Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

घटित (ghaTita)

 
Shabda Sagara English

घटित

Masculine, Feminine, Neuter

(

-तः-ता-तं

)

1.

Devised,

attempted.

2.

Made

of.

3.

In

contact

with,

contiguous,

joined.

Etymology

घट्

to

make

effort,

णिच्

क्त

Affix.

Yates English

घटित

(

तः-ता-तं

)

p.

Made,

devised,

happened,

joined.

Spoken Sanskrit English

घटित

-

ghaTita

-

Adjective

-

involving

घटित

-

ghaTita

-

Adjective

-

produced

घटित

-

ghaTita

-

Adjective

-

connected

with

घटित

-

ghaTita

-

Adjective

-

made

घटित

-

ghaTita

-

Adjective

-

shut

घटित

-

ghaTita

-

Adjective

-

devised

घटित

-

ghaTita

-

Adjective

-

made

of

घटित

-

ghaTita

-

Adjective

-

effected

by

घटित

-

ghaTita

-

Adjective

-

occurred

घटित

-

ghaTita

-

Adjective

-

happened

घटित

-

ghaTita

-

Adjective

-

planned

घटित

-

ghaTita

-

Adjective

-

attempted

घटित

-

ghaTita

-

Adjective

-

devised

दृष्ट

-

dRSTa

-

Adjective

-

devised

सम्परिचिन्तित

-

samparicintita

-

Adjective

-

devised

विचिन्त्य

-

vicintya

-

Adjective

-

to

be

found

out

or

devised

घटित

ghaTita

Adjective

involving

घटितत्व

ghaTitatva

Neuter

involving

बहुलबहुलायास

bahulabahulAyAsa

Adjective

involving

much

trouble

निर्व्यावृत्ति

nirvyAvRtti

Adjective

not

involving

any

return

सापगम

sApagama

Adjective

attended

with

or

involving

departures

भावित

bhAvita

Adjective

involving

a

product

of

unknown

quantities

द्वादशावर्त

dvAdazAvarta

Masculine

form

of

salutation

involving

12

circumambulations

Wilson English

घटित

Masculine, Feminine, Neuter

(

-तः-ता-तं

)

1

Devised,

attempted.

2

Made

of.

3

In

contact

with,

contiguous,

joined.

Etymology

घट

to

make

effort,

क्त

Affix.

Apte English

घटित

[

ghaṭita

],

Past passive participle.

[

घट्

णिच्

क्त

]

United,

joined,

connected

प्रथमानुरागघटिता

Mâlatîmâdhava (Bombay).

1.23.

Planned,

devised.

Happened.

Effected,

produced.

Made

or

composed

of.

Apte 1890 English

घटित

p.

p.

[

घट्

णिच्

क्त

]

1

United,

joined,

connected

Māl.

10.

23.

2

Planned,

devised.

3

Happened.

4

Effected,

produced.

5

Made

or

composed

of.

Monier Williams Cologne English

घटित

Masculine, Feminine, Neuter

planned,

devised,

attempted,

Horace H. Wilson

happened,

occurred,

Horace H. Wilson

connected

with,

involving

(

ifc.

),

jaimini

i,

1,

5,

Sch.

shut,

harṣacarita

v,

96

produced,

effected

by,

made,

made

of

(

in

comp.

),

pañcatantra

et cetera.

Monier Williams 1872 English

घटित,

अस्,

आ,

अम्,

planned,

devised,

attempted

happened,

occurred

joined,

united,

connected,

con-

tiguous,

in

contact

with

produced,

effected,

exerted

made,

made

of.

घटित-त्वात्,

from

the

taking

place,

because

of

the

occurrence.

Shabdartha Kaustubha Kannada

घटित

पदविभागः

विशेष्यनिघ्नम्

कन्नडार्थः

ಸಂಭವಿಸಿದ

/ಉಂಟಾದ

निष्पत्तिः

घट

(

चेष्टायाम्

)

-

कर्त०

"क्तः"

(

३-४-७२

)

घटित

पदविभागः

विशेष्यनिघ्नम्

कन्नडार्थः

ರಚಿಸಲ್ಪಟ್ಟ

घटित

पदविभागः

विशेष्यनिघ्नम्

कन्नडार्थः

ಚಿನ್ನ

ಬೆಳ್ಳಿ

ಮೊದಲಾದುವುಗಳ

ಕಟ್ಟಡದಲ್ಲಿ

ಇಡಲ್ಪಟ್ಟ

ರತ್ನ

ಮುಂತಾದುದು

घटित

पदविभागः

विशेष्यनिघ्नम्

कन्नडार्थः

ಅನೇಕ

ವಿಷಯಗಳ

ಮಧ್ಯದಲ್ಲಿ

ಸೇರಿಸಲ್ಪಟ್ಟ

निष्पत्तिः

घट

(

चेष्टायाम्

)

+णिच्

-

कर्म०

"क्तः"

(

३-२-१०२

)

Indian Epigraphical Glossary English

ghaṭita

(

CII

1

),

‘put

together’.

