्रमीवद्धृतशरीरः

Sāṅ.

Kâdambarî (Bombay).

67.

-भ्रान्तिः

Feminine.

revolution

of

wheels

Vikramorvasîyam (Bombay).

1.5.

-मण्डलिन्

Masculine.

a

species

of

cobra.

-मुखः

a

hog.

-मुषलः

a

battle

carried

on

with

the

discus

and

club.

-यानम्

a

wheel-carriage.

-रदः

a

hog.-वर्तिन्

Masculine.

an

emperor,

universal

monarch,

sovereign

of

the

world,

a

ruler

whose

dominions

extend

as

far

as

the

ocean

(

आसमुद्रक्षितीश

Ak.

)

पुत्रमेवंगुणोपेतं

चक्रवर्तिनमाप्नुहि

Sakuntalâ (Bombay).

1.12

तव

तन्वि

कुचावेतौ

नियतं

चक्रवर्तिनौ

आसमुद्रक्षितीशो$पि

भवान्

यत्र

करप्रदः

Udb.

(

where

there

is

a

pun

on

the

word

चक्रवर्तिन्,

the

other

meaning

being

'resembling

in

shape

the

ruddy

goose',

'round'

)

(

hence

)

head,

foremost

आपद्गतः

किल

महाशयचक्रवर्ती

विस्तारयत्यकृतपूर्वमुदार-

भावम्

Bhâminîvilâsa (Bombay).

1.7

कवयस्तर्कयाञ्चक्रुरित्थं

ते

चक्रवर्तिनः

Parṇal.5.38.

a

kind

of

horse

having

one

or

three

curls

on

the

shoulder

स्कन्धपार्श्वे

यदावर्त

एको

वा

यदि

वा

त्रयः

चक्रवर्ती

विज्ञेयो

वाजी

भूपालमन्दिरे

Śālihotra

of

Bhoj.

-वर्मन्

Masculine.

Name.

of

a

king

of

Kashmir

चक्रवर्माभिधं

राज्ये

क्षीणपुण्यो

व्यपद्यत

Rāj.

T.5.287.

वाकः

(

-की

Feminine.

)

the

ruddy

goose

दूरी-

भूते

मयि

सहचरे

चक्रवाकीमिवैकाम्

Meghadūta (Bombay).

83.

˚बन्धुः

the

sun.

a

kind

of

horse,

having

white

feet

and

white

eyes

श्वेताभः

श्वेतपादश्च

तथा

स्यात्

श्वेतलोचनः

चक्रवाकः

विज्ञेयो

राजार्हो

वाजि

सत्तमः

Śālihotra

of

Bhoj.

वाटः

a

limit,

boundary.

a

lamp-stand.

engaging

in

an

action.

-वातः

a

whirlwind,

hurricane

चक्रवातस्वरूपेण

जहारासीनमर्भकम्

Bhágavata (Bombay).

1.

7.2.

-वृद्धिः

Feminine.

interest

upon

interest,

compound

interest

Manusmṛiti.

8.153,

156.

wages

for

transporting

goods

in

a

carriage.

-व्यूहः

a

circular

array

of

troops.-संज्ञम्

tin.

(

-ज्ञः

)

the

ruddy

goose.

-साह्वयः

the

ruddy

goose.

-हस्तः

an

epithet

of

Viṣṇu.

Chandas Sanskrit

सम-वृत्तम्,

अक्षराणि →

56,

पादेऽक्षराणि →

14

मात्राः →

16

सङ्ख्याजातिः

-

शक्वरी

मात्रा-विन्यासः

दा

दा

लक्षण-मूलम् →

आनन्दमिश्र-जालक्षेत्रम्

Apte Hindi Hindi

चक्रम्

नपुंलिङ्गम्

-

"क्रियते

अनेन,

कृ

घञर्थे

नि*

द्वित्वम्,

@

तारा*"

गाड़ी

का

पहिया

चक्रम्

नपुंलिङ्गम्

-

-

कुम्हार

का

चाक

चक्रम्

नपुंलिङ्गम्

-

-

"एक

तीक्ष्ण

गोल

अस्त्र,

चक्र

(

विष्णु

का

)"

चक्रम्

नपुंलिङ्गम्

-

-

तेल

पेरने

का

कोल्हू

चक्रम्

नपुंलिङ्गम्

-

-

"वृत्त,

मण्डल"

चक्रम्

नपुंलिङ्गम्

-

-

"दल,

समुच्चय,

संग्रह"

चक्रम्

नपुंलिङ्गम्

-

-

"राज्य,

एकाधिपत्य"

चक्रम्

नपुंलिङ्गम्

-

-

"प्रान्त,

जिला,

ग्रामसमूह"

चक्रम्

नपुंलिङ्गम्

-

-

वर्तुलाकार

सैनिक

व्यूह

चक्रम्

नपुंलिङ्गम्

-

-

"देह

के

भीतर

के

""षट्चक्र""

"

चक्रम्

नपुंलिङ्गम्

-

-

"कालचक्र,

वर्ष

समूह"

चक्रम्

नपुंलिङ्गम्

-

-

क्षितिज

चक्रम्

नपुंलिङ्गम्

-

-

"सेना,

समूह"

चक्रम्

नपुंलिङ्गम्

-

-

ग्रन्थ

का

अध्याय

या

अनुभाग

चक्रम्

नपुंलिङ्गम्

-

-

भँवर

चक्रम्

नपुंलिङ्गम्

-

-

नदी

का

मोड़

चक्रम्

नपुंलिङ्गम्

-

"क्रियते

अनेन,

कृ

घञ्र्थे

क,

नि*

द्वित्वम्"

गाड़ी

का

पहिया

चक्रम्

नपुंलिङ्गम्

-

"क्रियते

अनेन,

कृ

घञ्र्थे

क,

नि*

द्वित्वम्"

कुम्हार

का

चाक

चक्रम्

नपुंलिङ्गम्

-

"क्रियते

अनेन,

कृ

घञ्र्थे

क,

नि*

द्वित्वम्"

गोल

तीक्ष्ण

अस्त्र

चक्रम्

नपुंलिङ्गम्

-

"क्रियते

अनेन,

कृ

घञ्र्थे

क,

नि*

द्वित्वम्"

तेल

का

कोल्हू

चक्रम्

नपुंलिङ्गम्

-

"क्रियते

अनेन,

कृ

घञ्र्थे

क,

नि*

द्वित्वम्"

वृत्त

Wordnet Sanskrit

Synonyms

चक्रम्

(Noun)

प्रस्फोटप्रकारः

यः

तले

वर्तुलाकारे

भ्रमति।

"सः

चक्रं

प्रज्वलति।"

Synonyms

अरि,

चक्रम्,

मण्डलम्

(Noun)

यानादिषु

कीले

युक्तं

तद्

वर्तुलम्

यस्य

गत्या

यानादयः

चलन्ति।

"अस्य

यानस्य

अग्रम्

अरि

उपहतम्।"

Synonyms

चक्रम्

(Noun)

वर्तुलाकारं

वस्तु

यद्

स्वयं

प्रचलति

तथा

प्रचलनार्थे

अन्यान्

सहाय्यं

करोति।

"कुम्भकारस्य

चक्रम्

इति

एकप्रकारकम्

चक्रम्

अस्ति।"

Synonyms

वर्तुलम्,

चक्रम्,

वृत्तम्

(Noun)

सा

मण्डलाकाररेखा

यस्याः

प्रत्येकः

बिन्दुः

मध्यबिन्दुतः

समाने

अन्तरे

वर्तते।

"सः

पुस्तिकायां

वर्तुलम्

आलेखति।"

