Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

घटकः (ghaTakaH)

 
Apte Hindi Hindi

घटकः

पुंलिङ्गम्

-

-

वह

वृक्ष

जिसके

फूल

दिखाई

देकर

फल

ही

लगे

घटकः

पुंलिङ्गम्

-

-

"सगाई,

विवाह

तय

कराने

वाला,

एक

अभिकर्ता

जो

वंशावली

मिला

कर

विवाह-

सम्बन्ध

तय

कराये"

घटकः

पुंलिङ्गम्

-

-

वंशावली

को

जानने

वाला

Wordnet Sanskrit

Synonyms

अङ्गम्,

शाखा,

घटकः,

अवयवः

(Noun)

कस्यापि

तत्त्वस्य

विषयस्य

वा

अवयवस्य

तदीयप्रधानफलजनकव्यापारजनकत्वे

सति

तदीयप्रधानफलाजनकत्वम्।

"वेदस्य

षट्

अङ्गानि

सन्ति।"

Kalpadruma Sanskrit

घटकः,

पुंलिङ्गम्

(

घटयति

परस्परसम्बन्धादिकमिति

।घट्

+

णिच्

+

ण्वुल्

)

कुलाचार्य्यः

तस्या-स्पृश्यत्वम्

यथा,

--“वरं

चाण्डालसंस्पर्शं

कुर्य्यात्तु

साधकोत्तमः

।तथाप्यस्पृश्यगणकं

सर्व्वदा

तं

परित्यजेत्

दूषिताः

कलिकालेषु

भारते

विविधाः

प्रजाः

।अतएव

महेशानि

!

सर्व्वे

संसर्गदूषिताः

घटकं

ब्राह्मणं

देवि

!

संस्पर्शे

यत्नतस्त्यजेत्

”इति

शाक्तानन्दतरङ्गिण्यां

षोडशोल्लासे

महिषमर्द्दिनीतन्त्रवचनम्

*

योजकः

तत्पर्य्यायः

।त्र्यक्षरः

इति

त्रिकाण्डशेषः

तस्य

लक्षणंयथा,

कुलदीपिकायाम्

।“धावको

भावकश्चैव

योजकश्चांशकस्तथा

।दूषकस्तावकश्चैव

षडेते

घटकाः

स्मृताः

”अन्यच्च

।“के

नो

विदन्ति

पुरुषा

पुरुषानुपूर्व्वी-मुर्व्वीतले

कुलभृतां

परिवर्त्तनं

वा

।अत्यन्तसूक्ष्ममपि

ये

कुलतारतम्यंजानन्ति

ते

हि

घटका

तु

योजकाद्याः

”वनस्पतिः

पुष्पेण

विना

यः

फलति

सः

इतिभूरिप्रयोगः

(

घटयति

योजयति

परार्थहिता-दिकं

साधयतीत्यर्थः

योजके,

त्रि

यथाहभर्त्तृहरिः

६६

।“ते

ते

सत्पुरुषाः

परार्थघटकाः

स्वार्थस्यवाधेन

येमध्यस्थाः

परकीयकार्य्यकुशलाः

स्वार्थाविरोधेनये

।ते

वै

मानुषराक्षसाः

परहितं

यैः

स्वार्थतो

हन्यतेये

घ्नन्ति

निरर्थकं

परहितं

ते

के

जानी-महे

)