Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

गोस्तनी (gostanI)

 
Monier Williams Cologne English

गो—स्तनी

feminine.

a

kind

of

red

grape,

bhāvaprakāśa

v,

6,

108

nalopākhyāna

of

one

of

the

mothers

attending

on

Skanda,

mahābhārata

ix,

2621

Apte Hindi Hindi

गोस्तनी

स्त्रीलिङ्गम्

गो-स्तनी

-

अंगूरों

का

गुच्छा

Shabdartha Kaustubha Kannada

गोस्तनी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ದ್ರಾಕ್ಷಾಫಲದ

ಗೊಂಚಲು

निष्पत्तिः

वा

"ङीष्"

(

४-१-५४

)

व्युत्पत्तिः

गोः

स्तन

इव

फलमस्याः

L R Vaidya English

go-stanI

{%

f.

%}

a

bunch

of

grapes.

Schmidt Nachtrage zum Sanskrit Worterbuch German

गोस्तनी

a

)

auch

Śrīk.

14,

55.

Wordnet Sanskrit

Synonyms

द्राक्षा,

मृद्वीका,

मृद्वी,

स्वाद्वी,

स्वादुरसा,

मधुरसा,

गोस्तनी,

रसा,

रसाला,

चारुफला,

कापिशायनी,

साब्दी,

हरहूरा,

चारुफला,

कृष्णा,

प्रियाला,

तापसप्रिया,

गुच्छफला,

अमृतफला

(Noun)

फलविशेषः-अस्य

गुणाः

अतिमधुरत्व-अमलत्व-शीतपित्तार्तिदाहमूत्रदोषनाशित्वादयः।

"द्राक्षात्

मद्यं

जायते।"

Synonyms

द्राक्षा,

मृद्वीका,

मृद्वी,

स्वाद्वी,

स्वादुरसा,

मधुरसा,

गोस्तनी,

गोस्तना,

रसा,

रसाला,

चारुफला,

कापिशायिनी,

साब्दी,

हरहूरा

(Noun)

लताविशेषः

यस्य

फलं

मधुरं

तथा

बहुरसम्

अस्ति।

"नाशिकनगरे

द्राक्षाणां

कृषिः

दृश्यते।"

Mahabharata English

Gostanī,

a

mātṛ.

§

615u

(

Skanda

):

IX,

46,

2621.

Purana English

गोस्तनी

/

GOSTANĪ.

A

follower

of

Skandadeva.

(

Śloka

3,

Chapter

46,

śalya

Parva

).

Amarakosha Sanskrit

गोस्तनी

स्त्री।

द्राक्षा

समानार्थकाः

मृद्वीका,

गोस्तनी,

द्राक्षा,

स्वाद्वी,

मधुरसा

2।4।107।2।2

बला

वाट्यालका

घण्टारवा

तु

शणपुष्पिका।

मृद्वीका

गोस्तनी

द्राक्षा

स्वाद्वी

मधुरसेति

च॥

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

अचलसजीवः,

लता

Kalpadruma Sanskrit

गोस्तनी,

स्त्रीलिङ्गम्

(

गोः

स्तन

इव

फलमस्याः

।“स्वाङ्गाच्चोपसर्ज्जनादसंयोगोपधात्

।”

।५४

इति

ङीष्

)

द्राक्षा

इत्यमरः

।४

१०७

कपिलद्राक्षा

इति

राजनिर्घण्टः

(

यथास्याः

पर्य्यायाः

।“द्राक्षा

स्वादुफला

प्रोक्ता

तथा

मधुरसापि

।मृद्वीका

हारहूरा

गोस्तनी

चापि

कीर्त्तिता

”वृष्या

स्याद्

गोस्तनी

द्राक्षा

गुर्व्वी

कफपि-त्तनुत्

गोस्तनी

मुनक्का

इति

।”

इति

भावप्रकाशस्यपूर्व्वखण्डे

प्रथमे

भागे

गोः

स्तना

इव

स्तनायस्याः

कुमारानुचारिणी

मातृगणानामन्य-तमा

यथा,

महाभारते

४६

।“प्रभावती

विशालाक्षी

पलिता

गोस्तनी

तथा

”गोनसीति

पाठोऽपि

वर्त्तते

)

Vachaspatyam Sanskrit

गोस्तना(

नी

)

स्त्री

गोः

स्तनैव

फलमस्याः

स्वाङ्गत्वात्

वाङीष्

कपिलद्राक्षायामसर

टावन्तः

गोः

स्तनाइव

स्तनाअस्याः

ङीष्

कुमारानुचरमातृभेदे

“शृणु

मातृगणान्राजन्!

कुमारानुचरानिमान्”

इत्युपक्रमे”

प्रभावतीविशालाक्षी

पालिता

गोस्तनी

तथा”

भा०

श०

४७

अ०