Synonyms

समुदायः,

सङ्घः,

समूहः,

सङ्घातः,

समवायः,

सञ्चयः,

गणः,

गुल्मः,

गुच्छः,

गुच्छकः,

गुत्सः,

स्तवकः,

ओघः,

वृन्दः,

निवहः,

व्यूहः,

सन्दोहः,

विसरः,

व्रजः,

स्तोमः,

निकरः,

वातः,

वारः,

संघातः,

समुदयः,

चयः,

संहतिः,

वृन्दम्,

निकुरम्बम्,

कदम्बकम्,

पूगः,

सन्नयः,

स्कन्धः,

निचयः,

जालम्,

अग्रम्,

पचलम्,

काण्डम्,

मण्डलम्,

चक्रम्,

विस्तरः,

उत्कारः,

समुच्चयः,

आकरः,

प्रकरः,

संघः,

प्रचयः,

जातम्

(Noun)

एकस्मिन्

स्थाने

स्थापितानि

स्थितानि

वा

नैकानि

वस्तूनि।

"अस्मिन्

समुदाये

नैकाः

महिलाः

सन्ति।"

Synonyms

राज्यम्,

प्रान्तः,

क्षेत्रम्,

मण्डलम्,

चक्रम्,

देशः,

प्रदेशः,

निर्गः,

राष्ट्रम्,

ग्रामशतम्,

क्षत्रम्,

जनपदः

(Noun)

देशस्य

तद्भागः

यस्य

प्रजायाः

भाषा

तथा

आचारविचारपद्धतिः

भिन्ना

स्वतन्त्रा

अस्ति।

"अधुना

भारतदेशे

नवविंशराज्यानि

सन्ति।"

Tamil Tamil

சக்ரம்

:

வண்டிச்

சக்கரம்,

குயவனின்

திரிகை,

விஷ்ணுவின்

சக்ராயுதம்,

செக்கு,

கூட்டம்,

ராஜ்ஜியம்,

பிரதேசம்,

காலச்

சக்கரம்.

KridantaRupaMala Sanskrit

1

{@“डु

कृञ्

करणे”@}

2

‘हिंसाकरणयोः

श्नावौ

कृणोति

कृणुते

कृञः।

करोति

कुरुते

द्वे

द्वे

सम्पद्येते

पदे

क्रमात्।।’

3

इति

देवः।

अयं

घातुः

भ्वादिगणेऽपि

पठ्यते।

तेन

करति,

करते

इति

रूपद्वयमपि

साधु--इति

क्षीरस्वामी

मन्यते।

अत

एव,

कस्याञ्चिदुणादिवृत्तौ

‘करति,

कृणोति,

करोतीति

वा

कारुः’

इति

कारुशब्दव्युत्पादनं

कृतं

सङ्गच्छते।

पुरुषकारोऽप्यस्यानुकूलः।

अन्ये

तु

बहवः

भ्वादिपाठं

नाभ्युपगच्छन्ति।

अत

एव,

न्यासग्रन्थे

‘कः

करत्करति--’

4

इत्यत्र,

‘करतिरिति

छान्दसत्वात्

व्यत्ययेन

शप्।’

इति

प्रोक्तम्।

यदि

भ्वादिपाठोऽभिमतः

स्यात्,

तदा

शपो

व्यत्ययकल्पनमसङ्गतं

भवेत्।

अत

एव,

देवः

श्नुप्रत्यये,

उप्रत्यये

साधुत्वमभ्युपैति।

कारकः-रिका,

कारकः-रिका,

5

चिकीर्षकः-र्षिका,

6

चेक्रीयकः-यिका

कर्ता-र्त्री,

कारयिता-त्री,

चिकीर्षिता-त्री,

चेक्रीयिता-त्री

7

कुर्वन्,

8

उपकुर्वन्,

9

10

विकुर्वन्,

11

अनुकुर्वन्,

12

13

पराकुर्वन्-ती,

कारयन्-न्ती,

चिकीर्षन्-न्ती

14

करिष्यन्-न्ती-ती,

कारयिष्यन्-न्ती-ती,

चिकीर्षिष्यन्-न्ती-ती

कुर्वाणः,

15

इत्यनेन

सूचनादिषु

सप्तस्वर्थेषु

गम्यमानेषु

शानज्

विधीयते।

गन्धनम्

=

सूचनम्।

अवक्षेपणम्

=

भर्त्सनम्।

सेवनम्

=

भजनम्।

साहसिक्यम्

=

बलात्कारेण

प्रवर्तनम्।

प्रतियत्नः

=

गुणाधानम्।

प्रकथनम्

=

प्रकर्षेण

कथनम्।

उपयोगः

=

धर्मार्थं

विनियोगः।

‘दोषमुत्कुर्वाणः’

इत्यारभ्य,

‘शतं

प्रकुर्वाणः’

इत्यन्तानि

कमेणोदाहरणानि

बोध्यानि।

]

]

दोषम्

)

उत्कुर्वाणः,

16

उदाकुर्वाणः,

17

उपकुर्वाणः,

18

प्रकुर्वाणः,

19

20

उपस्कुर्वाणः,

21

प्रकुर्वाणः,

22

प्रकुर्वाणः,

23

इति

शानच्।

प्रसहनम्

=

क्षमा,

अभिभवश्च।

]

]

शत्रुम्

)

अधिकुर्वाणः,

24

इति

शानच्।

]

]

स्वरान्

)

25

विकुर्वाणः,

26

इति

शानच्।

]

]

सैन्धवः

)