(

Ind.

Ant.,

Vol.

XII,

p.

121,

text

line

55

),

engraved.

Kridanta Forms Sanskrit

घट्

(

घ꣡टँ॒

चेष्टायाम्

-

भ्वादिः

-

सेट्

)

ल्युट् →

घटनम्

अनीयर् →

घटनीयः

-

घटनीया

ण्वुल् →

घटकः

-

घटिका

तुमुँन् →

घटितुम्

तव्य →

घटितव्यः

-

घटितव्या

तृच् →

घटिता

-

घटित्री

क्त्वा →

घटित्वा

ल्यप् →

प्रघट्य

क्तवतुँ →

घटितवान्

-

घटितवती

क्त →

घटितः

-

घटिता

शानच् →

घटमानः

-

घटमाना

घट्

(

घ꣡टँ꣡

भाषार्थः

-

चुरादिः

-

सेट्

)

ल्युट् →

घाटनम्

/

घटनम्

अनीयर् →

घाटनीयः

/

घटनीयः

-

घाटनीया

/

घटनीया

ण्वुल् →

घाटकः

-

घाटिका

तुमुँन् →

घाटयितुम्

/

घटितुम्

तव्य →

घाटयितव्यः

/

घटितव्यः

-

घाटयितव्या

/

घटितव्या

तृच् →

घाटयिता

/

घटिता

-

घाटयित्री

/

घटित्री

क्त्वा →

घाटयित्वा

/

घटित्वा

ल्यप् →

प्रघाट्य

/

प्रघट्य

क्तवतुँ →

घाटितवान्

/

घटितवान्

-

घाटितवती

/

घटितवती

क्त →

घाटितः

/

घटितः

-

घाटिता

/

घटिता

शतृँ →

घाटयन्

/

घटन्

-

घाटयन्ती

/

घटन्ती

शानच् →

घाटयमानः

/

घटमानः

-

घाटयमाना

/

घटमाना

Wordnet Sanskrit

Synonyms

वृत्त,

घटित,

गत,

भूत,

अतीत,

व्यतीत,

समतीत,

व्यपेत,

संवृत्त,

अतिक्रान्त,

निभूत,

प्रतीत

(Adjective)

यद्

भूतकाले

जातम्।

"सः

स्वजीवनस्य

वृत्तं

वर्णयति।"

Synonyms

निर्मित,

विनिर्मित,

रचित,

विरचित,

सृष्ट,

कृत,

सर्जित,

सृजित,

संरचित,

प्रणीत,

घटित

(Adjective)

कृतनिर्माणम्।

"सप्तदशशताहब्द्यां

निर्मितः

तेजोमहालयः

शहाजानराज्ञः

उपायनम्।"

Synonyms

व्यूढ,

संव्यूढ,

विन्यस्त,

विहित,

प्रतिविहित,

व्यवस्थापित,

संस्थापित,

रचित,

विरचित,

कल्पित,

परिकल्पित,

सृष्ट,

घटित,

परिपाटीकृत

(Adjective)

यस्मिन्

कापि

व्यवस्था

वा

कोपि

नियमो

वा

अस्ति।

"तेन

कक्षे

सम्यक्

विरचितानि

वस्तूनि

विकीर्णानि।"

Vachaspatyam Sanskrit

घटित

त्रीषु लिङ्गेषु

घट--णिच्--क्त

योजिते

रचिते

स्ववि-षयताव्याप्यविषयताविशिष्टे

भवति

वह्न्यभावः

वह्नि-घटितः

वह्न्यभावविषयताया

वह्निविषयताव्याप्यत्वात्”“प्रतियोगिवैयधिकरण्यघटितव्यापकताया

निवेशः”व्युत्पत्तिवादे

गदाधरः

तस्य

भावः

त्व

घटितत्व

तद्भावेन०

विशिष्टान्तराघटितत्वं

विशिष्टद्वयाघटितत्वम्इति

सामान्यनिरुक्तौ

गदाधरः

Stchoupak French

घटित-

(

घट्-

)

a.

v.

produit,

effectué

par,

fait

de

(

ifc.

).