Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

चक्रक (cakraka)

 
Shabda Sagara English

चक्रक

Masculine.

(

-कः

)

A

logical

form

or

proposition,

arguing

in

a

circle.

Etymology

कन्

implying

resemblance,

added

to

the

last.

Yates English

चक्रक

(

कः

)

1.

Masculine.

Arguing

in

a

circle.

Spoken Sanskrit English

चक्रक

-

cakraka

-

Adjective

-

resembling

a

wheel

or

circle

चक्रक

-

cakraka

-

Adjective

-

circular

चक्रक

-

cakraka

-

Masculine

-

ring

on

an

umbrella

चक्रक

-

cakraka

-

Masculine

-

horse

gram

[

Dolichos

biflorus

-

Bot.

]

चक्रक

-

cakraka

-

Masculine

-

kind

of

serpent

चक्रक

-

cakraka

-

Neuter

-

crooked

or

fraudulent

device

चक्रक

-

cakraka

-

Neuter

-

particular

way

of

fighting

चक्रक

-

cakraka

-

Neuter

-

arguing

in

a

circle

Wilson English

चक्रक

Masculine.

(

-कः

)

A

logical

form

or

proposition,

arguing

in

a

circle.

Etymology

कन्

implying

resemblance,

added

to

the

last.

Apte English

चक्रक

[

cakraka

],

Adjective.

[

चक्रमिव

कायति

कै-

]

Wheel-shaped,

circular.

-कः

Arguing

in

circle

(

in

logic

).

Apte 1890 English

चक्रक

a.

[

चक्रमिव

कायति

कै-क

]

Wheel-shaped,

circular.

कः

Arguing

in

a

circle

(

in

logic

).

Monier Williams Cologne English

चक्रक

Masculine, Feminine, Neuter

resembling

a

wheel

or

circle,

circular,

Horace H. Wilson

चक्रक

masculine gender.

a

kind

of

serpent

(

confer, compare.

चक्र-मण्डलिन्

),

suśruta

v,

4,

34

Dolichos

biflorus,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

nalopākhyāna

of

a

Ṛṣi,

mahābhārata

xiii,

253

चक्रक

neuter gender.

a

particular

way

of

fighting,

harivaṃśa

iii,

124,

19

(

v.l.

चित्रक

)

arguing

in

a

circle,

patañjali

चक्रक

masculine gender.

(

also

)

the

ring

on

an

umbrella,

subhāṣitāvali

Monier Williams 1872 English

चक्रक,

अस्,

आ,

अम्,

resembling

a

wheel

or

circle,

wheel-shaped,

circular

(

अस्

),

m.

a

logical

form

or

proposition,

arguing

in

a

circle

a

kind

of

serpent

N.

of

a

Ṛṣi

(

),

f.

a

kind

of

plant

having

great

curative

properties.

Benfey English

चक्रक

चक्र

+

क,

Masculine.

1.

A

kind

of

snake,

Suśr.

2,

265,

17.

2.

A

proper

name,

MBh.

13,

253.

Apte Hindi Hindi

चक्रक

वि*

-

चक्रमिव

कायति-कै-क

"पहिये

के

आकार

का,

मण्डलाकार"

चक्रकः

पुंलिङ्गम्

-

-

मण्डल

में

तर्क

करना

Shabdartha Kaustubha Kannada

चक्रक

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ತಾರ್ಕಿಕನ

ವಾದ

निष्पत्तिः

कै

(

शब्दे

)

-

"कः"

(

३-२-४

)

व्युत्पत्तिः

चक्रमिव

कायति

चक्रक

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ಮಂಡಲದ

ಹಾವು

चक्रक

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ದದ್ರುರೋಗ

/ಹುಳುಕಡ್ಡಿ

चक्रक

पदविभागः

नपुंसकलिङ्गः

कन्नडार्थः

ಮನಸ್ತ್ವತ್ವ

L R Vaidya English

cakraka

{%

(

I

)

a.

(

f.

का

)

%}

Wheel-shaped,

circular.

cakraka

{%

(

II

)

m.

%}

Arguing

in

a

circle

(

in

Logic

).

Edgerton Buddhist Hybrid English

cakraka

(

=

cakra

plus

-ka,

m.c.?

),

circle:

anādibhava-cakrake

Mmk

〔434.21〕

(

vs

).

Abhyankara Grammar English

चक्रक

a

kind

of

fault

in

the

appli-

cation

of

operations,

resulting

in

confusion

a

fault

in

which

one

returns

to

the

same

place

not

immediately

as

in

Anavastha

but

after

several

steps

cf.

पुनर्ऋच्छिभावः

पुनराट्

इति

चक्रकमव्यवस्था

प्राप्नोति

M.

Bh.

on

I.

3.60

Vart

5.

Schmidt Nachtrage zum Sanskrit Worterbuch German

चक्रक

(

°n.

nach

dem

Ko.

)

?