विकुर्वाणः,

कारयमाणः,

चिकीर्षमाणः,

चेक्रीयमाणः,

27

संचेस्क्रीयमाणः,

28

करिष्यमाणः,

कारयिष्यमाणः,

चिकीर्षिष्यमाणः,

चेक्रीयिष्यमाणः

29

सुकृत्-

30

कर्मकृत्-

31

पापकृत्-मन्त्रकृत्-पुण्यकृत्,

32

शास्त्रकृत्-भाष्यकृत्-कृतौ-कृतः

--

--

33

कृतम्-कृतः-कृतवान्,

34

ओजसाकृतम्-सहसाकृतम्-अम्भसाकृतम्-तमसाकृतम्,

35

अञ्जसाकृतम्,

36

उपस्कृताः

37,

38

परिष्कृता

39,

40

उपस्कृतं

41,

उपस्कृतं

42,

कारितम्,

43

चिकीर्षितः,

चेक्रीयितः-तवान्,

44

करः,

45

क्षेमकरः,

46

किङ्करः-किङ्करा-किङ्करी-यत्करः-यत्करा-तत्करः-तत्करा-

47

तस्करः-तस्करा-बहुकरः-बहुकरा,

48

कुम्भकारः,

अन्धकारः,

49

सत्यङ्कारः,

50

अगदङ्कारः,

51

अस्तुङ्कारः,

52

शङ्करः

53

-शङ्करा-शङ्करी,

54

55

यशस्करः

56

यशस्करी

57

शोककरः-दवींकरः-

58

त्रासकरी,

ज्योतिष्करः-

क्रीडाकरः-श्राद्धकरः,

वचनकरः-कार्यकरः,

59

पारस्करः

60,

61

मस्करः

62,

63

दिवाकरः

64

-विभाकरः-

65

निशाकरः-

66

प्रभाकरः-

67

भास्करः

68

-कारकरः-कारस्करः

69,

अन्तकरः-अनन्तकरः-आदिकरः-नान्दीकरः-लिपिकरः-लिबिकरः-

बलिकरः-भक्तिकरः-कर्तृकरः-चित्रकरः-क्षेत्रकरः-

70

एककरः-

71

72

73

जङ्घाकरः-

74

बाहुकरः-

75

अहस्करः-

76

धनुष्करः-अरुष्करः,

77

कर्मकरः-कर्मकारः,

78

शब्दकारः-श्लोककारः-कलहकारः-गाधाकारः-

79

वैरकारः-चाटुकारः-सूत्रकारः-

मन्त्रकारः

पदकारः,

80

स्तम्बकरिः

81

शकृत्करिः

82,

स्तम्बकारः-शकृ-

त्कारः,

83

मेघङ्करः

84

-ऋतिङ्करः-भयङ्करः,

अभयङ्करः,

85

शिवङ्करः,

86

क्षेमङ्करः

87

प्रिय-

88

ङ्करः-मद्रङ्करः,

क्षेमकारः-प्रियकारः-मद्रकारः,

89

कडङ्करः,

90

91

मस्करी,

92

अकारी,

93

अपकारी-प्रियकारी-

94

अनपकारी-उपकारी,

95

राजकृत्वा,

96

राजकृत्वरी,

97

सहकृत्वा,

सहकृत्वरी,

98

विश्वकर्मा,

99

अलङ्करिष्णुः

100

निराकरिष्णुः,

101

चक्रिः,

102

कारकः-

103

कारिका,

कारः,

चिकीर्षुः,

चिकारयिषुः,

चेक्रियः

कर्तव्यम्,

कारयितव्यम्,

चिकीर्षितव्यम्,

चेक्रीयितव्यम्

करणीयम्,

कारणीयम्,

चिकीर्षणीयम्,

चेक्रीयणीयम्

104

105

कृत्यम्-

106

कार्यम्,

कार्यम्,

चिकीर्ष्यम्,

चेक्रीय्यम्

ईषत्करः-

107

दुष्करः-सुकरः,

108

ईषदाढ्यङ्करः

109

-दुराढ्यङ्करः-स्वाढ्यङ्करः

110

क्रियमाणः-संस्क्रियमाणः,

कार्यमाणः,

चिकीर्ष्यमाणः,

चेक्रीय्यमाणः

कारः-उपकारः-

111

अपकारः-

112

प्राकारः,

113

चक्रम्,

114

कृत्रिमम्-

115

असंस्कृत्रिमम्,

कारः,

चिकीर्षः,

चेक्रीयः

कर्तुम्-

116

व्याकर्तुम्,

117

--

118

कारयितुम्,

चिकीर्षितुम्,

चेक्रीयितुम्

कृतिः,

119

क्रिया,

कृत्या,

120

कारिः

121

-कारिका,

कारणा,

चिकीर्षा,

चिकारयिषा,

चेक्रीया

करणम्,

122

आढ्यङ्करणम्-सुभगङ्करणम्-स्थूलङ्करणम्-पलितङ्करणम्-

नग्नङ्करणम्-अन्धङ्करणम्-

123

अन्धङ्करणी,

प्रियङ्करणम्,

124

उष्णङ्करणम्-भद्रङ्करणम्,

कारणम्,

चिकीर्षणम्,

चेक्रीयणम्

125

स्वाढ्यङ्करणम्,

कृत्वा,

126

तिरस्कृत्वा-तिरःकृत्वा,

127

उपाजेकृत्वा-अन्वाजेकृत्वा,

128

साक्षात्कृत्वा,

129

उरसिकृत्वा,

मनसिकृत्वा,

130

मध्येकृत्वा-पदेकृत्वा-निवचने-

131

कृत्वा

132

नीचैःकृत्वा-उच्चैःकृत्वा,

133

तिर्यक्कृत्वा,

134

मुखतःकृत्वा,

135

नाना-

कृत्वा-विनाकृत्वा-द्विधाकृत्वा-द्वैधंकृत्वा-द्वेधाकृत्वा,

कारयित्वा,

चिकीर्षित्वा,

चेक्रीयित्वा

अुपकृत्य,

नीचैःकृत्य-उच्चैःकृत्य,

तिर्यक्कृत्य,

136

गलतःकृत्य,

नानाकृत्य-विनाकृत्य-द्विधाकृत्य-द्वैधंकृत्य-द्वेधाकृत्य,

137

कारिकाकृत्य,

138

ऊरी-

कृत्य-उररीकृत्य-शुक्लीकृत्य-वषट्कृत्य-पटपटाकृत्य,

139

खाट्कृत्य,

140

सत्कृत्य-

असत्कृत्य,

141

अलङ्कृत्य,

142

पुरस्कृत्य,

नमस्कृत्य

143

हस्तेकृत्य

144

-पाणौकृत्य,

145

146

प्राध्वंकृत्य,

147

जीविंकाकृत्य-उपनिषत्कृत्य,

तिरस्कृत्य-तिरःकृत्य,

उपाजे-

कृत्य-अन्वाजेकृत्य,

148

साक्षात्कृत्य,

उरसिकृत्य-मनसिकृत्य,

मध्येकृत्य-पदेकृत्य-विकार्य,

प्रचिकीर्ष्य,

प्रचेक्रीय्य

निवचनेकृत्य,

149

लवणङ्कृत्य,

150

151

भीतङ्कारं-

152

चोरङ्कारं

153,

154

स्वादुङ्कारं

155

156,

सम्पन्नङ्कारम्-लवणङ्कारम्,

157

अन्यथाकारं-एवङ्कारं-

158

कथङ्कारं-इत्थङ्कारं

159,

160

यथाकारं

161

162

तथाकारं

163,

164

अकृतकारं

165,

नीचैःकारं-

166

उच्चैःकारं,

तिर्यक्कारम्,

करतः-

167

कारम्,

मुखतःकारम्,

नानाकारं-विनाकारं-द्विधाकारं-द्वैधंकारं-द्वेधाकारम्

कारम्

२,

कृत्वा

२,

कारम्

२,

कारयित्वा

२,

चिकीर्षम्

२,

चिकीर्षित्वा

२,

चेक्रीयम्

चेक्रीयित्वा

168

उण्

प्रत्यये

रूपम्।

]

]

कारुः,

169

कतुः

प्रत्ययः।

]

]

क्रतुः,

170

इति

एणुः

प्रत्ययः।

करेणुः

=

इभी।

‘के

=

मस्तके

रेणुर्यस्य

करेणुः’

इति

व्युत्पत्त्याऽपि

साधयन्ति।

]

]

करेणुः,

171

इति

मनिनि

रूपम्।

क्रियते

यत्

फलार्थिभिस्तत्

कर्म।

]

]

कर्म।

प्रासङ्गिक्यः

01

(

२४६

)

02

(

८-तनादिः-१४७२-सक।

अनि।

उभ।

)

03

(

श्लो।

३१

)

04

(

८-३-५०

)

05

[

[

१।

‘अज्झनगमां

सनि’

(

६-४-१६

)

इति

दीर्घे,

‘इको

झल्’

(

१-२-९

)

इति

सनः

कित्त्वे,

‘ऋत

इद्

धातोः’

(

७-१-१००

)

इति

इत्त्वे

रपरत्वे,

‘सन्यङोः’

(

६-१-९

)

इति

द्वित्वादिकम्।

]

]

06

[

[

२।

‘रिङ्

शयग्लिङ्क्षु’

(

७-४-२८

)

इति

रिङादेशे,

द्वित्वे,

‘गुणो

यङ्लुकोः’

(

७-४-८२

)

इत्यभ्यासस्य

गुणे,

‘अकृत्सार्वधातुकयोः--’

