Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

गोस्तना (gostanA)

 
Apte Hindi Hindi

गोस्तना

स्त्रीलिङ्गम्

गो-स्तना

-

अंगूरों

का

गुच्छा

Shabdartha Kaustubha Kannada

गोस्तना

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ದ್ರಾಕ್ಷಾಫಲದ

ಗೊಂಚಲು

L R Vaidya English

go-stanA

{%

f.

%}

a

bunch

of

grapes.

Wordnet Sanskrit

Synonyms

द्राक्षा,

मृद्वीका,

मृद्वी,

स्वाद्वी,

स्वादुरसा,

मधुरसा,

गोस्तनी,

गोस्तना,

रसा,

रसाला,

चारुफला,

कापिशायिनी,

साब्दी,

हरहूरा

(Noun)

लताविशेषः

यस्य

फलं

मधुरं

तथा

बहुरसम्

अस्ति।

"नाशिकनगरे

द्राक्षाणां

कृषिः

दृश्यते।"

Kalpadruma Sanskrit

गोस्तना,

स्त्रीलिङ्गम्

(

गोः

स्तन

इव

फलमस्याः

ङीष-भावपक्षे

टाप्

)

गोस्तनी

इत्यमरटीका

Vachaspatyam Sanskrit

गोस्तना(

नी

)

स्त्री

गोः

स्तनैव

फलमस्याः

स्वाङ्गत्वात्

वाङीष्

कपिलद्राक्षायामसर

टावन्तः

गोः

स्तनाइव

स्तनाअस्याः

ङीष्

कुमारानुचरमातृभेदे

“शृणु

मातृगणान्राजन्!

कुमारानुचरानिमान्”

इत्युपक्रमे”

प्रभावतीविशालाक्षी

पालिता

गोस्तनी

तथा”

भा०

श०

४७

अ०