Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

घृणिः (ghRNiH)

 
Apte Hindi Hindi

घृणिः

पुंलिङ्गम्

-

"घृ

-

नि,

नि*"

"गर्मी,

धूप"

घृणिः

पुंलिङ्गम्

-

"घृ

-

नि,

नि*"

प्रकाश

की

किरण

घृणिः

पुंलिङ्गम्

-

"घृ

-

नि,

नि*"

सूर्य

घृणिः

पुंलिङ्गम्

-

"घृ

-

नि,

नि*"

"लहर,

जल"

Wordnet Sanskrit

Synonyms

रश्मिः,

मरीचिः,

करः,

अभीशुः,

अभीषुः,

मयूखः,

गभस्तिः,

दीधितिः,

अर्कत्विट्,

पादः,

उस्रः,

रुचिः,

त्विषिः,

विभा,

अर्चिस्,

भानुः,

शिपिः,

धृष्णिः,

पृष्टिः,

वीचिः,

घृणिः,

उपधृतिः,

पृश्निः,

स्योनः,

स्यूमः,

किरणः,

अंशुः,

किरणः

(Noun)

प्रकाशस्य

अतिसूक्ष्माः

रेखाः

याः

सूर्यचन्द्रादिभ्यः

ज्योतिष्मद्भ्यः

पदार्थेभ्यः

निष्कस्य

विकीर्यमाणाः

दृश्यन्ते।

"सूर्यस्य

रश्मिभिः

दिनस्य

प्रारम्भः

भवति।"

Synonyms

ऊर्मिः,

वीचिः,

ऊर्मिका,

कल्लोलः,

घृणिः,

जलकरङ्कः,

जलतरङ्गः,

तरङ्गकः,

तरलः,

अर्गला,

अर्णः,

अर्णम्,

उत्कलिका,

हिल्लोलः,

विभङ्गः,

वारितरङ्गः,

लहरी,

वली,

भङ्गी,

भङ्गिः

(Noun)

नदी-समुद्रादिषु

जलाशयेषु

विशिष्टान्तरेण

उत्

अव

त्वङ्गमाना

जलराशिः

या

अग्रे

गम्यमाना

दृश्यते।

"समुद्रस्य

ऊर्मयः

पर्वतम्

अभिताड्य

व्याघूर्णन्ति।"

Kalpadruma Sanskrit

घृणिः,

पुंलिङ्गम्

(

जघर्त्ति

दीप्यते

इति

घृ

+

“घृणि-पृश्निपार्ष्णिचूर्णिभूर्णि

।”

उणां

५२

इतिनिप्रत्ययेन

निपातनात्

साधुः

)

किरणः

।इत्यमरः

३३

सूर्य्यः

(

घरति

सिञ्च-तीति

घृ

सेके

+

निः

गुणाभावश्च

)

जलम्

।इति

मेदिनी

(

जघर्त्ति

दीप्यते

इति

व्युत्पत्त्यादीप्तिशालिनि,

त्रि

यथा,

भागवते

।“तस्य

त्यक्तस्वभावस्य

घृणेर्मायावनौकसः

)