(

७-४-२५

)

इति

दीर्घः।

]

]

07

[

[

३।

‘तनादिकृञ्भ्य

उः’

(

३-१-७९

)

इत्युप्रत्यये,

गुणे,

‘अत

उत्

सार्वधातुके’

(

६-४-११०

)

इत्युत्वे,

उप्रत्ययस्य

यणादेशः।

]

]

08

[

[

आ।

‘उपकुर्वन्तमत्यर्थं

प्रकुर्वाणोऽनुजीविवत्।।’

भ।

का।

८-१८।

]

]

09

(

चित्तं

)

10

[

[

४।

‘वेः

शब्दकर्मणः’

(

१-३-३४

)

इत्यत्र

‘शब्दकर्मणः’

इत्युक्तत्वादत्र

शानच्।

]

]

100

[

[

ड्।

‘निराकरिष्णवो

भानुं

दिवं

वर्तिष्णवोऽभितः।

अलङ्करिष्णवो

भान्तस्तडित्वन्तश्चरिष्णवः।।’

भ।

का।

७।

३।

]

]

101

[

[

९।

‘भाषायां

धाञ्कृ--’

(

वा।

३-२-१७१

)

इत्यनेन

किः,

किन्

वा

प्रत्ययः।

तस्य

लिडूवद्भावातिदेशाद्द्विर्वचनम्।

कर्तर्येष

प्रत्ययः।

चक्रिः

=

कर्ता।

]

]

102

[

[

१०।

‘तुमुन्ण्वुलौ

क्रियायां

क्रियार्थायाम्’

(

३-३-१०

)

इति

भविष्यति

कर्तरि

ण्वुल्।

]

]

103

[

[

E।

‘कारका

मित्रकार्याणि

सीतालाभाय

सोऽब्रवीत्।।’

भ।

का।

७।

२९।

]

]

104

[

पृष्ठम्०२४०+

२६

]

105

[

[

१।

‘विभाषा

कृवृषोः’

(

३-१-१२०

)

इति

क्यप्

वा

भवति।

पक्षे,

‘ऋहलोः--’

(

३-१-१२४

)

इति

ण्यत्।

क्यपि

तुक्।

]

]

106

[

[

आ।

‘धर्मकृत्यरतां

नित्यम्

अवृष्यफलभोजनाम्।’

भ।

का।

६-६२।

]

]

107

[

[

B।

‘अरण्ययाने

सुकरे

पिता

मां

प्रायुङ्क्त

राज्ये

बत

दुष्करे

त्वाम्।’

भ।

का।

३।

५१।

]

]

108

[

[

२।

‘कर्तृकर्मणोश्च

भूकृञोः’

(

३-३-१२५

)

इति

खल्।

‘कर्तृकर्मणोश्च्व्यर्थयोरिति

वक्तव्यम्’

(

वा।

३-३-१२७

)

इति

वार्तिकात्

च्व्यर्थे।

‘ईषन्मालङ्करं

पुष्पं

सुपिण्डङ्कर

ओदनः।

दुस्सेनानिङ्करो

भीरुः,

खित्त्वाद्ध्रस्वमुमागमौ।।’

इति

प्रक्रियासर्वस्वे।

]

]

109

[

[

C।

‘ईषदाढ्यङ्करोऽप्येष

परत्राशुभक्रियः।’

भ।

का।

७-८४।

]

]

11

[

[

५।

‘अनुपराभ्यां

कृञः’

(

१-३-७९

)

इति

शतृप्रत्ययः।

]

]

110

[

[

३।

यकि,

‘रिङ्

शयग्लिङ्क्षु’

(

७-४-२८

)

इति

रिङादेशः।

‘रीङि

प्रकृते

रिङादेश-

विधानसामर्थ्यात्

‘अकृत्सार्वधातुकयोः--’

(

७-४-२५

)

इति

दीर्घो

न।’

इति

सिद्धान्तकौमुदी।

]

]

111

[

[

ड्।

‘अपकारे

कृतेऽप्यज्ञो

विजिगीषुर्न

वा

भवान्।।’

भ।

का।

५-९।

]

]

112

[

[

४।

‘उपसर्गस्य

घञ्यमनुष्ये

बहुलम्’

(

६-३-१२२

)

इति

उपसर्गस्य

दीर्घः।

प्रकियते

इति

प्राकारः

=

सालः।

कर्मणि

घञ्।

]

]

113

[

[

५।

‘घञ्र्थे

कविधानम्--’

(

वा।

३-३-१९

)

इति

वार्तिकात्

घञर्थे

कः

प्रत्ययः।

‘द्वित्वप्रकरणे

के

कृञादीनामिति

वक्तव्यम्’

(

वा।

६-१-१२

)

इति

द्वित्वम्।

यण्।

]

]

114

[

[

६।

‘ड्वितः

क्त्रिः’

(

३-३-८८

)

इति

भावे

क्त्रिः।

‘क्त्रेर्मम्नित्यम्’

(

४-४-२०

)

इति

सूत्रेण,

‘निर्वृत्ते--’

(

४-४-१९

)

इत्यस्मिन्नर्थे

मप्प्रत्ययः।

‘नित्यम्’

इत्युक्तेः

मप्प्रत्ययान्त

एव

प्रयोज्यः।

]

]

115

[

[

E।

‘असंस्कृत्रिमसंख्यानौ

अनुप्त्रिमफलाशिनौ।’

भ।

का।

४-३७।

]

]

116

[

[

F।

‘प्रन्थानधीत्य

व्याकर्तुमिति

दुर्मेधसोऽप्यलम्।।’

शिशुपालवधे

२-२६।

]

]

117

[

पृष्ठम्०२४१+

२९

]

118

[

[

आ।

‘ऐहिष्ट

तं

कारयितुं

कृतात्मा

क्रतुं

नृपः

पुत्रफलं

मुनीन्द्रम्।’

भ।

का।

१-११।

]

]

119

[

[

१।

‘कृञः

च’

(

३-३-१००

)

इति

स्त्रियां

भावादौ

शप्रत्यये,

रिङादेशे

क्रिया

इति

सिद्ध्यति।

सूत्रे

चकारात्

क्यपि

तुकि,

कृत्या

इत्यपि

भवति।

]

]

12

[

पृष्ठम्०२३५+

२९

]

120

[

[

२।

‘विभाषाऽऽख्यानपरिप्रश्नयोरिञ्

च’

(

३-३-११०

)

इति

इञ्

प्रत्यये

कारिः

इति

भवति।

चकारात्

ण्वुलि

कारिका

इति

रूपमपि

भवति।

]

]

121

[

[

B।

‘यां

कारिं

राजपुत्रोऽयमनुतिष्ठति

तां

क्रियाम्।’

भ।

का।

७-७५।

]

]

122

[

[

३।

‘आढ्यसुभगस्थूलपलितनग्नान्धप्रियेषु

च्व्यर्थेष्वच्वौ

कृञः

करणे

ख्युन्’

(

३-२-५६

)

इति

ख्युन्

प्रत्ययः।

खित्त्वान्मुम्।

एवं

प्रियङ्करणमिति

पर्यन्तम्।

]

]

123

[

[

C।

‘पुराऽयमैति

श्रुतसम्भवस्ते

क्रुधं

धियोऽन्धङ्करणीं

दधानः।।’

वा।

वि।

३-३०।

]

]

124

[

[

४।

‘उष्णभद्रयोः

करणे’

(

वा।

६-३-७०

)

इति

ल्युडन्ते

पदे

परतः,

मुम्।

]

]

