Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

घोरा (ghorA)

 
Monier Williams Cologne English

घोरा॑

(

),

feminine.

the

night,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

nalopākhyāna

of

a

cucurbitaceous

plant,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

(

scilicet.

गति

)

nalopākhyāna

of

one

of

the

7

stations

of

the

planet

Mercury,

varāha-mihira 's bṛhat-saṃhitā

vii,

8

and

11

Apte Hindi Hindi

घोरा

स्त्रीलिङ्गम्

-

-

रात

Shabdartha Kaustubha Kannada

घोरा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ರಾತ್ರಿ

घोरा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ದೇವತಾಳೆ

ವೃಕ್ಷ

L R Vaidya English

Gora

{%

(

I

)

a.

(

f.

रा

)

%}

Terrific,

frightful,

horrible,

awful,

violent,

शिवाघोरस्वनां

पश्चाद्बुद्बुधे

विकृतेति

ताम्

R.xii.39,

or

तत्किं

कर्मणि

घोरे

मां

नितोजयसि

केशव

Bg.iii.1.

GorA

{%

f.

%}

A

night.

Wordnet Sanskrit

Synonyms

देवदाली,

तुरङ्गिका,

जीमूतकः,

कण्टफला,

गरा,

गरी,

वेणी,

महाकोषफला,

कट्फला,

घोरा,

कदम्बी,

विषहा,

कर्कटी,

सारमूषिका,

वृन्तकोषा,

दाली,

रोमशपत्रिका,

कुरङ्गिका,

सुतर्कारी,

देवताडः

(Noun)

कोशातक्याः

इव

लताप्रकारः।

"अत्र

सर्वत्र

देवदाली

अस्ति।"