KridantaRupaMala Sanskrit

1

{@“घृणु

दीप्तौ”@}

2

3

घर्णकः-र्णिका,

घर्णकः-र्णिका,

जिघर्णिषकः-षिका,

4

जरीघृणकः-णिका

घर्णिता-त्री,

घर्णयिता-त्री,

जिघर्णिषिता-त्री,

जरीघृणिता-त्री

5

घृण्वन्-ती,

घर्णयन्-न्ती,

जिघर्णिषन्-न्ती

--

घर्णिष्यन्-न्ती-ती,

घर्णयिष्यन्-न्ती-ती,

जिघर्णिषिषिष्यन्-न्ती-ती

--

घृण्वानः,

घर्णयमानः,

जिघर्णिषमाणः,

जरीघृण्यमानः

घर्णिष्यमाणः,

घर्णयिष्यमाणः,

जिघर्णिषिष्यमाणः,

जरीघृणिष्यमाणः

6

घृण्-घृणौ-घृणः

--

--

--

7

घृतम्-तः,

घर्णितः,

जिघर्णिषितः,

जरीघृणितः-तवान्

घृणः,

घर्णः,

जिघर्णिषुः,

जरीघृणः

घर्णितव्यम्,

घर्णयितव्यम्,

जिघर्णिषितव्यम्,

जरीघृणितव्यम्

8

घर्णनीयम्,

घर्णनीयम्,

जिघर्णिषणीयम्,

जरीघृणनीयम्

9

घृण्यम्,

घर्ण्यम्,

जिघर्णिष्यम्,

जरीघृण्यम्

ईषद्घर्णः-दुर्घर्णः-सुघर्णः

--

--

घृण्यमानः,

घर्ण्यमानः,

जिघर्णिष्यमाणः,

जरीघृण्यमानः

घर्णः,

घर्णः

जिघर्णिषः,

जरीघृणः

घर्णितुम्,

घर्णयितुम्,

जिघर्णिषितुम्,

जरीघृणितुम्

10

घृणा,

11

घृणिः

12,

घर्णना,

जिघर्णिषा,

जरीघृणा

घर्णनम्,

घर्णनम्,

जिघर्णिषणम्,

जरीघृणनम्

13

घर्णित्वा-घृत्वा,

घर्णयित्वा,

जिघर्णिषित्वा,

जरीघृणित्वा

14

संघृत्य,

संघर्ण्य,

सञ्जिघर्णिष्य,

सञ्जरीघृण्य

घर्णम्

२,

घर्णित्वा

२।

घ्र्त्वा

२,

घर्णम्

२,

घर्णयित्वा

२,

जिघर्णिषम्

२,

जिघर्णिषित्वा

२,

जरीघृणम्

जरीघृणित्वा

२।

प्रासङ्गिक्यः

01

(

४७९

)

02

(

८-तनादिः-१४६९।

अक।

सेट्।

उभ।

)

03

[

[

२।

‘पुगन्तलघूपधस्य

च’

(

७-३-८६

)

इति

ऋकारस्य

गुणः।

]

]

04

[

[

३।

‘रीगृदुपधस्य

च’

(

७-४-९०

)

इत्यभ्यासस्य

रीगागमः।

एवं

यङन्ते

सर्वत्र

ज्ञेयम्।

]

]

05

[

[

४।

‘तनादिकृञ्भ्य

उः’

(

३-१-७९

)

इति

उः

विकरणप्रत्ययः।

‘इको

यणचि’

(

६-१-७७

)

इति

यण्।

एवं

‘घृण्वानः’

इत्यत्रापि

ज्ञेयम्।

]

]

06

[

[

५।

विचि

प्रत्यये

रूपमेवम्।

क्विपि

तु

अनुनासिकस्य,

‘गमादीनामिति

वक्तव्यम्’

(

वा।

६-४-४०

)

इत्यनेन

लोपे,

‘ह्रस्वस्य--’

(

६-१-७१

)

इति

तुकि

‘घृत्-घृतौ-

घृतः’

इति

रूपं

भवति।

]

]

07

[

[

६।

उदित्त्वेन

क्त्वायामिडूविकल्पनात्,

‘यस्य

विभाषा’

(

७-२-१५

)

इति

निष्ठाया

इण्णिषेधे,

‘अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो

झलि

क्ङिति’

(

६-४-३७

)

इत्यनुनासिकलोपे

रूपम्।

]

]

08

[

पृष्ठम्०४६४+

२४

]

09

[

[

१।

‘ऋदुपधाच्चाकॢपिचृतेः’

(

३-१-११०

)

इति

क्यप्।

]

]

10

[

[

२।

भिदादेः

(

३-३-१०४

)

आकृतिगणत्वात्

स्त्रियाम्

अङ्।

]

]

11

[

[

३।

‘इक्

कृष्यादिभ्यः’

(

वा।

३-३-१०८

)

इति

स्त्रियां

इक्।

घृणिः

=

दीप्तिः।

]

]

12

[

[

आ।

‘कंसस्तृणीकृतरिपुर्घृणिमान्

वताप्तिं

मन्वान

एकमथ

मञ्चमलञ्चकार।।’

धा।

का।

३।४।

]

]

13

[

[

४।

‘उदितो

वा’

(

७-२-५६

)

इति

क्त्वायामिड्विकल्पः।

इट्पक्षे,

‘न

क्त्वा

सेट्’

(

१-२-१८

)

इति

कित्त्वनिषेधात्

गुणः।

इडभावपक्षेऽनुनासिकलोपः।

]

]

14

[

[

५।

‘वा

ल्यपि’

(

६-४-३८

)

इत्यत्र

व्यवस्थितविभाषाश्रयणेन

तनोत्यादीनां

नित्यमनुनासिकलोपो

भवति

ल्यपि

परतः।

अनन्तरं

तुक्।

]

]