125

[

[

५।

‘भयाढ्यादिषु

तदन्तग्रहणम्’

(

भाष्यम्

१-१-७२

)

इति

वचनात्

तदन्तविधिः।

]

]

126

[

[

६।

‘विभाषा

कृञि’

(

१-४-७२

)

इति

गतिसंज्ञाविकल्पः।

यदा

गतिसंज्ञा,

तदानीं

‘तिरसोऽन्यतरस्याम्’

(

८-३-४२

)

इति

विसर्जनीयस्य

सत्वविकल्पः।

यदा

गतिसंज्ञा

न,

तदानीं

विसर्जनीयः,

समासोऽपि

न।

एवं

ल्यप्यपि।

]

]

127

[

[

७।

‘उपाजेऽन्बाजे’

(

१-४-७३

)

इति

गतिसंज्ञायां

समासविकल्पः।

यदा

समासः,

तदानीं

ल्यवपि।

]

]

128

[

[

८।

‘साक्षात्प्रभृतीनि

च’

(

१-४-७४

)

इति

गतिसंज्ञा।

‘साक्षात्प्रभृतिषु

च्व्यर्थवचनम्’

(

वा।

१-४-७४

)

इति

वचनात्

च्व्यर्थे

एव

गतिसंज्ञा।

समासे

तु

ल्यप्।

]

]

129

[

[

९।

‘अनत्याधान

उरसिमनसी’

(

१-४-७५

)

इति

गतिसंज्ञायां

समासविकल्पः।

एवं

ल्यप्यपि।

अत्याधानम्

=

उपश्लेषणम्।

तदभावोऽनत्याधानम्।

]

]

13

[

[

आ।

‘ता

हनूमान्

पराकुर्वन्

अगमत्

पुष्पकं

प्रति।

विमानं

मन्दरस्याद्रेरनुकुर्वदिव

श्रियम्।।’

भ।

का।

८-५०।

]

]

130

[

[

१०।

‘मध्ये

पदे

निवचने

च’

(

१-४-७६

)

इति

गतिसंज्ञायां

समासविकल्पः।

अत्रापि

चकारात्

‘अनत्याधाने’

(

१-४-७६

)

इति

गतिसंज्ञायां

समासविकल्पः।

अत्रापि

चकारात्

‘अनत्याधाने’

इत्यनुवर्तते।

निवचनम्

=

वचनाभावः।

निवचने-

कृत्वा

=

वाचं

नियम्येत्यर्थः।

]

]

131

[

पृष्ठम्०२४२+

३३

]

132

[

[

१।

‘अव्ययेऽयथाभिप्रेताख्याने

कृञः

क्त्वाणमुलौ’

(

३-४-५९

)

इति

क्त्वाणमुलौ।

‘तृतीयाप्रभृतीन्यन्यतरस्याम्’

(

२-२-२१

)

इति

समासविकल्पः।

ततश्च

ल्यबपि।

अयथाभिप्रेताख्यानं

नाम

=

अप्रियस्योच्चैः,

प्रियस्य

नीचैः

कथनम्।

]

]

133

[

[

२।

‘तिर्यच्यपवर्गे’

(

३-४-६०

)

इति

कृञः

क्त्वाणमुलौ।

अपवर्गः

=

समाप्तिः।

ल्यबप्येवम्।

]

]

134

[

[

३।

‘स्वाङ्गे

तस्प्रत्यये

कृभ्वोः’

(

३-४-६१

)

इति

कृञः

क्त्वाणमुलौ,

ल्यबपि।

सूत्रे

यथासंख्यं

नेष्यते।

]

]

135

[

[

४।

‘नाधार्थप्रत्यये

च्व्यर्थे’

(

३-४-६२

)

इति

कृञः

क्त्वाणमुलौ,

ल्यबपि।

धार्थत्वेन

‘द्विञ्योश्च-’

(

५-३-४५

)

इति

धमुञः,

‘एधाच्च’

(

५-३-४६

)

इति

एधाचश्च

ग्रहणम्।

]

]

136

[

[

आ।

‘सा

माला

करतःकारं

मुखतोभावमागता।

तां

पत्युर्गलतःकृत्य

पार्श्वतोभूय

स्थिता।।’

इति

प्रक्रियासर्वस्वे।

]

]

137

[

[

५।

‘कारिकाशब्दस्योपसंख्यानम्--’

(

वा।

१-४-६०

)

इति

गतिसंज्ञायां

समासे

ल्पप्।

]

]

138

[

[

६।

‘ऊर्व्यादिच्विडाचश्च’

(

१-४-६१

)

इति,

ऊरी

उररी

इत्यादीनां

गतिसंज्ञायां,

‘कुगतिप्रादयः’

(

२-२-१८

)

इति

समासे,

ल्यप्।

तुक्।

ऊरी

उररी

शब्दौ,

अङ्गीकरणे,

विस्तारे

वर्तेते।

शुक्लीकृत्येत्येतत्

च्विप्रत्ययान्तस्य,

पटपटा-

कृत्येत्येतत्

डाजन्तस्य

चोदाहरणम्।

‘डाचि

बहुलं

द्वे

भवतः--’

(

वा।

८-१-१२

)

इति

डाजन्ते

द्वित्वम्।

]

]

139

[

[

७।

‘अनुकरणं

चानितिपरम्’

(

१-४-६२

)

इति

गतिसंज्ञायां

समासे

ल्यपि

रूपम्।

]

]

14

[

[

१।

‘ऋद्धनोः

स्ये’

(

७-२-७०

)

इतीडागमः

स्यप्रत्ययस्य।

]

]

140

[

[

८।

‘आदरानादरयोः

सदसती’

(

१-४-६३

)

इति

गतिसंज्ञायां

समासे

ल्यपि

रूपम्।

प्रीत्यतिशयः

=

आदरः।

परिभवः,

औदासीन्यं

वा

अनादरः।

]

]

141

[

[

९।

अनेकार्थकस्यालंशब्दस्य

‘भूषणेऽलम्’

(

१-४-६४

)

इति

भूषणेऽर्थे

गतिसंज्ञायां

समासे

ल्यप्।

]

]

142

[

[

१०।

‘पुरोऽव्ययम्’

(

१-४-६७

)

इति

गतिसंज्ञायां,

‘नमस्पुरसोर्गत्योः’

(

८-३-४०

)

इति

विसर्जनीयस्य

सत्वे

रूपम्।

]

]

143

[

[

११।

‘नित्यं

हस्ते

पाणावुपयमने’

(

१-४-७७

)

इति

नित्यं

गतिसंज्ञायां

समासे

ल्यप्।

उपयमनम्

=

दारकर्म।

]

]

144

[

[

B।

‘श्रियमाशासते

लोलां

तां

हस्तेकृत्य

मा

श्वसीः।।’

भ।

का।

५-१६।

]

]

145

[

पृष्ठम्०२४३+

२९

]

146

[

[

१।

‘प्राध्वं

बन्धने’

(

१-४-७८

)

इति

नित्यं

गतिसंज्ञायां

समासे

ल्यप्।

प्राध्वंकृत्य

=

बन्धनेनाकूलं

कृत्वेत्यर्थः।

]

]

147

[

[

२।

‘जीविकोपनिषदावौपम्ये’

(

१-४-७९

)

इति

नित्यगतिसंज्ञायां

समासे

ल्यप्।

]

]

148

[

[

आ।

‘साक्षात्कृत्याभिमन्येऽहं

त्वां

हरन्तीं

श्रियं

श्रियः।।’

भ।

का।

५-७१।

]

]