S

I,

405,

1

[

चक्रकानि

खटालपत्रशाकविशेषः

].

=

चक्राकार

कण,

Śrīk.

XII,

31.

चक्रिका

f.

auch

der

Ring

an

einem

Sonnenschirme,

Subhāṣitāv.

3075.

Wordnet Sanskrit

Synonyms

वृत्त,

कुण्डलाकार,

चक्र,

कुण्डलिन्,

चक्रवत,

चक्कल,

चक्रक,

चक्रुवृत्त,

चाक्र,

चाक्रिक,

परिमण्डल,

परिमण्डलित,

परिवर्तुल,

वटिन्

(Adjective)

वर्तुलस्य

आकारः

इव

आकारः

यस्य

सः।

"अस्य

वृक्षस्य

फलानि

वृत्तानि

सन्ति।"

Mahabharata English

Cakraka,

son

of

Viśvāmitra.

§

721b

(

Viśvāmitrop.

):

XIII,

4,

253.

Purana English

चक्रक

/

CAKRAKA.

The

son,

a

Brahmavādin,

of

viśvāmitra.

(

anuśāsana

parva,

Chapter

4,

Verse

64

).

Kalpadruma Sanskrit

चक्रकः,

त्रि,

(

चक्र

इव

कायति

प्रकाशते

इति

कै

+कः

)

तर्कविशेषः

तस्य

लक्षणं

यथा

स्वापेक्ष-णीयापेक्षितसापेक्षितत्वनिबन्धनप्रसङ्गत्वम्

।अपेक्षा

ज्ञाप्तौ

उत्पत्तौ

स्थितौ

ग्राह्या

।तत्राद्या

यथा

एतद्घटज्ञानं

यद्येतद्घटज्ञान-जन्यज्ञानजन्यं

स्यात्

तदा

एतद्घटज्ञानजन्य-ज्ञानभिन्नं

स्यात्

द्वितीया

यथा

घटोऽयंयद्येतद्घटजन्यजन्यजन्यः

स्यात्

तदा

एतद्घटजन्य-जन्यभिन्नः

स्यात्

तृतीया

यथा

घटोऽयंयद्येतद्घटवृत्तिवृत्तिः

स्यात्

तथात्वेनोपलभ्येतइति

इति

तर्कशास्त्रम्

(

वेदान्तदर्शनमते

तु“स्वग्रहसापेक्षग्रहकत्वं

आत्माश्रयः

स्वग्रहसापेक्ष-ग्रहसापेक्षग्रहकत्वं

अन्योन्याश्रयः

स्वग्रहसापेक्ष-ग्रहसापेक्षग्रहसापेक्षग्रहकत्वम्

चक्रकम्

)

Vachaspatyam Sanskrit

चक्रक

पुंलिङ्गम्

चक्रमिव

कायति

कै--क

तर्कभेदे

तल्लक्षणंस्वापेक्षणीयापेक्षितसापेक्षत्वनिबन्धनः

प्रसङ्गश्चक्रकः”तर्के

जगदीशः

अपेक्षा

ज्ञप्तौ

उत्पत्तौ

स्थितौ

।अन्योन्याश्रयशब्दे

दर्शिते

आपादके

जन्यपदमन्तर्भाव्योदा-हरणम्

अपेक्षा

चात्र

साक्षात्परस्परासाधारणीग्राह्या”

तर्के

जगदीशः

तत्र

ज्ञप्तौ

एतद्घटज्ञानं

यद्ये-तद्घटज्ञानजन्यज्ञानजन्यज्ञानजन्यं

स्यात

तदा

एतद्घट-ज्ञानजन्यज्ञानजन्यज्ञानभिन्नं

स्यात्

उत्पत्तौ

घटोऽयंयद्येतद्घटजन्यजन्यजन्यः

स्यात्

तदा

एतद्घटजन्यजन्यभिन्नः

स्यात्

स्थितौ

घटोऽयं

यद्येतद्घटवृत्तिवृत्तिः

स्यात्तथात्वेनोपकभ्येतेति

२१

ऋषिभेदे

पुंलिङ्गम्

चक्रस्य

गोत्रा-पत्यम्

अश्वा०

फञ्

चाक्रायण

चक्रगोत्रापत्ये

पुंस्त्री“उशस्तिर्ह

चाक्रायणः”

छा०

उ०

कुण्डलकलितनगण-मिह

सुलभं

गन्धकुसुमरसविरचितबलयम्

चक्रमुरग-पतिवरपरिगणितं

षोडशकलमतिसुललितभणितम्”इत्युक्तलक्षणे

२२

छन्दोभेदे

चक्राकारे

२३

ददुरोगेचक्रमर्द्दः

२४

मनस्तत्त्वे

चक्रगदाधरशब्दे

उदा०

।गिरिनद्या०

ततः

परं

नदीनितम्बशब्दस्थनस्य

वा

णत्वम्