Synonyms

दुर्गा,

उमा,

कात्यायनी,

गौरी,

ब्रह्माणी,

काली,

हैमवती,

ईश्वरा,

शिवा,

भवानी,

रुद्राणी,

सर्वाणी,

सर्वमङ्गला,

अपर्णा,

पार्वती,

मृडानी,

लीलावती,

चणडिका,

अम्बिका,

शारदा,

चण्डी,

चण्डा,

चण्डनायिका,

गिरिजा,

मङ्गला,

नारायणी,

महामाया,

वैष्णवी,

महेश्वरी,

कोट्टवी,

षष्ठी,

माधवी,

नगनन्दिनी,

जयन्ती,

भार्गवी,

रम्भा,

सिंहरथा,

सती,

भ्रामरी,

दक्षकन्या,

महिषमर्दिनी,

हेरम्बजननी,

सावित्री,

कृष्णपिङ्गला,

वृषाकपायी,

लम्बा,

हिमशैलजा,

कार्त्तिकेयप्रसूः,

आद्या,

नित्या,

विद्या,

शुभह्करी,

सात्त्विकी,

राजसी,

तामसी,

भीमा,

नन्दनन्दिनी,

महामायी,

शूलधरा,

सुनन्दा,

शुम्यभघातिनी,

ह्री,

पर्वतराजतनया,

हिमालयसुता,

महेश्वरवनिता,

सत्या,

भगवती,

ईशाना,

सनातनी,

महाकाली,

शिवानी,

हरवल्लभा,

उग्रचण्डा,

चामुण्डा,

विधात्री,

आनन्दा,

महामात्रा,

महामुद्रा,

माकरी,

भौमी,

कल्याणी,

कृष्णा,

मानदात्री,

मदालसा,

मानिनी,

चार्वङ्गी,

वाणी,

ईशा,

वलेशी,

भ्रमरी,

भूष्या,

फाल्गुनी,

यती,

ब्रह्ममयी,

भाविनी,

देवी,

अचिन्ता,

त्रिनेत्रा,

त्रिशूला,

चर्चिका,

तीव्रा,

नन्दिनी,

नन्दा,

धरित्रिणी,

मातृका,

चिदानन्दस्वरूपिणी,

मनस्विनी,

महादेवी,

निद्रारूपा,

भवानिका,

तारा,

नीलसरस्वती,

कालिका,

उग्रतारा,

कामेश्वरी,

सुन्दरी,

भैरवी,

राजराजेश्वरी,

भुवनेशी,

त्वरिता,

महालक्ष्मी,

राजीवलोचनी,

धनदा,

वागीश्वरी,

त्रिपुरा,

ज्वाल्मुखी,

वगलामुखी,

सिद्धविद्या,

अन्नपूर्णा,

विशालाक्षी,

सुभगा,

सगुणा,

निर्गुणा,

धवला,

गीतिः,

गीतवाद्यप्रिया,

अट्टालवासिनी,

अट्टहासिनी,

घोरा,

प्रेमा,

वटेश्वरी,

कीर्तिदा,

बुद्धिदा,

अवीरा,

पण्डितालयवासिनी,

मण्डिता,

संवत्सरा,

कृष्णरूपा,

बलिप्रिया,

तुमुला,

कामिनी,

कामरूपा,

पुण्यदा,

विष्णुचक्रधरा,

पञ्चमा,

वृन्दावनस्वरूपिणी,

अयोध्यारुपिणी,

मायावती,

जीमूतवसना,

जगन्नाथस्वरूपिणी,

कृत्तिवसना,

त्रियामा,

जमलार्जुनी,

यामिनी,

यशोदा,

यादवी,

जगती,

कृष्णजाया,

सत्यभामा,

सुभद्रिका,

लक्ष्मणा,

दिगम्बरी,

पृथुका,

तीक्ष्णा,

आचारा,

अक्रूरा,

जाह्नवी,

गण्डकी,

ध्येया,

जृम्भणी,

मोहिनी,

विकारा,

अक्षरवासिनी,

अंशका,

पत्रिका,

पवित्रिका,

तुलसी,

अतुला,

जानकी,

वन्द्या,

कामना,

नारसिंही,

गिरीशा,

साध्वी,

कल्याणी,

कमला,

कान्ता,

शान्ता,

कुला,

वेदमाता,

कर्मदा,

सन्ध्या,

त्रिपुरसुन्दरी,

रासेशी,

दक्षयज्ञविनाशिनी,

अनन्ता,

धर्मेश्वरी,

चक्रेश्वरी,

खञ्जना,

विदग्धा,

कुञ्जिका,

चित्रा,

सुलेखा,

चतुर्भुजा,

राका,

प्रज्ञा,

ऋद्भिदा,

तापिनी,

तपा,

सुमन्त्रा,

दूती,

अशनी,

कराला,

कालकी,

कुष्माण्डी,

कैटभा,

कैटभी,

क्षत्रिया,

क्षमा,

क्षेमा,

चण्डालिका,

जयन्ती,

भेरुण्डा

(Noun)

सा

देवी

यया

नैके

दैत्याः

हताः

तथा

या

आदिशक्तिः

अस्ति

इति

मन्यते।

"नवरात्रोत्सवे

स्थाने

स्थाने

दुर्गायाः

प्रतिष्ठापना

क्रियते।"

Synonyms

रात्रिः,

निशा,

रजनी,

क्षणदा,

क्षपा,

शर्वरी,

निश्,

निद्,

त्रियामा,

यानिनी,

यामवती,

नक्तम्,

निशीथिनी,

तमस्विनी,

विभावरी,

तमी,

तमा,

तमिः,

ज्योतष्मती,

निरातपा,

निशीथ्या,

निशीथः,

शमनी,

वासुरा,

वाशुरा,

श्यामा,

शताक्षी,

शत्वरी,

शर्या,

यामिः,

यामी,

यामिका,

यामीरा,

याम्या,

दोषा,

घोरा,

वासतेयी,

तुङ्गी,

कलापिनी,

वायुरोषा,

निषद्वरी,

शय्या,

शार्वरी,

चक्रभेदिनी,

वसतिः,

काली,

तारकिणी,

भूषा,

तारा,

निट्

(Noun)

दीपावच्छिन्न-सूर्यकिरणानवच्छिन्नकालः।

"यदा

दिक्षु

अष्टासु

मेरोर्

भूगोलकोद्भवा।

छाया

भवेत्

तदा

रात्रिः

स्याच्च

तद्विरहाद्

दिनम्।"

Kalpadruma Sanskrit

घोरा,

स्त्रीलिङ्गम्

(

घोरति

भयानकरसनिमित्तीभव-तीति

धुर

+

अच्

+

टाप्

)

रात्रिः

इतित्रिकाण्डशेषः

देवदाली

लता

इति

राज-निर्घण्टः

(

गङ्गा

यथा,

काशीखण्डे

२९

५५

।“घण्टारवप्रिया

घोराऽघौघविध्वंसकारिणी

”रविसंक्रान्तिविशेषः

इति

ज्योतिषम्

यथा,

तिथितत्त्वे

रविसंक्रान्तिप्रकरणे

।“मन्दा

मन्दाकिनी

ध्वांक्षी

घोरा

चैव

महोदरी

।राक्षसीमिश्रिता

प्रोक्ता

संक्रान्तिः

सप्तधा

नृप

!

मन्दा

ध्रुवेषु

विज्ञेया

मृदौ

मन्दाकिनी

तथा

।क्षिप्रे

ध्वांक्षी

विजानीयादुग्रे

घोरा

प्रकीर्त्तिता

)भयानका

(

यथा,

कालीध्याने

।“करालवदनां

घोरां

मुक्तकेशीं

चतुर्भुजाम्

)

Vachaspatyam Sanskrit

घोरा

स्त्री

घुर--अच्

देवताडीलतायां,

राजनि०

भयान-काया

स्त्रियां

त्रिका०

“२

करालवदनां

घोराम्”कालीध्यानम्

रात्रौ,

सांख्वोक्तायां

राजस्यां

मनो-वृत्तौ

शब्दार्थचि०

ज्योतिषोक्ते

“रवावुग्रभे

संक्रमे

भास्क-रस्य

भवेद्घोरनाम्नीत्युक्ते”

१०

११

२०

२५

संख्य-कनक्षत्रे

रविसंक्रान्तिभेदे

संक्रमशब्दे

विवृतिः