149

[

[

३।

साक्षात्प्रभृतिषु

(

१-४-७४

)

लवणशब्दस्य

गतिसंज्ञासन्नियोगेन

मान्तत्वं

निपात्यते,

तेन

लवणंकृत्येति

भवति।

]

]

15

(

[

[

२।

‘गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु

कृञः’

(

१-३-३२

)

150

[

[

४।

‘कर्मण्याकोशे

कृञः

खमुञ्’

(

३-४-२५

)

इति

खमुञ्

खित्त्वात्

पूर्वपदस्य

मुम्।

]

]

151

[

[

B।

‘तं

भीतङ्कारमाक्रुश्य

रावणः

प्रत्यभाषत।’

भ।

का।

५-३९।

]

]

152

[

[

C।

‘भुजविटपमदेन

व्यर्थमन्धम्भविष्णुः

धिगपसरसि

चोरङ्कारमाक्रुश्यमानः।

त्वदुरसि

विदधातु

स्वामपस्कारकेलिं

कुटिलकरजकोटिकूरकर्मा

जटायुः।।’

अनर्घराघवे

५।

११।

]

]

153

(

आक्रोशति

)

154

[

[

५।

‘स्वादुमि

णमुल्’

(

३-४-२६

)

इति

णमुल्।

‘स्वादुमि’

इति

स्वादुपर्या-

याणामपि

प्रहणम्

\n\n

तेन

लवणङ्कारं,

सम्पन्नङ्कारम्

इत्यपि

सिध्यति।

उपपदस्य

मान्तत्वं

निपातनात्।

]

]

155

[

[

ड्।

‘स्वादुङ्कारं

कालखण्डोपदंशं

क्रोष्टा

डिम्भं

व्यष्वणत्

व्यस्वनच्च।।’

शिशुपालवधे-१८-७७।

]

]

156

(

भुङ्क्ते

)

157

[

[

६।

‘अन्यथैवंकथमित्थंसु

सिद्धाप्रयोगश्चेत्’

(

३-४-२७

)

इति

णमुल्।

अन्यथा

भुङ्क्ते

इत्यर्थः।

]

]

158

[

[

E।

‘अकृत्वा

हेलया

पादम्

उच्चैर्मूर्धसु

विद्विषाम्।

कथङ्कारमनालम्बा

कीर्तिर्द्यामधिरोहति।।’

शिशुपालवधे

२-५२।

]

]

159

(

भुङ्क्ते

)

16

(

श्येनो

वर्तिकाम्

)

160

[

[

७।

‘यथातथयोरसूयाप्रतिवचने’

(

३-४-२८

)

इति

णमुल्।

]

]

161

[

[

F।

‘किं

त्वमेवं

ब्रवीषीति

पृष्टेऽन्यो

वक्त्यमर्षतः।

यथाकारमहं

जाने

तथाकारं

वदाम्यहम्।।’

इति

प्रक्रियासर्वस्वे।

]

]

162

(

अहं

भोक्ष्ये

)

163

(

भोक्ष्ये,

किं

तवानेन?

)

164

[

[

८।

‘समूलाकृतजीवेषु

हन्कृञ्ग्रहः’

(

३-४-३६

)

इति

णमुल्।

‘कषादिषु

यथावि-

ध्यनुप्रयोगः’

(

३-४-४६

)

इत्यनुप्रयोगः।

]

]

165

(

करोति

)

166

[

[

ङ्।

‘समूलकाषं

चकष्

रुदन्तो

रामान्तिकं

बृंहितमन्युवेगाः।

आवेदयन्तः

क्षितिपालमुच्चैःकारं

मृतं

रामवियोगशोकात्।।’

भ।

का।

३-४९।

]

]

167

[

पृष्ठम्०२४४+

२७

]

168

[

[

१।

करोतीति

कारुः

=

शिल्पी।

औणादिके

[

द।

उ।

१-८६

]

169

[

[

२।

क्रियतेऽसौ

धर्मार्थिभिरिति

क्रतुः

=

यज्ञः।

औणादिकः

[

द।

उ।

१-१३०

]

17

(

हरिम्

)

170

[

[

३।

‘कृहृभ्यामेणुः’

[

द।

उ।

१-१३३

]

171

[

[

४।

‘मनिन्’

[

द।

उ।

६-७३

]

18

(

परदारान्

)

19

(

एधो

दकस्य

)

20

[

[

३।

‘उपात्

प्रतियत्नवैकृतवाक्याध्याहारेषु

च’

(

६-१-१३९

)

इति

सुट्।

‘कृञः

प्रति-

यन्ते’

(

२-३-५३

)

इत्यनेन

‘एधोदकस्य’

इत्यत्र

षष्ठी।

]

]

21

(

गाधाः

)

22

(

शतं

)

23

(

[

[

४।

‘अधेः

प्रसहने’

(

१-३-३३

)

24

(

[

[

५।

‘वेः

शब्दकर्मणः’

(

१-३-३४

)

25

[

[

B।

‘योऽपचके

बनात्

सीताम्

अधिचके

यं

हरिः।

विकुर्वाणः

स्वरानद्य

बलं

तस्य

निहन्म्यहम्।।’

भ।

का।

८-२०।

]

]

26

(

[

[

६।

‘अकर्मकाच्च’

(

१-३-३५

)

27

[

[

७।

‘संपरिभ्यां

करोतौ

भूषणे’

(

६-१-१३७

)

इति

सुट्।

‘सुट्

कात्

पूर्वः’

(

६-१-१३५

)

इति

कात्

पूर्वः

सुट्।

]

]

28

[

[

C।

‘करिष्यमाणं

विज्ञेयं

कार्यं

किं

नु

कृतं

परैः।’

भ।

का।

५-९।

]

]

29

[

[

ड्।

‘सुकृतं

प्रियकारी

त्वं

कं

रहस्युपतिष्ठसे।

पुण्यकृच्चाटुकारस्ते

किङ्करः

सुरतेषु

कः।।’

भ।

का।

५।

६८।

]

]

30

[

[

८।

‘सुकर्मपापमन्त्रपुण्येषु

कृञः’

(

३-२-८९

)

इति

स्वादिषु

भूते

कर्तरि

क्विप्।

तुक्।

]

]

31

[

[

E।

‘पापकृत्

सुकृतां

मध्ये

राज्ञः

पुण्यकृतः

सुतः।

मामपापं

दुराचार!

किं

निहत्याभिधास्यसि।।’

भ।

का।

६-१२७।

]

]

32

[

[

९।

‘सुकर्म--’

(

३-२-८९

)

इति

सूत्रे

उपपदनियमाभावात्,

‘क्विप्

च’

(

३-२-७६

)

इति

क्विपि

‘शास्त्रकृत्’

इत्यादेस्सिद्धिः।

]

]

33

[

पृष्ठम्०२३६+

२९

]

34

[

[

१।

‘ओजस्सहोऽम्भस्तमसः

तृतीयायाः’

(

६-३-३

)

इति

तृतीयायाः

अलुक्

भवति।

]

]

35

[

[

२।

‘अञ्जस

उपसंख्यानम्’

(

वा।

६-३-३

)

इति

तृतीयाया

अलुक्।

]

]

36

[

[

३।

‘समवाये

च’

(

६-१-१३८

)

इति

सुट्।

उपस्कृताः

=

सङ्घीभूताः

इत्यर्थः।

]

]

37

(

ब्राह्मणाः

)

38

[

[

४।

सुटः,

‘परिनिविभ्यः

सेवसितसयसिवुसहसुट्स्तुस्वञ्जाम्’

(

८-३-७०

)

इति

षत्वम्।

]

]

39

(

कन्या

)

40

[

[

५।

विकृतं

भुङ्क्ते,

वाक्याध्याहारेण

ब्रवीति,

इति

क्रमेणार्थः।

‘उपात्

प्रतियत्न-

वैकृतवाक्याध्याहारेषु

च’

(

६-१-१३९

)

इति

सुट्।

]

]

41

(

भुङ्क्ते

)

42

(

ब्रूते

)

43

[

[

आ।

‘चिकीर्षिते

पूर्वतरं

तस्मिन्

क्षेमङ्करेऽर्थे

मुहुरीर्यमाणः।’

भ।

का।

१२-६।

]

]

44

[

[

६।

‘शिवशमरिष्टस्य

करे’

(

४-४-१४३

),

‘कर्मणि

घटोऽठच्’

(

५-२-३५

)

इति

निर्देशाभ्यां,

पचादेः

(

३-१-१३४

)

आकृतिगणत्वं

बोध्यते।

तेन

सर्वेभ्यो

धातुभ्योऽच्

प्रत्ययो

भवति।

]

]

45

[

[

७।

पचाद्यचि

(

३-१-१३४

)

गङ्गाधरभूधरादिवत्

षष्ठीसमासे

साधुः।

अत

एव,

‘अल्पारम्भः

क्षेमकरः’

इति

प्रयोग

उपपद्यते।

]

]

46

[

[

८।

‘किंयत्तद्बहुषु

कृञोऽज्विधानम्’

(

वा।

३-२-२१

)

इति

अच्।

‘दिवा-

विभा--’

(

३-२-२१

)

इति

प्राप्तस्य

टप्रत्ययस्यापवादः।

तेन

स्त्रियां

टाप्।

किङ्करी

इति

प्रयोगस्तु

पुंयोगे

बोध्यः।

]

]

47

[

[

९।

‘तद्बृहतोः

करपत्योः

चोरदेवतयोः

सुट्

तलोपश्च’

(

गणसूत्रम्

६-१-१५७

)

इत्यनेन

सुट्

तलोपश्च

चोरे

वाच्ये।

अन्यत्र

तत्कर

इत्येव।

बहुप्रवृत्तिकृत्

बहुकरः।

बहुशब्दः

वैपुल्यवाची,

तु

संख्यावाची,

अत्रैव

सूत्रे

(

३-२-२१

)

संख्याग्रहणात्।

]

]

48

[

[

१०।

‘कर्मण्यण्’

(

३-२-१

)

इत्यण्।

]

]

49

[

[

११।

‘कर्मण्यण्’

(

३-२-१

)

इत्यणि,

‘कारे

सत्यागदस्य’

(

६-३-७०

)

इति

पूर्वपदस्य

मुम्।

अगदङ्कारः

=

चिकित्सकः।

]

]

50

[

[

B।

‘अगदङ्कारमादध्वं

प्रज्ञामृतनुतमम्।।’

यादवाभ्युदये--२२-२२।

]

]

51

[

[

१२।

कर्मण्यणि

‘अस्तोश्च’

(

वा।

६-३-७०

)

इति

मुम्।

]

]

52

[

[

१३।

‘शमि

धातोः

संज्ञायाम्’

(

३-२-१४

)

इति

अच्।

स्त्रियां

टाप्।

‘शङ्करा’

नाम

परिव्राजिका।

पुंयोगे

ङीषि

‘शङ्करी’

इत्यपि

साधु।

]

]

53

[

[

C।

‘बलिनाबमुमद्रीन्द्रं

युवां

स्तम्बेरमाविव।

आचक्षाथामिथः

कस्मात्

शङ्करेणापि

दुर्गमम्।।’

भ।

का।

६-९२।

]

]

54

[

पृष्ठम्०२३७+

३१

]

55

[

[

१।

‘कृञो

हेतुताच्छोल्यानुलोम्येषु’

(

३-२-२०

)

इति

टप्रत्ययः।

टित्त्वात्

स्त्रियां

ङीप्।

‘अतः

कृकमि--’

(

८-३-४६

)

इति

विसर्गस्य

सत्वम्।

‘हेतौ

यशस्करी

विद्या-

शीले

क्रीडाकरो

हरिः।

आनुलोम्ये

कार्यकरः

सचिवो

भूपतेरिति।।’

इति

प्रक्रियासर्वस्वे।

आनुलोम्यम्

=

आराध्यचित्तानुवर्तनम्।

]

]

56

[

[

आ।

‘अस्यन्

उरुस्करान्

बाणान्

ज्योतिष्करसमद्युतिः।

यशस्करो

यशस्कामं

कर्पि

बाणैरताडयत्।।’

भ।

का।

९।

६५।

]

]

57

(

विद्या

)

58

[

[

B।

‘स्थितां

क्षितौ

शान्तशिखाप्रतानां

तारामिव

त्रासकरीं

जनस्य।।’

भ-का-१२।

३।

]

]

59

[

[

२।

‘पारस्करप्रभृतीनि

संज्ञायाम्’

(

६-१-१५७

)

इति

सुट्।

पारस्करः

=

देश-

विशेषः।

]

]

60

(

देशः

)

61

[

[

३।

मकरशब्दोऽव्युत्पन्नं

प्रातिपदिकम्।

वेणौ

वाच्ये

‘मस्करमस्करिणौ

वेणु-

परिव्राजकयोः’

(

६-१-१५४

)

इति

सुट्

निपात्यते।

केचित्तु--माङ्युपपदे

करोतेः

करणेऽच

प्रत्ययं

निपातयन्ति।

माङो

ह्रस्वत्वं

सुट्

\n\n

मा

क्रियते--येन

प्रतिषिध्यते

मस्करो

वेणुः।

--इति

काशिका।

]

]

62

(

वेणुः

)

63

[

[

४।

‘दिवाविभानिशाप्रभाभास्कारान्तानन्तादिबहुनान्दीकिंलिपिलिबिबलिभक्तिकर्तृचित्र-

क्षेत्रसंख्याजङ्घाबाह्वहर्यत्तद्धनुररुःषु’

(

३-२-२१

)

इति

टः

प्रत्ययः।

‘दिवाकरः’

इत्यारभ्य,

‘अरुष्कर’

इति

यावदेवं

ज्ञेयम्।

दिवा

=

दिवसे

प्राणिनः

चेष्टायुक्तान्

करोतीति

दिवाकरः।

]

]

64

[

[

C।

‘अहमन्तकरो

नूनं

ध्वान्तस्येव

दिवाकरः।

तव

राक्षस।

रामस्य

नेयः

कर्मकरोपमः।।’

भ।

का।

५।

९९।

]

]

65

[

[

ड्।

‘भुजगेशि

निशाकराभिरामे

द्विषतां

शोककरे

तदाऽवतीर्णे।।’

वा।

वि।

२।

६७।

]

]

66

[

[

E।

‘कृशानुरपधूमत्वात्

प्रसन्नत्वात्

प्रभाकरः।

रक्षोविप्रकृतावास्तामपविद्धशुचाविव।।’

रघुवंशे-१०-७४।

]

]

67

[

[

५।

‘कस्कादिषु

च’

(

८-३-४८

)

इति

सूत्रे

गणपाठात्

सत्वम्।

]

]

68

[

[

F।

‘सलिलार्दवराहदेहनीलो

विदधद्भास्करमर्थशून्यसंज्ञम्।

प्रचलायतलोचनारविन्दं

विदधे

तद्बलमन्धमन्धकारः।।’

शिशुपालधघे

२०-३३।

]

]

69

(

वृक्षः

)

70

[

[

६।

‘दिवाविभा--’

(

३-२-२१

)

इति

सूत्रे

संख्याशब्देन

संख्यावाचिनाम्

एकद्वित्रा-

दीनां

ग्रहणम्।

]

]

71

[

द्विकरः-त्रिकरः-

]

72

[

पृष्ठम्०२३८+

२९

]

73

[

[

१।

‘जङ्घाकरः’

इत्यत्र

जङ्घाशब्देन

लक्षणया

तत्साध्यवेगो

लक्ष्यते।

]

]

74

[

[

२।

‘बाहुकरः’

इत्यत्र

बाहुशब्देन

बाहुसाध्या

गतिः,

प्रवृत्तिर्वा

बोध्यते।

]

]

75

[

[

३।

‘कस्कादिषु

च’

(

८-३-४८

)

इति

सूत्रे

गणपाठात्

सत्वम्।

तेन

जिह्वामूलीयो

भवति।

]

]

76

[

[

४।

‘धनुष्करः

अरुष्करः’

इत्यत्र

‘नित्यं

समासेऽनुत्तरपदस्थस्य’

(

८-३-४५

)

इति

षत्वम्।

]

]

77

[

[

५।

‘कर्मणि

मृतौ’

(

३-२-२२

)

इति

टः।

मृतिं

यः

सेवते

कर्मकरः

\n\n

अन्यत्र

कर्मकारः।

]

]

78

[

[

६।

‘न

शब्दश्लोककलहगाधावैरचाटुसूत्रमन्त्रपदेषु’

(

३-२-२३

)

इति

हेत्वादिषु

प्राप्तस्य

टप्रत्ययस्य

निषेधात्

औत्सर्गिकः

अण्।

एवं

‘पदकार’

इति

पर्यन्तं

ज्ञेयम्।

]

]

79

[

[

आ।

‘यो

वैरकारः

स्वयमेव

गोष्वभूत्

तृणेढि

नो

स्म

शकृत्करीनपि।

नासीदकालेऽप्यफलेग्रहिर्द्रुमस्तदर्तवः

कर्मकरा

इवाभवन्।।’

वा।

वि।

२-६८।

]

]

80

[

[

७।

‘स्तम्बशकृतोरिन्’

(

३-२-२४

)

इति

इन्

प्रत्ययः।

‘व्रीहिवत्सयोरिति

वक्तव्यम्’

(

वा।

३-२-२४

)

इति

वार्तिकात्

स्तम्बकरिः

व्रीहिः--शकृत्करिः

वत्सः।

अन्यत्र

स्तम्बकारः

शकृत्कारः

इति।

]

]

81

(

व्रीहिः

)

82

(

वत्सः

)

83

[

[

८।

‘मेघर्तिभयेषु

कृञः’

(

३-२-४३

)

इति

खच्।

खित्त्वात्

‘अरुर्द्विषदजन्तस्य--’

(

६-३-६७

)

इति

पूर्वपदस्य

मुम्।

‘भयाढ्यादिषु

तदन्तविधिः’

(

भाष्यम्--

(

१-१-७२

)

इति

भाष्यात्

‘अभयङ्करः’

इत्यपि

साधुः।

]

]

84

[

[

B।

‘मेघङ्करमिवायान्तमृतुं

रामं

क्लमान्वितः।

दृष्ट्वा

मेने

सुग्रीवो

वालिभानुं

भयङ्करम्।।’

भ।

का।

६।

१०४।

]

]

85

[

[

९।

‘शिव

एको

घ्येयः

शिवङ्करः’

--इत्याथर्वणोपनिषदि

श्रूयते।

छान्दसत्वात्

बहुलग्रहणेन

खचि

रूपनिष्पत्तिरिति

पदमञ्जरी।

‘क्षेमङ्करोऽरिष्टतातिः

शिव-

तातिः

शिवङ्करः।’

इत्यभिधानरत्नमाला

(

२-१८५

)।

]

]

86

[

[

१०।

‘क्षेमप्रियमद्रेऽण्

च’

(

३-२-४४

)

इति

खजणौ।

]

]

87

[

[

C।

‘महाकुलीन

ऐक्ष्वाके

वंशे

दाशरथिर्मम।

षितुः

प्रियङ्करो

भर्ता

क्षेमकारस्तपस्विनाम्।।

निहन्ता

वैरकाराणां

सतां

बहुकरः

सदा।

पारश्वधिकरामस्य

शक्तेरन्तकरो

रणे।।’

भ।

का।

५-७७-७८।

]

]

88

[

पृष्ठम्०२३९+

२८

]

89

[

[

१।

‘कडङ्करदक्षिणाच्छ

च’

(

५-१-६९

)

इति

सूत्रे

निपातनात्

मुम्।

]

]

90

[

[

आ।

‘कटङ्करीयरोधो

हि

कलमोत्सेधकारणम्।।’

यादवाभ्युदये-२२-९।

]

]

91

[

[

२।

माङि

उपपदे

करोतेस्ताच्छील्ये

इनिर्निपात्यते।

माङो

ह्रस्वत्वं

सुट्

च।

माकरणशीलो

मस्करी।

कर्मापवादित्वात्

परिव्राजक

उच्यते।

त्वेवमाह--

‘मा

कुरुत

कर्माणि,

शान्तिर्वः

श्रेयसी’

इति

‘मस्करमस्करिणौ

वेणु-

परिव्राजकयोः’

(

६-१-१५४

)

इत्यत्र

काशिका।

]

]

92

[

[

३।

ग्रह्यादि

(

३-१-१३४

)

गणे

पाठात्

अताच्छीलिको

णिनिः

नञ्युपपदे।

]

]

93

[

[

४।

‘सुप्यजातौ

णिनिस्ताच्छील्ये’

(

३-२-७८

)

इति

ताच्छीलिको

णिनिः।

एव-

मुपकारी

इति

पर्यन्तम्।

]

]

94

[

[

B।

‘पीडयन्ति

जनं

धाराः

पतन्त्योऽनपकारिणम्।।’

भ।

का।

७।

९।

]

]

95

[

[

५।

‘राजनि

युधिकृञः’

(

३-२-९५

)

इति

भूते

क्वनिप्।

राजानं

कृतवान्

राजकृत्वा।

तुक्।

‘प्रागसत्कल्पं,

स्वशक्त्या

नृपं

कृतवान्

इत्यर्थः’

इति

प्रक्रियासर्वस्वे।

]

]

96

[

[

C।

‘बुद्धिपूर्वं

ध्रुवन्

त्वा

राजकृत्वा

पिता

खलम्।’

भ।

का।

६।

१३०।

]

]

97

[

[

६।

‘सहेच’

(

३-२-९६

)

इति

क्वनिपि

तुक्।

सहकृत्वा

=

सहकारी।

स्त्रियां

‘वनो

च’

(

४-१-७

)

इति

ङीपि

रेफादेशे

सहकृत्वरी

इति

रूपम्।

]

]

98

[

[

७।

‘अन्येभ्योऽपि

दृश्यन्ते’

(

३-२-७५

)

इति

मनिन्प्रत्यये,

‘नेड्

वशि

कृति’

(

७-२-८

)

इति

इण्णिषेधे

रूपम्।

विश्वं

कर्म

अस्मात्,

अस्य

वा

इति

विश्वकर्मा

=

देवशिल्पिः।

]

]

99

[

[

८।

‘अलङ्कृञ्निराकृञ्--’

(

३-२-१३६

)

इत्यादिना

ताच्छीलिक

इष्णुच्

प्रत्ययः।

]

]